ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [170]  80  Ekaṃ  samayaṃ bhagavā nādike 1- viharati giñjakāvasathe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
bhāvetha no tumhe bhikkhave maraṇassatinti.
     {170.1}  Evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ  etadavoca ahaṃ
kho  bhante  bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ   bhante   evaṃ   hoti   aho   vatāhaṃ
rattindivaṃ   jīveyyaṃ  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  2-  vata  me
katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.2}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante   bhāvemi   maraṇassatinti   .   yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  divasaṃ
jīveyyaṃ   bhagavato   sāsanaṃ   manasi   kareyyaṃ  bahu  vata  me  katamassāti
evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.3}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha   mayhaṃ   bhante   evaṃ   hoti   aho  vatāhaṃ  upaḍḍhadivasaṃ  jīveyyaṃ
@Footnote: 1 Ma. Yu. nātike. evamuparipi .   2 Sī. Yu. bahuṃ. evamuparipi.
Bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ kho ahaṃ
bhante bhāvemi maraṇassatinti.
     {170.4}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante   bhāvemi   maraṇassatinti   .   yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .  idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ   yadantaraṃ   ekaṃ   piṇḍapātaṃ   bhuñjāmi   bhagavato  sāsanaṃ  manasi
kareyyaṃ   bahu   vata   me  katamassāti  evaṃ  kho  ahaṃ  bhante  bhāvemi
maraṇassatinti.
     {170.5}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante  bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  *-  bhikkhu  bhāvesi
maraṇassatinti   .  idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ   yadantaraṃ   upaḍḍhapiṇḍapātaṃ   bhuñjāmi   bhagavato   sāsanaṃ   manasi
kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.6}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
cattāro   pañca   ālope   saṅkhāditvā  ajjhoharāmi  bhagavato  sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ  kho  ahaṃ bhante bhāvemi
maraṇassatinti.
     {170.7}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
@Footnote:* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ
ālopaṃ   saṅkhāditvā  ajjhoharāmi  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu
vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.8}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
assasitvā   vā   passasāmi  passasitvā  vā  assasāmi  bhagavato  sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ  kho  ahaṃ bhante bhāvemi
maraṇassatinti.
     {170.9}  Evaṃ  vutte  bhagavā te bhikkhū etadavoca yvāyaṃ bhikkhave
bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  rattindivaṃ  jīveyyaṃ bhagavato
sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ 1- bhikkhave
bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ  bhikkhave bhikkhu evaṃ
maraṇassatiṃ   bhāveti   aho  vatāhaṃ  upaḍḍhadivasaṃ  jīveyyaṃ  bhagavato  sāsanaṃ
manasi  kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ
bhāveti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  ekaṃ piṇḍapātaṃ bhuñjāmi
@Footnote: 1 Ma. yopāyaṃ. evamuparipi.
Bhagavato   sāsanaṃ   manasi   kareyyaṃ   bahu   vata   me   katamassāti  yo
cāyaṃ   bhikkhave   bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ     yadantaraṃ    upaḍḍhapiṇḍapātaṃ    bhuñjāmi    bhagavato    sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ  bhikkhave bhikkhu evaṃ
maraṇassatiṃ   bhāveti   aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  cattāro
pañca   ālope   saṅkhāditvā   ajjhoharāmi   bhagavato   sāsanaṃ   manasi
kareyyaṃ  bahu  vata  me  katamassāti  ime  vuccanti  bhikkhave bhikkhū pamattā
viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya.
     {170.10}  Yo  cāyaṃ  1-  bhikkhave  bhikkhu evaṃ maraṇassatiṃ bhāveti
aho   vatāhaṃ   tadantaraṃ   jīveyyaṃ  yadantaraṃ  ekaṃ  ālopaṃ  saṅkhāditvā
ajjhoharāmi  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  vata me katamassāti yo
cāyaṃ  bhikkhave  bhikkhu  evaṃ  maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ
yadantaraṃ   assasitvā  vā  passasāmi  passasitvā  vā  assasāmi  bhagavato
sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  ime  vuccanti bhikkhave
bhikkhū   appamattā   viharanti   maraṇassatiṃ   bhāventi   āsavānaṃ   khayāya
tasmā   tiha   bhikkhave   evaṃ  sikkhitabbaṃ  appamattā  viharissāma  [2]-
maraṇassatiṃ   bhāvessāma   āsavānaṃ   khayāyāti   evañhi   vo  bhikkhave
sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 23 page 327-330. https://84000.org/tipitaka/english/roman_read.php?B=23&A=6953              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=6953              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=170&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=146              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=170              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6305              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6305              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]