ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                   vaggāsaṅgahitā suttantā
     [82]  Sattannaṃ  bhikkhave  dhammānaṃ  bhinnattā  bhikkhu hoti. Katamesaṃ
sattannaṃ    sakkāyadiṭṭhi    bhinnā    hoti    vicikicchā   bhinnā   hoti
sīlabbataparāmāso    bhinno    hoti    rāgo   bhinno   hoti   doso
bhinno    hoti   moho   bhinno   hoti   māno   bhinno   hoti  .
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhu hotīti.
     [83]   Sattannaṃ   bhikkhave   dhammānaṃ   samitattā   samaṇo   hoti
bāhitattā    brāhmaṇo   hoti   nissuttattā   sottiko   5-   hoti
@Footnote:1-2-3-4 Ma. dātabbaṃ dātabbā dātabbo .   5 Ma. sotthiyo.
Nahātattā   nahātako  hoti  viditattā  vedagū  hoti  [1]-  ārakattā
arahā  hoti  .  katamesaṃ  sattannaṃ  sakkāyadiṭṭhi  ārakā  hoti vicikicchā
ārakā   hoti  sīlabbataparāmāso  ārako  hoti  rāgo  ārako  hoti
doso  ārako  hoti  moho  ārako  hoti  māno  ārako  hoti .
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ ārakattā arahā hotīti.
     [84]   Sattime  bhikkhave  asaddhammā  .  katame  satta  assaddho
hoti   ahiriko  hoti  anottappī  hoti  appassuto  hoti  kusīto  hoti
muṭṭhassati   hoti   duppañño   hoti   .   ime   kho   bhikkhave  satta
asaddhammā  .  sattime  bhikkhave  saddhammā  .  katame  satta saddho hoti
hirimā   hoti   ottappī   hoti   bahussuto  hoti  āraddhaviriyo  hoti
satimā hoti paññavā hoti. Ime kho bhikkhave satta saddhammāti.
     [85]   Sattime   bhikkhave   puggalā   āhuneyyā   pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ  lokassa  .  katame
satta   idha   bhikkhave  ekacco  puggalo  cakkhusmiṃ  aniccānupassī  viharati
aniccasaññī  aniccapaṭisaṃvedī  satataṃ  samitaṃ  abbokiṇṇaṃ  cetasā adhimuccamāno
paññāya   pariyogāhamāno   so   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati    ayaṃ   bhikkhave   paṭhamo   puggalo   āhuneyyo   pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
     {85.1} Puna caparaṃ bhikkhave idhekacco puggalo cakkhusmiṃ aniccānupassī viharati
@Footnote: 1 Ma. ārakattā ariyo hoti.
Aniccasaññī    aniccapaṭisaṃvedī    satataṃ    samitaṃ    abbokiṇṇaṃ    cetasā
adhimuccamāno    paññāya    pariyogāhamāno    tassa    apubbaṃ   acarimaṃ
āsavapariyādānañca    hoti   jīvitapariyādānañca   ayaṃ   bhikkhave   dutiyo
puggalo āhuneyyo ... Anuttaraṃ puññakkhettaṃ lokassa.
     {85.2}  Puna caparaṃ bhikkhave idhekacco puggalo cakkhusmiṃ aniccānupassī
viharati   aniccasaññī   aniccapaṭisaṃvedī   satataṃ   samitaṃ  abbokiṇṇaṃ  cetasā
adhimuccamāno   paññāya   pariyogāhamāno   so  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  antarāparinibbāyī  hoti  ...  upahaccaparinibbāyī
hoti  ...  asaṅkhāraparinibbāyī  hoti  ... Sasaṅkhāraparinibbāyī hoti ...
Uddhaṃsoto  hoti akaniṭṭhagāmī ayaṃ bhikkhave sattamo puggalo āhuneyyo ...
Anuttaraṃ   puññakkhettaṃ   lokassa  .  ime  kho  bhikkhave  satta  puggalā
āhuneyyā     pāhuneyyā    dakkhiṇeyyā    añjalikaraṇīyā    anuttaraṃ
puññakkhettaṃ lokassāti.
     [86]   Sattime   bhikkhave   puggalā  āhuneyyā  ...  anuttaraṃ
puññakkhettaṃ  lokassa  .  katame  satta  idha  bhikkhave  ekacco  puggalo
cakkhusmiṃ  dukkhānupassī  viharati  ...  cakkhusmiṃ  anattānupassī  viharati  ...
