ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [135]   45   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  athakho  bojjhā  upāsikā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  bojjhaṃ upāsikaṃ bhagavā etadavoca aṭṭhaṅgasamannāgato
bojjhe   uposatho   upavuttho   mahapphalo  hoti  mahānisaṃso  mahājutiko
mahāvipphāro.
     {135.1}    Kathaṃ   upavuttho   ca   bojjhe   aṭṭhaṅgasamannāgato
uposatho    mahapphalo   hoti   mahānisaṃso   mahājutiko   mahāvipphāro
@Footnote: 1 Ma. evametaṃ evametaṃ .   2 Ma. sadevakassapissa.
Idha    bojjhe   ariyasāvako   iti   paṭisañcikkhati   yāvajīvaṃ   arahanto
pāṇātipātaṃ      pahāya     pāṇātipātā     paṭiviratā     nihitadaṇḍā
nihitasatthā    lajjī    dayāpannā    sabbapāṇabhūtahitānukampino    viharanti
ahaṃpajja   imañca  rattiṃ  imañca  divasaṃ  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato    nihitadaṇḍo   nihitasattho   lajjī   dayāpanno   sabbapāṇabhūta-
hitānukampī  viharāmi  imināpaṅgena  arahataṃ  anukaromi  uposatho  ca  me
upavuttho bhavissatīti
     {135.2}  iminā  paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ
arahanto   uccāsayanamahāsayanaṃ   pahāya   uccāsayanamahāsayanā   paṭiviratā
nīcaseyyaṃ  kappenti  mañcake  vā  tiṇasantharake  vā  ahaṃpajja imañca rattiṃ
imañca   divasaṃ  uccāsayanamahāsayanaṃ  pahāya  uccāsayanamahāsayanā  paṭivirato
nīcaseyyaṃ   kappemi   mañcake   vā   tiṇasantharake   vā   imināpaṅgena
arahataṃ   anukaromi   uposatho   ca   me   upavuttho   bhavissatīti  iminā
aṭṭhamena  aṅgena  samannāgato  hoti  .  evaṃ  upavuttho  kho  bojjhe
aṭṭhaṅgasamannāgato   uposatho   mahapphalo   hoti  mahānisaṃso  mahājutiko
mahāvipphāro.
     {135.3}    Kīvamahapphalo    hoti   kīvamahānisaṃso   kīvamahājutiko
kīvamahāvipphāro  seyyathāpi  bojjhe  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ
pahūtasattaratanānaṃ   issarādhipaccaṃ   rajjaṃ   kāreyya   seyyathīdaṃ   aṅgānaṃ
magadhānaṃ  kāsīnaṃ  kosalānaṃ  vajjīnaṃ  mallānaṃ  cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ
macchānaṃ    sūrasenānaṃ    assakānaṃ    avantīnaṃ   gandhārānaṃ   kambojānaṃ
Aṭṭhaṅgasamannāgatassa    uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ
kissa   hetu   kapaṇaṃ   bojjhe   mānusakaṃ   rajjaṃ   dibbaṃ  sukhaṃ  upanidhāya
yāni  bojjhe  mānusakāni  paññāsaṃ  vassāni  cātummahārājikānaṃ  devānaṃ
eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo māso tena māsena
dvādasamāsiyo   saṃvaccharo   tena  saṃvaccharena  dibbāni  pañca  vassasatāni
cātummahārājikānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  bojjhe
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   cātummahārājikānaṃ  devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  bojjhe  sandhāya  bhāsitaṃ
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {135.4}   Yaṃ  bojjhe  mānusakaṃ  vassasataṃ  .pe.  yāni  bojjhe
mānusakāni   dve  vassasatāni  .pe.  cattāri  vassasatāni  .pe.  aṭṭha
vassasatāni  .pe.  soḷasa  vassasatāni  paranimmitavasavattīnaṃ  devānaṃ  eso
eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena  māsena
dvādasamāsiyo  saṃvaccharo  tena  saṃvaccharena  dibbāni  soḷasa vassasahassāni
paranimmitavasavattīnaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ bojjhe vijjati
yaṃ  idhekacco  itthī  vā  puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā
kāyassa  bhedā  parammaraṇā  paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya
idaṃ  kho  pana  metaṃ  bojjhe  sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ
upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro ca ubho sudassanā
               obhāsayantā anuyanti yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva sabbe
               tasmā hi nārī ca naro ca sīlavā
               Aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 265-269. https://84000.org/tipitaka/english/roman_read.php?B=23&A=5671              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=5671              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=135&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=135              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]