ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                  Paṇṇāsakāsaṅgahitā vaggā
                    sandhānavaggo paṭhamo
     [141]   51   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  athakho  mahāpajāpati 1- gotamī yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ
ṭhitā   kho   mahāpajāpati   gotamī   bhagavantaṃ   etadavoca  sādhu  bhante
labheyya   mātugāmo  tathāgatappavedite  dhammavinaye  agārasmā  anagāriyaṃ
pabbajjanti  .  alaṃ  gotami  mā  te  rucci mātugāmassa tathāgatappavedite
dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {141.1}  Dutiyampi  kho mahāpajāpati gotamī bhagavantaṃ etadavoca sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ   gotami  mā  te  rucci  mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {141.2}  Tatiyampi  kho mahāpajāpati gotamī bhagavantaṃ etadavoca sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ   gotami  mā  te  rucci  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjāti  .
Athakho    mahāpajāpati   gotamī   na   bhagavā   anujānāti   mātugāmassa
@Footnote: 1 Ma. mahāpajāpatī. evamuparipi.
Tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajjanti  dukkhī
dummanā   assumukhī   rudamānā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā
pakkāmi.
     {141.3}  Athakho  bhagavā  kapilavatthusmiṃ  yathābhirantaṃ  viharitvā yena
vesālī  tena  cārikaṃ  pakkāmi  anupubbena  cārikaṃ caramāno yena vesālī
tadavasari  tatra  suradaṃ  bhagavā  vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho    mahāpajāpati    gotamī    kese    chedāpetvā   kāsāyāni
vatthāni  acchādetvā  sambahulāhi  sākiyāhi  1- saddhiṃ yena vesālī tena
pakkāmi  anupubbena  yena  vesālī  mahāvanaṃ  kūṭāgārasālā  tenupasaṅkami
athakho  mahāpajāpati  gotamī  sūnehi  pādehi  rajokiṇṇena  gattena  dukkhī
dummanā  assumukhī  rudamānā  bahidvārakoṭṭhake  aṭṭhāsi  .  addasā  kho
āyasmā   ānando   mahāpajāpatiṃ  gotamiṃ  sūnehi  pādehi  rajokiṇṇena
gattena  dukkhiṃ  dummanaṃ  assumukhiṃ  rudamānaṃ  bahidvārakoṭṭhake  ṭhitaṃ  disvāna
mahāpajāpatiṃ  gotamiṃ  etadavoca kiṃ nu tvaṃ gotami sūnehi pādehi rajokiṇṇena
gattena  dukkhī  dummanā  assumukhī  rudamānā  bahidvārakoṭṭhake  ṭhitāti .
Tathā   hi   pana   bhante   ānanda  na  bhagavā  anujānāti  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  .
Tenahi  gotami  idheva  tāva  hohi  yāvāhaṃ  bhagavantaṃ yācāmi mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
@Footnote: 1 Ma. sākiyānīhi.
     {141.4}  Athakho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  āyasmā  ānando  bhagavantaṃ  etadavoca  esā  bhante mahāpajāpati
gotamī   sūnehi   pādehi  rajokiṇṇena  gattena  dukkhī  dummanā  assumukhī
rudamānā   bahidvārakoṭṭhake   ṭhitā  na  bhagavā  anujānāti  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajjanti  sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ  ānanda  mā  te  rucci  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjāti  .
Dutiyampi kho .pe.
     {141.5}  Tatiyampi  kho āyasmā ānando bhagavantaṃ etadavoca sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ  ānanda  mā  te  rucci  mātugāmassa
tathāgatappavedite  dhammavinaye  agārasmā  anagāriyaṃ  pabbajjāti . Athakho
āyasmato   ānandassa   etadahosi  na  bhagavā  anujānāti  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā  anagāriyaṃ  pabbajjaṃ  yannūnāhaṃ
aññenapi   pariyāyena  bhagavantaṃ  yāceyyaṃ  mātugāmassa  tathāgatappavedite
dhammavinaye  agārasmā  anagāriyaṃ  pabbajjanti  athakho  āyasmā  ānando
bhagavantaṃ  etadavoca  bhabbo  nu  kho  bhante  mātugāmo tathāgatappavedite
dhammavinaye     agārasmā     anagāriyaṃ     pabbajitvā    sotāpattiphalaṃ
Vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ  vā  arahattaphalaṃ  vā sacchikātunti.
