ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [145]  55  Athakho  ujjayo  brāhmaṇo  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho ujjayo brāhmaṇo
bhagavantaṃ   etadavoca   mayaṃ   bho   gotama  pavāsaṃ  gantukāmā  tesanno
bhavaṃ  gotamo  amhākaṃ  tathā  dhammaṃ  desetu  ye  amhākaṃ  assu  dhammā
diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {145.1}  Cattārome  brāhmaṇa  dhammā kulaputtassa diṭṭhadhammahitāya
saṃvattanti    diṭṭhadhammasukhāya    .    katame   cattāro   uṭṭhānasampadā
ārakkhasampadā kalyāṇamittatā samajīvitā.
     {145.2}   Katamā   ca  brāhmaṇa  uṭṭhānasampadā  idha  brāhmaṇa
kulaputto  yena  kammuṭṭhānena  jīvikaṃ  kappeti  yadi  kasiyā  yadi vaṇijjāya
yadi   gorakkhena  yadi  issatthena  yadi  rājaporisena  yadi  sippaññatarena
tattha   dakkho   hoti   analaso  tatrupāyāya  vīmaṃsāya  samannāgato  alaṃ
kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati brāhmaṇa uṭṭhānasampadā.
     Katamā     ca    brāhmaṇa    ārakkhasampadā    idha    brāhmaṇa
Kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā  dhammikā  dhammaladdhā  te  ārakkhena  guttiyā  sampādeti
kinti   me  ime  bhoge  neva  rājāno  hareyyuṃ  na  corā  hareyyuṃ
na  aggi  ḍaheyya  na  udakaṃ  vaheyya  na  appiyā  dāyādā  hareyyunti
ayaṃ vuccati brāhmaṇa ārakkhasampadā.
     {145.3}   Katamā   ca  brāhmaṇa  kalyāṇamittatā  idha  brāhmaṇa
kulaputto  yasmiṃ  gāme  vā nigame vā paṭivasati tatra ye te honti gahapati
vā   gahapatiputtā  vā  daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā  vuḍḍhasīlino
saddhāsampannā    sīlasampannā    cāgasampannā    paññāsampannā   tehi
saddhiṃ  santiṭṭhati  sallapati  sākacchaṃ  samāpajjati  yathārūpānaṃ saddhāsampannānaṃ
saddhāsampadaṃ     anusikkhati     yathārūpānaṃ     sīlasampannānaṃ    sīlasampadaṃ
anusikkhati     yathārūpānaṃ     cāgasampannānaṃ     cāgasampadaṃ    anusikkhati
yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ   anusikkhati   ayaṃ   vuccati
brāhmaṇa kalyāṇamittatā.
     {145.4}  Katamā  ca  brāhmaṇa  samajīvitā  idha brāhmaṇa kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  seyyathāpi brāhmaṇa tulādhāro
vā   tulādhārantevāsī  vā  tulaṃ  paggahetvā  jānāti  ettakena  vā
onataṃ   ettakena   vā  unnatanti  evameva  kho  brāhmaṇa  kulaputto
Āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca   me   vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ  brāhmaṇa  kulaputto
appāyo   samāno   uḷāraṃ   jīvikaṃ   kappeti   tassa  bhavanti  vattāro
udumbarakhādīvāyaṃ   kulaputto   bhoge   khādatīti   sace  panāyaṃ  brāhmaṇa
kulaputto  mahāyo  samāno  kasiraṃ  jīvikaṃ  kappeti  tassa  bhavanti vattāro
addhamārakañcāyaṃ    kulaputto   marissatīti   yato   ca   khoyaṃ   brāhmaṇa
kulaputto   āyañca  bhogānaṃ  viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ
kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me  āyo  vayaṃ  pariyādāya
ṭhassati   na   ca   me   vayo   āyaṃ  pariyādāya  ṭhassatīti  ayaṃ  vuccati
brāhmaṇa samajīvitā.
     {145.5}  Evaṃ  samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni
honti   itthīdhutto   surādhutto   akkhadhutto   pāpamitto   pāpasahāyo
pāpasampavaṅko    seyyathāpi    brāhmaṇa   mahato   taḷākassa   cattāri
ceva  āyamukhāni  cattāri ca apāyamukhāni tassa puriso yāni ceva āyamukhāni
tāni  pidaheyya  yāni  ca  apāyamukhāni  tāni vivareyya devo ca na sammā
dhāraṃ   anuppaveccheyya   evañhi   tassa   brāhmaṇa   mahato  taḷākassa
parihāniyeva   pāṭikaṅkhā   no   vuḍḍhi   evameva  kho  brāhmaṇa  evaṃ
samuppannānaṃ    bhogānaṃ    cattāri    apāyamukhāni   honti   itthīdhutto
surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
     {145.6} Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri āyamukhāni honti
naitthīdhutto   nasurādhutto   naakkhadhutto   kalyāṇamitto   kalyāṇasahāyo
kalyāṇasampavaṅko  seyyathāpi  brāhmaṇa  mahato  taḷākassa  cattāri  ceva
āyamukhāni  cattāri  ca  apāyamukhāni  tassa  puriso  yāni ceva āyamukhāni
tāni  vivareyya  yāni  ca  apāyamukhāni  tāni  pidaheyya  devo ca sammā
dhāraṃ   anuppaveccheyya   evañhi   tassa   brāhmaṇa   mahato  taḷākassa
vuḍḍhiyeva    pāṭikaṅkhā    no    parihāni   evameva   kho   brāhmaṇa
evaṃ   samuppannānaṃ   bhogānaṃ   cattāri  āyamukhāni  honti  naitthīdhutto
.pe.   kalyāṇasampavaṅko   .   ime  kho  brāhmaṇa  cattāro  dhammā
kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.
     {145.7}  Cattārome  brāhmaṇa  dhammā kulaputtassa samparāyahitāya
saṃvattanti  samparāyasukhāya  .  katame  cattāro  saddhāsampadā  sīlasampadā
cāgasampadā paññāsampadā.
     {145.8}   Katamā   ca   brāhmaṇa  saddhāsampadā  idha  brāhmaṇa
kulaputto   saddho   hoti  saddahati  tathāgatassa  bodhiṃ  itipi  so  bhagavā
.pe.   satthā   devamanussānaṃ   buddho  bhagavāti  ayaṃ  vuccati  brāhmaṇa
saddhāsampadā.
     {145.9}  Katamā  ca  brāhmaṇa  sīlasampadā idha brāhmaṇa kulaputto
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati brāhmaṇa sīlasampadā.
     {145.10}  Katamā  ca brāhmaṇa cāgasampadā idha brāhmaṇa kulaputto
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati   muttacāgo  payatapāṇi
vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati brāhmaṇa cāgasampadā.
     {145.11}  Katamā ca brāhmaṇa paññāsampadā idha brāhmaṇa kulaputto
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā  ayaṃ  vuccati  brāhmaṇa
paññāsampadā   .   ime   kho  brāhmaṇa  cattāro  dhammā  kulaputtassa
samparāyahitāya saṃvattanti samparāyasukhāyāti.
         Uṭṭhātā kammadheyyesu       appamatto vidhānavā
         samaṃ kappeti jīvitaṃ              sambhataṃ anurakkhati
         saddho sīlena sampanno    vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca        saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ             cāgo puññaṃ pavaḍḍhatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 294-298. https://84000.org/tipitaka/english/roman_read.php?B=23&A=6266              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=6266              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=145&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=128              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=145              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]