ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [58]  Ekaṃ  samayaṃ  bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane
migadāye   .   tena   kho   pana  samayena  āyasmā  mahāmoggallāno
magadhesu   kallavālamuttagāme   capalāyamāno  nisinno  hoti  .  addasā
kho   bhagavā  dibbena  cakkhunā  visuddhena  atikkantamānusakena  āyasmantaṃ
mahāmoggallānaṃ  magadhesu  kallavālamuttagāme  capalāyamānaṃ  nisinnaṃ  disvā
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ   sammiñjeyya  evameva  bhaggesu  suṃsumāragire  bhesakalāvane
migadāye     antarahito    magadhesu    kallavālamuttagāme    āyasmato
mahāmoggallānassa    pamukhe    pāturahosi    nisīdi   bhagavā   paññatte
āsane nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca
     {58.1}   capalāyasi   no  tvaṃ  moggallāna  capalāyasi  no  tvaṃ
moggallānāti  .  evaṃ  bhante  .  tasmātiha  moggallāna  yathāsaññissa
te  viharato  taṃ  middhaṃ  okkamati taṃ saññaṃ manasikareyyāsi 1- taṃ saññaṃ bahulaṃ
kareyyāsi 2- ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.2} no ce te evaṃ viharato taṃ middhaṃ pahīyetha tato tvaṃ moggallāna
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  cetasā  anuvitakkeyyāsi  anuvicāreyyāsi
@Footnote: 1 Ma. mā manasākāsi. evamuparipi .  2 Ma. mā bahulamakāsi.
Manasānupekkheyyāsi   ṭhānaṃ   kho  panetaṃ  vijjati  yante  evaṃ  viharato
taṃ middhaṃ pahīyetha
     {58.3}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    yathāsutaṃ    yathāpariyattaṃ    dhammaṃ    vitthārena   sajjhāyaṃ
kareyyāsi ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.4}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna   ubho   kaṇṇasotāni   āvijeyyāsi  1-  pāṇinā  gattāni
anumajjeyyāsi ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.5}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    uṭṭhāyāsanā    udakena    akkhīni   anumajjitvā   disā
anuvilokeyyāsi    nakkhattāni    tārakarūpāni    ullokeyyāsi    ṭhānaṃ
kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.6}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    ālokasaññaṃ   manasikareyyāsi   divāsaññaṃ   adhiṭṭhaheyyāsi
yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā divā iti vivaṭena 2- cetasā
apariyonaddhena   sappabhāsaṃ  cittaṃ  bhāveyyāsi  ṭhānaṃ  kho  panetaṃ  vijjati
yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.7}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    pacchāpuresaññī    caṅkamaṃ    adhiṭṭhaheyyāsi   antogatehi
indriyehi  abahigatena  mānasena  ṭhānaṃ  kho  panetaṃ  vijjati  yante evaṃ
viharato taṃ middhaṃ pahīyetha
     {58.8} no ce te evaṃ viharato taṃ middhaṃ pahīyetha tato tvaṃ moggallāna
@Footnote: 1 Ma. āviñcheyyāsi.
Dakkhiṇena  passena  sīhaseyyaṃ  kappeyyāsi  pādena  1-  pādaṃ accādhāya
sato   sampajāno   uṭṭhānasaññaṃ   manasikaritvā   paṭibuddheneva  2-  te
moggallāna   khippaññeva   paccuṭṭhātabbaṃ   na  seyyasukhaṃ  na  passasukhaṃ  na
middhasukhaṃ anuyutto viharissāmīti evañhi te moggallāna sikkhitabbaṃ.
     {58.9}  Tasmātiha  moggallāna  evaṃ  sikkhitabbaṃ  na  uccāsoṇḍaṃ
paggahetvā    kulāni    upasaṅkamissāmīti   evañhi   te   moggallāna
sikkhitabbaṃ   sace   moggallāna   bhikkhu  uccāsoṇḍaṃ  paggahetvā  kulāni
upasaṅkamati   santi  hi  moggallāna  kulesu  kiccakaraṇīyāni  yena  manussā
āgataṃ  bhikkhuṃ  na  manasikaronti  tatra  bhikkhussa evaṃ hoti ko su nāma dāni
maṃ   imasmiṃ   kule   paribhindi   virattarūpādānīme  mayi  manussāti  itissa
alābhena   maṅkubhāvo  maṅkubhūtassa  uddhaccaṃ  uddhatassa  asaṃvaro  asaṃvutassa
ārā cittaṃ samādhimhā
     {58.10}  tasmātiha  moggallāna  evaṃ  sikkhitabbaṃ  na viggāhikakathaṃ
kathessāmīti  evañhi  te  moggallāna  sikkhitabbaṃ viggāhikāya moggallāna
kathāya  sati  kathābāhullaṃ  pāṭikaṅkhaṃ  kathābāhulle  sati  uddhaccaṃ uddhatassa
asaṃvaro  asaṃvutassa  ārā  cittaṃ  samādhimhā  nāhaṃ moggallāna sabbeheva
saṃsaggaṃ   vaṇṇayāmi   na   panāhaṃ   moggallāna   sabbeheva   saṃsaggaṃ  na
vaṇṇayāmi    sagahaṭṭhapabbajitehi    kho   ahaṃ   moggallāna   saṃsaggaṃ   na
vaṇṇayāmi  yāni  ca  kho  tāni  senāsanāni  appasaddāni  appanigghosāni
vijanavātāni      manussarāhaseyyakāni      3-     paṭisallānasāruppāni
@Footnote: 1 Ma. pāde. evamuparipi .   2 Ma. paṭibuddhena ca .   3 Ma. manussarāhasseyyakāni.
@evamuparipi.
Tathārūpehi senāsanehi saṃsaggaṃ vaṇṇayāmīti.
     {58.11}   Evaṃ   vutte   āyasmā  mahāmoggallāno  bhagavantaṃ
etadavoca  kittāvatā  nu  kho  bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto
hoti       accantaniṭṭho      accantayogakkhemī      accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti.
     {58.12}   Idha  moggallāna  bhikkhuno  sutaṃ  hoti  sabbe  dhammā
nālaṃ   abhinivesāyāti   evañcetaṃ   moggallāna   bhikkhuno   sutaṃ  hoti
sabbe  dhammā  nālaṃ  abhinivesāyāti  so  sabbaṃ  dhammaṃ  abhijānāti  sabbaṃ
dhammaṃ   abhiññāya   sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ   pariññāya
yaṅkiñci  vedanaṃ  vediyati  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā so tāsu
vedanāsu   aniccānupassī   viharati   virāgānupassī   viharati  nirodhānupassī
viharati   paṭinissaggānupassī   viharati   so  tāsu  vedanāsu  aniccānupassī
viharanto     virāgānupassī     viharanto     nirodhānupassī    viharanto
paṭinissaggānupassī   viharanto   na   ca   1-   kiñci   loke  upādiyati
anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva   parinibbāyati
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti     ettāvatā    kho    moggallāna    bhikkhu    saṅkhittena
taṇhāsaṅkhayavimutto      hoti      accantaniṭṭho      accantayogakkhemī
accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 87-90. https://84000.org/tipitaka/english/roman_read.php?B=23&A=1845              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=1845              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=58&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=58              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4283              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4283              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]