Bhabbo   ānanda   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ       pabbajitvā       sotāpattiphalampi      sakadāgāmiphalampi
anāgāmiphalampi   arahattaphalampi   sacchikātunti   .   sace  bhante  bhabbo
mātugāmo    tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ
pabbajitvā     sotāpattiphalampi     .pe.    arahattaphalampi    sacchikātuṃ
bahukārā   bhante   mahāpajāpati   gotamī  bhagavato  mātucchā  āpādikā
posikā    khīrassa   dāyikā   bhagavantaṃ   janettiyā   kālakatāya   thaññaṃ
pāyesi  sādhu  bhante  labheyya  mātugāmo  tathāgatappavedite  dhammavinaye
agārasmā   anagāriyaṃ   pabbajjanti   .   sace   ānanda   mahāpajāpati
gotamī aṭṭha garudhamme paṭiggaṇhāti sāvassā hotu upasampadā.
     {141.6}     Vassasatūpasampannāya    bhikkhuniyā    tadahupasampannassa
bhikkhuno    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ   sāmīcikammaṃ   kattabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo   .   na  bhikkhuniyā  abhikkhuke  āvāse  vassaṃ  upagantabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo   .   anvaḍḍhamāsaṃ   bhikkhuniyā   bhikkhusaṅghato  dve  dhammā
paccāsiṃsitabbā    uposathapucchakañca   ovādūpasaṅkamanañca   ayampi   dhammo
sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
     {141.7} Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ
diṭṭhena vā sutena vā parisaṅkāya vā ayampi dhammo sakkatvā garukatvā mānetvā
Pūjetvā yāvajīvaṃ anatikkamanīyo.
     {141.8}  Garudhammaṃ  ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ
caritabbaṃ  ayampi  dhammo  sakkatvā  garukatvā  mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo  .  dve  vassāni  chasu  dhammesu  sikkhitasikkhāya sikkhamānāya
ubhatosaṅghe    upasampadā    pariyesitabbā   ayampi   dhammo   sakkatvā
garukatvā  mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo  .  na  bhikkhuniyā
kenaci   pariyāyena   bhikkhu   akkositabbo  paribhāsitabbo  ayampi  dhammo
sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ  anatikkamanīyo .
Ajjatagge  ovaṭo  bhikkhunīnaṃ  bhikkhūsu  vacanapatho  anovaṭo  bhikkhūnaṃ bhikkhunīsu
vacanapatho  ayampi  dhammo  sakkatvā  garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo.
     {141.9}  Sace  ānanda  mahāpajāpati  gotamī ime aṭṭha garudhamme
paṭiggaṇhāti sāvassā hotu upasampadāti.
     {141.10}  Athakho  āyasmā  ānando bhagavato santike ime aṭṭha
garudhamme  uggahetvā  yena  mahāpajāpati gotamī tenupasaṅkami upasaṅkamitvā
mahāpajāpatiṃ  gotamiṃ  etadavoca  sace  kho  tvaṃ  gotami  aṭṭha  garudhamme
paṭiggaṇheyyāsi   sāva   te   bhavissati   upasampadā  vassasatūpasampannāya
bhikkhuniyā     tadahupasampannassa     bhikkhuno     abhivādanaṃ     paccuṭṭhānaṃ
añjalikammaṃ   sāmīcikammaṃ   kattabbaṃ   ayampi   dhammo  sakkatvā  garukatvā
mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo  .pe.  ajjatagge  ovaṭo
bhikkhunīnaṃ   bhikkhūsu  vacanapatho  anovaṭo  bhikkhūnaṃ  bhikkhunīsu  vacanapatho  ayampi
Dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā yāvajīvaṃ anatikkamanīyo.