Cakkhusmiṃ  khayānupassī  viharati  ...  cakkhusmiṃ vayānupassī viharati ... Cakkhusmiṃ
virāgānupassī  viharati  ...  cakkhusmiṃ  nirodhānupassī  viharati  ... Cakkhusmiṃ
paṭinissaggānupassī   viharati   ...   sotasmiṃ   ghānasmiṃ  jivhāya  kāyasmiṃ
manasmiṃ    rūpesu    saddesu   gandhesu   rasesu   phoṭṭhabbesu   dhammesu
Cakkhuviññāṇe      sotaviññāṇe      ghānaviññāṇe      jivhāviññāṇe
kāyaviññāṇe       manoviññāṇe      cakkhusamphasse      sotasamphasse
ghānasamphasse      jivhāsamphasse      kāyasamphasse      manosamphasse
cakkhusamphassajāya   vedanāya   sotasamphassajāya  vedanāya  ghānasamphassajāya
vedanāya    jivhāsamphassajāya    vedanāya   kāyasamphassajāya   vedanāya
manosamphassajāya    vedanāya    rūpasaññāya    saddasaññāya   gandhasaññāya
rasasaññāya       phoṭṭhabbasaññāya      dhammasaññāya      rūpasañcetanāya
saddasañcetanāya      gandhasañcetanāya     rasasañcetanāya     phoṭṭhabba-
sañcetanāya   dhammasañcetanāya   rūpataṇhāya   saddataṇhāya   gandhataṇhāya
rasataṇhāya    phoṭṭhabbataṇhāya    dhammataṇhāya   rūpavitakke   saddavitakke
gandhavitakke  rasavitakke phoṭṭhabbavitakke dhammavitakke rūpavicāre saddavicāre
gandhavicāre  rasavicāre  phoṭṭhabbavicāre  dhammavicāre  [1]-  rūpakkhandhe
vedanākkhandhe      saññākkhandhe     saṅkhārakkhandhe     viññāṇakkhandhe
aniccānupassī    viharati    dukkhānupassī   viharati   anattānupassī   viharati
khayānupassī    viharati    vayānupassī    viharati    virāgānupassī    viharati
nirodhānupassī viharati paṭinissaggānupassī viharati. [2]- [3]-
     [87]  Rāgassa  bhikkhave  abhiññāya  satta  dhammā  bhāvetabbā .
Katame    satta    satisambojjhaṅgo   .pe.   upekkhāsambojjhaṅgo  .
Rāgassa bhikkhave abhiññāya ime satta dhammā bhāvetabbāti.
     [88]  Rāgassa  bhikkhave  abhiññāya  satta  dhammā  bhāvetabbā .
@Footnote: 1 Ma. pañcakkhandhe .pe.. 2 Ma. .pe. lokassāti. 3 Ma. chadvārārammaṇesvettha
@.pe. āhuneyye ca vaggike. āhuneyyavaggo dasamo.
Katame    satta   aniccasaññā   anattasaññā   asubhasaññā   ādīnavasaññā
pahānasaññā    virāgasaññā    nirodhasaññā    .    rāgassa    bhikkhave
abhiññāya ime satta dhammā bhāvetabbāti.
     [89]  Rāgassa  bhikkhave  abhiññāya  satta  dhammā  bhāvetabbā .
Katame    satta    asubhasaññā    maraṇasaññā    āhāre   paṭikkūlasaññā
sabbaloke   anabhiratasaññā   aniccasaññā   anicce   dukkhasaññā   dukkhe
anattasaññā   .   rāgassa   bhikkhave   abhiññāya   ime   satta  dhammā
bhāvetabbāti.
     [90]   Rāgassa  bhikkhave  pariññāya  .pe.  parikkhayāya  pahānāya
khayāya   vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  satta
dhammā   bhāvetabbā  .  dosassa  mohassa  kodhassa  upanāhassa  makkhassa
palāsassa    issāya    macchariyassa    māyāya    sātheyyassa   thambhassa
sārambhassa    mānassa    atimānassa    madassa    pamādassa    abhiññāya
pariññāya    parikkhayāya    pahānāya    khayāya    virāgāya    nirodhāya
cāgāya paṭinissaggāya ime satta dhammā bhāvetabbāti. [1]-
                   Sattakanipāto niṭṭhito.
                    ---------------
@Footnote: 1 Ma. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.



             The Pali Tipitaka in Roman Character Volume 23 page 146-150. https://84000.org/tipitaka/english/roman_read.php?B=23&A=3136              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=3136              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=82&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4714              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4714              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]