ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [299]   28   Ekaṃ   samayaṃ  sambahulā  therā  bhikkhū  bārāṇasiyaṃ
viharanti  isipatane  migadāye  .  atha  kho tesaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ
piṇḍapātapaṭikkantānaṃ      maṇḍalamāḷe      sannisinnānaṃ     sannipatitānaṃ
ayamantarā  kathā  udapādi  ko  nu  kho  āvuso  samayo  manobhāvaniyassa
bhikkhuno dassanāya upasaṅkamitunti.
     {299.1}  Evaṃ  vutte aññataro bhikkhu there bhikkhū etadavoca yasmiṃ
āvuso   samaye   manobhāvaniyo   bhikkhu   pacchābhattaṃ  piṇḍapātapaṭikkanto
pāde   pakkhāletvā   nisinno   hoti  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ
paṇidhāya    parimukhaṃ   satiṃ   upaṭṭhapetvā   so   samayo   manobhāvaniyassa
bhikkhuno dassanāya upasaṅkamitunti.
     {299.2}  Evaṃ  vutte  aññataro  bhikkhu taṃ bhikkhuṃ etadavoca na kho
Āvuso   samayo   manobhāvaniyassa   bhikkhuno  dassanāya  upasaṅkamituṃ  yasmiṃ
āvuso   samaye   manobhāvaniyo   bhikkhu   pacchābhattaṃ  piṇḍapātapaṭikkanto
pāde   pakkhāletvā   nisinno   hoti  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ
paṇidhāya    parimukhaṃ    satiṃ    upaṭṭhapetvā    cārittakilamathopissa   tasmiṃ
samaye    appaṭippassaddho    hoti    bhattakilamathopissa    tasmiṃ   samaye
appaṭippassaddho   hoti   tasmā   so  asamayo  manobhāvaniyassa  bhikkhuno
dassanāya   upasaṅkamituṃ   yasmiṃ   āvuso   samaye   manobhāvaniyo   bhikkhu
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   vihārapacchāyāyaṃ   nisinno   hoti
pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā
so samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamitunti.
     {299.3}  Evaṃ  vutte  aññataro  bhikkhu taṃ bhikkhuṃ etadavoca na kho
āvuso   samayo   manobhāvaniyassa   bhikkhuno  dassanāya  upasaṅkamituṃ  yasmiṃ
āvuso   samaye  manobhāvaniyo  bhikkhu  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
vihārapacchāyāyaṃ    nisinno   hoti   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ
paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   yadevassa   divā   samādhinimittaṃ
manasikataṃ   hoti   tadevassa   tasmiṃ   samaye   samudācarati   tasmā   so
asamayo   manobhāvaniyassa   bhikkhuno  dassanāya  upasaṅkamituṃ  yasmiṃ  āvuso
samaye   manobhāvaniyo   bhikkhu   rattiyā  paccūsasamayaṃ  paccuṭṭhāya  nisinno
hoti  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ upaṭṭhapetvā
so samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamitunti.
     {299.4}  Evaṃ  vutte  aññataro  bhikkhu taṃ bhikkhuṃ etadavoca na kho
āvuso   samayo   manobhāvaniyassa   bhikkhuno  dassanāya  upasaṅkamituṃ  yasmiṃ
āvuso   samaye   manobhāvaniyo   bhikkhu  rattiyā  paccūsasamayaṃ  paccuṭṭhāya
nisinno   hoti   pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ
upaṭṭhapetvā   ojaṭṭhāyissa  tasmiṃ  samaye  kāyo  hoti  phāsukassa  1-
hoti   buddhānaṃ  sāsanaṃ  manasi  kātuṃ  tasmā  so  samayo  manobhāvaniyassa
bhikkhuno dassanāya upasaṅkamitunti.
     {299.5} Evaṃ vutte āyasmā mahākaccāno there bhikkhū etadavoca
sammukhā   me   taṃ   āvuso   bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ  chayime
bhikkhu   samayā   manobhāvaniyassa   bhikkhuno   dassanāya  upasaṅkamituṃ  katame
cha   idha   bhikkhu   yasmiṃ   samaye   bhikkhu   kāmarāgapariyuṭṭhitena  cetasā
viharati    kāmarāgaparetena    uppannassa    ca   kāmarāgassa   nissaraṇaṃ
yathābhūtaṃ   nappajānāti   tasmiṃ  samaye  manobhāvaniyo  bhikkhu  upasaṅkamitvā
evamassa     vacanīyo    ahaṃ    kho    āvuso    kāmarāgapariyuṭṭhitena
cetasā    viharāmi    kāmarāgaparetena   uppannassa   ca   kāmarāgassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāmi  sādhu  vata  me  āyasmā  kāmarāgassa
pahānāya   dhammaṃ   desetūti   tassa   manobhāvaniyo   bhikkhu  kāmarāgassa
pahānāya   dhammaṃ   deseti   ayaṃ   bhikkhu  paṭhamo  samayo  manobhāvaniyassa
bhikkhuno dassanāya upasaṅkamituṃ.
     {299.6}     Puna    caparaṃ    bhikkhu    yasmiṃ    samaye    bhikkhu
byāpādapariyuṭṭhitena    cetasā    viharati    .pe.   thīnamiddhapariyuṭṭhitena
@Footnote: 1 Ma. Yu. phāsussa.
Cetasā     viharati     uddhaccakukkuccapariyuṭṭhitena     cetasā    viharati
vicikicchāpariyuṭṭhitena   cetasā   viharati   .pe.  yaṃ  nimittaṃ  āgamma  yaṃ
nimittaṃ   manasikaroto   anantarā   āsavānaṃ   khayo   hoti   taṃ  nimittaṃ
na  jānāti  na  passati  tasmiṃ  samaye  manobhāvaniyo  bhikkhu  upasaṅkamitvā
evamassa   vacanīyo   ahaṃ  kho  āvuso  yaṃ  nimittaṃ  āgamma  yaṃ  nimittaṃ
manasikaroto    anantarā    āsavānaṃ   khayo   hoti   taṃ   nimittaṃ   na
jānāmi  na  passāmi  sādhu  vata  me  āyasmā  āsavānaṃ  khayāya  dhammaṃ
desetūti   tassa   manobhāvaniyo  bhikkhu  āsavānaṃ  khayāya  dhammaṃ  deseti
ayaṃ    bhikkhu    chaṭṭho    samayo   manobhāvaniyassa   bhikkhuno   dassanāya
upasaṅkamituṃ   .   sammukhā   me   taṃ   āvuso   bhagavato  sutaṃ  sammukhā
paṭiggahitaṃ   ime   kho   bhikkhu   cha   samayā   manobhāvaniyassa   bhikkhuno
dassanāya upasaṅkamitunti.



             The Pali Tipitaka in Roman Character Volume 22 page 357-360. https://84000.org/tipitaka/english/roman_read.php?B=22&A=7516              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=7516              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=299&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=279              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=299              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2499              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2499              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]