Sace  kho  tvaṃ  gotami  ime  aṭṭha  garudhamme  paṭiggaṇheyyāsi sāva te
bhavissati upasampadāti.
     {141.11}  Seyyathāpi  bhante  ānanda itthī vā puriso vā daharo
yuvā   maṇḍanakajātiko   sīsanhāto   1-   uppalamālaṃ   vā  vassikamālaṃ
vā    adhimuttakamālaṃ   vā   labhitvā   ubhohi   hatthehi   paṭiggahetvā
uttamaṅge  sirasmiṃ  patiṭṭhāpeyya  evameva  kho  ahaṃ  bhante  [ānanda]
ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyeti.
     {141.12}  Athakho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ   etadavoca   paṭiggahitā   bhante
mahāpajāpatiyā  gotamiyā  aṭṭha  garudhammā  yāvajīvaṃ  anatikkamanīyāti 2-.
Sace   ānanda   nālabhissa   mātugāmo   tathāgatappavedite   dhammavinaye
agārasmā   anagāriyaṃ   pabbajjaṃ  ciraṭṭhitikaṃ  ānanda  brahmacariyaṃ  abhavissa
vassasahassameva   saddhammo  tiṭṭheyya  yato  ca  kho  ānanda  mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajito  nadāni
ānanda  brahmacariyaṃ  ciraṭṭhitikaṃ  bhavissati  pañcevadāni  ānanda  vassasatāni
saddhammo  ṭhassati  seyyathāpi  ānanda  yāni kānici kulāni bahuitthikāni 3-
appapurisakāni    tāni   suppadhaṃsiyāni   honti   corehi   kumbhatthenakehi
evameva    kho    ānanda    yasmiṃ    dhammavinaye   labhati   mātugāmo
agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ *- hoti
@Footnote: 1 sīsaṃnhātotipi .  2 aññattha ime dve pāṭhā natthi. upasampannā bhagavato
@mātucchāti dissati .   3 Ma. bahutthikāni.
@* mīkār—kṛ´์ khagœ cariṭṭhitikaṃ peḌna ciraṭṭhitikaṃ
     {141.13}  Seyyathāpi  ānanda  sampanne sālikkhette setaṭṭhikā
nāma  rogajāti  nipatati evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti evameva kho
ānanda  yasmiṃ  dhammavinaye  labhati  mātugāmo  agārasmā anagāriyaṃ pabbajjaṃ
na   taṃ   brahmacariyaṃ   ciraṭṭhitikaṃ   hoti   seyyathāpi  ānanda  sampanne
ucchukkhette  mañjeṭṭhikā  1-  nāma rogajāti nipatati evaṃ taṃ ucchukkhettaṃ
na   ciraṭṭhitikaṃ   hoti   evameva  kho  ānanda  yasmiṃ  dhammavinaye  labhati
mātugāmo   agārasmā  anagāriyaṃ  pabbajjaṃ  na  taṃ  brahmacariyaṃ  ciraṭṭhitikaṃ
hoti    seyyathāpi   ānanda   puriso   mahato   taḷākassa   paṭikacceva
pāḷiṃ   bandheyya   yāvadeva   udakassa   anatikkamanāya   evameva   kho
ānanda    mayā    paṭikacceva   bhikkhunīnaṃ   aṭṭha   garudhammā   paññattā
yāvajīvaṃ anatikkamanīyāti.



             The Pali Tipitaka in Roman Character Volume 23 page 281-287. https://84000.org/tipitaka/english/roman_read.php?B=23&A=5989              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=5989              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=141&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5859              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5859              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]