ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [174]   84  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
āvuso  bhikkhaveti  .  āvusoti  kho  te  bhikkhū  āyasmato sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  aṭṭhime āvuso puggalā
santo saṃvijjamānā lokasmiṃ. Katame aṭṭha.
     {174.1}  Idhāvuso  bhikkhuno  pavivittassa  viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  nuppajjati so tena alābhena
socati   kilamati   paridevati   urattāḷī   kandati  sammohaṃ  āpajjati  ayaṃ
vuccatāvuso   bhikkhu   iccho   viharati   lābhāya  uṭṭhahati  ghaṭati  vāyamati
lābhāya na ca lābhī soci ca paridevi ca cuto ca saddhammā.
     {174.2}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino  icchā  uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati
lābhāya  tassa  uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho uppajjati so
Tena   lābhena   majjati   pamajjati   pamādamāpajjati   ayaṃ   vuccatāvuso
bhikkhu   iccho   viharati   lābhāya   uṭṭhahati   ghaṭati   vāyamati   lābhāya
lābhī ca madī ca pamādī ca cuto ca saddhammā.
     {174.3}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na  vāyamati  lābhāya  tassa  anuṭṭhahato  aghaṭato avāyamato lābhāya lābho
nuppajjati   so   tena   alābhena   socati  kilamati  paridevati  urattāḷī
kandati   sammohaṃ   āpajjati   ayaṃ   vuccatāvuso   bhikkhu  iccho  viharati
lābhāya  na  uṭṭhahati  na  ghaṭati  na  vāyamati  lābhāya  na ca lābhī soci ca
paridevi ca cuto ca saddhammā.
     {174.4}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho   uppajjati   so  tena  lābhena  majjati  pamajjati  pamādamāpajjati
ayaṃ  vuccatāvuso  bhikkhu  iccho  viharati  lābhāya  na  uṭṭhahati  na ghaṭati na
vāyamati lābhāya  lābhī ca madī ca pamādī ca cuto ca saddhammā.
     {174.5}  Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato   ghaṭato   vāyamato   lābhāya   lābho   nuppajjati  so  tena
alābhena  na  socati  na  kilamati  na  paridevati  na  urattāḷī  kandati  na
Sammohaṃ   āpajjati   ayaṃ   vuccatāvuso   bhikkhu  iccho  viharati  lābhāya
uṭṭhahati   ghaṭati   vāyamati   lābhāya  na  ca  lābhī  na  ca  soci  na  ca
paridevi accuto ca saddhammā.
     {174.6}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino    icchā   uppajjati   lābhāya   so   uṭṭhahati   ghaṭati
vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho
uppajjati  so  tena  lābhena  na  majjati  na  pamajjati  na pamādamāpajjati
ayaṃ   vuccatāvuso   bhikkhu   iccho   viharati   lābhāya   uṭṭhahati   ghaṭati
vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
     {174.7}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho  nuppajjati  so  tena  alābhena  na  socati  na kilamati na paridevati
na   urattāḷī   kandati   na  sammohaṃ  āpajjati  ayaṃ  vuccatāvuso  bhikkhu
iccho  viharati  lābhāya  na  uṭṭhahati  na  ghaṭati  na  vāyamati lābhāya na ca
lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {174.8}  Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino
icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati na vāyamati lābhāya
tassa   anuṭṭhahato   aghaṭato   avāyamato   lābhāya   lābho   uppajjati
so   tena   lābhena   na  majjati  na  pamajjati  na  pamādamāpajjati  ayaṃ
Vuccatāvuso  bhikkhu  iccho  viharati  lābhāya  na uṭṭhahati na ghaṭati na vāyamati
lābhāya  lābhī  ca  na  ca  madī  na  ca  pamādī  accuto  ca  saddhammā.
Ime kho āvuso aṭṭha puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 23 page 337-340. https://84000.org/tipitaka/english/roman_read.php?B=23&A=7161              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=7161              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=174&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=150              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=174              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]