ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [305]   34   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  āyasmato  mahāmoggallānassa
rahogatassa   paṭisallīnassa  evaṃ  cetaso  parivitakko  udapādi  katamesānaṃ
devānaṃ   evaṃ  ñāṇaṃ  hoti  sotāpannāmha  1-  avinipātadhammā  niyatā
sambodhiparāyanāti  .  tena  kho  pana  samayena  tisso  nāma bhikkhu adhunā
@Footnote: 1 Ma. sotāpannā nāma. ito paraṃ īdisameva.
Kālakato   aññataraṃ   brahmalokaṃ   upapanno  hoti  .  tatrapi  naṃ  evaṃ
jānanti  tisso  brahmā  mahiddhiko  mahānubhāvoti  .  atha  kho āyasmā
mahāmoggallāno   seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  1-  vā
bāhaṃ   pasāreyya  pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva  jetavane
antarahito   tasmiṃ   brahmaloke   pāturahosi   .  addasā  kho  tisso
brahmā   āyasmantaṃ  mahāmoggallānaṃ  dūratova  āgacchantaṃ  2-  disvāna
āyasmantaṃ   mahāmoggallānaṃ  etadavoca  ehi  kho  mārisa  moggallāna
svāgataṃ   mārisa   moggallāna   cirassaṃ   kho  mārisa  moggallāna  imaṃ
pariyāyamakāsi   yadidaṃ   idhāgamanāya  nisīda  mārisa  moggallāna  idamāsanaṃ
paññattanti   .   nisīdi   kho   āyasmā   mahāmoggallāno   paññatte
āsane   .   tissopi   [3]-   brahmā   āyasmantaṃ  mahāmoggallānaṃ
abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  tissaṃ brahmānaṃ
āyasmā   mahāmoggallāno  etadavoca  katamesānaṃ  kho  tissa  devānaṃ
evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti.
     {305.1}  Cātummahārājikānaṃ  kho mārisa moggallāna devānaṃ evaṃ
ñāṇaṃ  hoti  sotāpannāmha  avinipātadhammā  niyatā  sambodhiparāyanāti .
Sabbesaññeva   nu   kho  tissa  cātummahārājikānaṃ  devānaṃ  evaṃ  ñāṇaṃ
hoti   sotāpannāmha   avinipātadhammā   niyatā   sambodhiparāyanāti  .
Na  kho  mārisa  moggallāna  sabbesaṃ  cātummahārājikānaṃ  devānaṃ  evaṃ
ñāṇaṃ  hoti  sotāpannāmha  avinipātadhammā  niyatā  sambodhiparāyanāti .
@Footnote: 1 Po. Ma. samiñ ... .  2 Po. āgataṃ .  3 Po. Ma. khosaddo dissati.
Ye  kho  1-  te  mārisa  moggallāna  cātummahārājikā  devā buddhe
aveccappasādena   asamannāgatā  dhamme  aveccappasādena  asamannāgatā
saṅghe  aveccappasādena  asamannāgatā  ariyakantehi  sīlehi asamannāgatā
tesaṃ  na  2-  evaṃ  ñāṇaṃ  hoti  sotāpannāmha  avinipātadhammā  niyatā
sambodhiparāyanāti  .  ye  ca kho te mārisa moggallāna cātummahārājikā
devā   buddhe  aveccappasādena  samannāgatā  dhamme  aveccappasādena
samannāgatā   saṅghe  aveccappasādena  samannāgatā  ariyakantehi  sīlehi
samannāgatā   tesaṃ   evaṃ   ñāṇaṃ  hoti  sotāpannāmha  avinipātadhammā
niyatā sambodhiparāyanāti.
     {305.2}  Cātummahārājikānaññeva  nu kho tissa devānaṃ evaṃ ñāṇaṃ
hoti   sotāpannāmha   avinipātadhammā  niyatā  sambodhiparāyanāti  udāhu
tāvatiṃsānampi   devānaṃ  .pe.  yāmānampi  devānaṃ  tusitānampi  devānaṃ
nimmānaratīnampi   devānaṃ   paranimmitavasavattīnampi   devānaṃ   evaṃ   ñāṇaṃ
hoti   sotāpannāmha   avinipātadhammā   niyatā   sambodhiparāyanāti  .
Paranimmitavasavattīnampi  kho  mārisa  moggallāna  devānaṃ  evaṃ  ñāṇaṃ hoti
sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti.
     {305.3}  Sabbesaññeva  nu  kho  tissa  paranimmitavasavattīnaṃ devānaṃ
evaṃ  ñāṇaṃ  hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti.
Na  kho   mārisa  moggallāna  sabbesaññeva  3-  paranimmitavasavattīnaṃ  4-
evaṃ       ñāṇaṃ       hoti      sotāpannāmha      avinipātadhammā
@Footnote: 1 Po. ye ca kho .  2 Ma. na tesaṃ devānaṃ .  3 Ma. Yu. evasaddo natthi.
@4 Ma. Yu. devānanti dissati.
Niyatā   sambodhiparāyanāti   .   ye   kho   te   mārisa  moggallāna
paranimmitavasavattino  1- devā buddhe aveccappasādena asamannāgatā dhamme
aveccappasādena   asamannāgatā  saṅghe  aveccappasādena  asamannāgatā
ariyakantehi  sīlehi  asamannāgatā  na  tesaṃ  devānaṃ  evaṃ  ñāṇaṃ  hoti
sotāpannāmha  avinipātadhammā  niyatā  sambodhiparāyanāti  .  ye  ca kho
te  mārisa  moggallāna paranimmitavasavattino devā buddhe aveccappasādena
samannāgatā     dhamme     aveccappasādena     samannāgatā    saṅghe
aveccappasādena    samannāgatā    ariyakantehi    sīlehi   samannāgatā
tesaṃ    evaṃ   ñāṇaṃ   hoti   sotāpannāmha   avinipātadhammā   niyatā
sambodhiparāyanāti  .  atha kho āyasmā mahāmoggallāno tissassa brahmuno
bhāsitaṃ   abhinanditvā   anumoditvā   seyyathāpi   nāma   balavā  puriso
sammiñjitaṃ   vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ  sammiñjeyya  2-
evameva brahmaloke antarahito jetavane pāturahosīti.



             The Pali Tipitaka in Roman Character Volume 22 page 370-373. https://84000.org/tipitaka/english/roman_read.php?B=22&A=7797              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=22&A=7797              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=305&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=285              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=305              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2595              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2595              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]