ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [210]   6   Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
.pe.   āyasmā   sārīputto   etadavoca  puggalopi  āvuso  duvidhena
veditabbo    sevitabbopi   asevitabbopi   cīvarampi   āvuso   duvidhena
veditabbaṃ     sevitabbampi     asevitabbampi     piṇḍapātopi    āvuso
duvidhena   veditabbo   sevitabbopi   asevitabbopi  senāsanampi  āvuso
duvidhena     veditabbaṃ     sevitabbampi     asevitabbampi    gāmanigamopi
āvuso   duvidhena  veditabbo  sevitabbopi  asevitabbopi  janapadapadesopi
āvuso duvidhena veditabbo sevitabbopi asevitabbopi.
     {210.1}   Puggalopi   āvuso  duvidhena  veditabbo  sevitabbopi
asevitabbopīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā  puggalaṃ  imaṃ  kho  me  puggalaṃ  sevato  akusalā dhammā abhivaḍḍhanti
kusalā   dhammā   parihāyanti  ye  ca  khome  pabbajitena  jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   ca   kasirena   samudāharanti  1-  yassa  camhi  atthāya  agārasmā
anagāriyaṃ  pabbajito  so  ca  me  sāmaññattho  na bhāvanāpāripūriṃ gacchatīti
tenāvuso   puggalena   so  puggalo  saṅkhāpi  rattibhāgaṃ  vā  divasabhāgaṃ
vā    anāpucchā    pakkamitabbaṃ    nānubandhitabbo   tattha   yaṃ   jaññā
puggalaṃ   imaṃ   kho   me   puggalaṃ  sevato  akusalā  dhammā  abhivaḍḍhanti
kusalā   dhammā   parihāyanti  ye  ca  khome  pabbajitena  jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
@Footnote: 1 Ma. samudāgacchanti. evamuparipi.
Te   ca   appakasirena   samudāharanti   yassa  camhi  atthāya  agārasmā
anagāriyaṃ   pabbajito   so   ca   me   sāmaññattho  na  bhāvanāpāripūriṃ
gacchatīti   tenāvuso   puggalena   so   puggalo   saṅkhāpi   anāpucchā
pakkamitabbaṃ    nānubandhitabbo    tattha    yaṃ    jaññā    puggalaṃ    imaṃ
kho    me   puggalaṃ   sevato   akusalā   dhammā   parihāyanti   kusalā
dhammā    abhivaḍḍhanti    ye   ca   khome   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā    te    ca   kasirena   samudāharanti   yassa   camhi
atthāya   agārasmā   anagāriyaṃ   pabbajito   so  ca  me  sāmaññattho
bhāvanāpāripūriṃ gacchatīti
     {210.2}  tenāvuso  puggalena  so puggalo saṅkhāpi anubandhitabbo
na  pakkamitabbaṃ  tattha  yaṃ  jaññā  puggalaṃ  imaṃ  kho  me  puggalaṃ  sevato
akusalā   dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhanti  ye  ca  khome
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā    te    ca    appakasirena   samudāharanti
yassa   camhi   atthāya   agārasmā   anagāriyaṃ  pabbajito  so  ca  me
sāmaññattho    bhāvanāpāripūriṃ    gacchatīti   tenāvuso   puggalena   so
puggalo   yāvajīvaṃ   anubandhitabbo   na   pakkamitabbaṃ   api  panujjamānena
puggalopi   āvuso   duvidhena   veditabbo   sevitabbopi  asevitabbopīti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     Cīvarampi   āvuso  duvidhena  veditabbaṃ  sevitabbampi  asevitabbampīti
Iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ  tattha  yaṃ  jaññā
cīvaraṃ   idaṃ   kho   me   cīvaraṃ   sevato   akusalā  dhammā  abhivaḍḍhanti
kusalā   dhammā   parihāyantīti   evarūpaṃ   cīvaraṃ  na  sevitabbaṃ  tattha  yaṃ
jaññā  cīvaraṃ  idaṃ  kho  me  cīvaraṃ  sevato  akusalā  dhammā  parihāyanti
kusalā    dhammā    abhivaḍḍhantīti   evarūpaṃ   cīvaraṃ   sevitabbaṃ   cīvarampi
āvuso      duvidhena     veditabbaṃ     sevitabbampi     asevitabbampīti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {210.3}  Piṇḍapātopi  āvuso  duvidhena  veditabbo  sevitabbopi
asevitabbopīti   iti   kho   panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha
yaṃ   jaññā   piṇḍapātaṃ   imaṃ   kho   me   piṇḍapātaṃ  sevato  akusalā
dhammā     abhivaḍḍhanti     kusalā    dhammā    parihāyantīti    evarūpo
piṇḍapāto   na   sevitabbo  tattha  yaṃ  jaññā  piṇḍapātaṃ  imaṃ  kho  me
piṇḍapātaṃ    sevato    akusalā   dhammā   parihāyanti   kusalā   dhammā
abhivaḍḍhantīti     evarūpo     piṇḍapāto     sevitabbo    piṇḍapātopi
āvuso    duvidhena    veditabbo    sevitabbopi   asevitabbopīti   iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {210.4}   Senāsanampi  āvuso  duvidhena  veditabbaṃ  sevitabbampi
asevitabbampīti    iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ
tattha   yaṃ  jaññā  senāsanaṃ  idaṃ  kho  me  senāsanaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti   evarūpaṃ  senāsanaṃ
Na   sevitabbaṃ   tattha   yaṃ   jaññā  senāsanaṃ  idaṃ  kho  me  senāsanaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpaṃ   senāsanaṃ   sevitabbaṃ  senāsanampi  āvuso  duvidhena  veditabbaṃ
sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {210.5}  Gāmanigamopi  āvuso  duvidhena  veditabbo  sevitabbopi
asevitabbopīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā   gāmanigamaṃ   imaṃ   kho  me  gāmanigamaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyantīti    evarūpo   gāmanigamo
na   sevitabbo   tattha   yaṃ  jaññā  gāmanigamaṃ  imaṃ  kho  me  gāmanigamaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpo    gāmanigamo    sevitabbo   gāmanigamopi   āvuso   duvidhena
veditabbo   sevitabbopi   asevitabbopīti   iti   yantaṃ   vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {210.6}  Janapadapadesopi  āvuso  duvidhena veditabbo sevitabbopi
asevitabbopīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā  janapadapadesaṃ  imaṃ  kho  me  janapadapadesaṃ  sevato  akusalā dhammā
abhivaḍḍhanti    kusalā    dhammā   parihāyantīti   evarūpo   janapadapadeso
na  sevitabbo  tattha  yaṃ  jaññā  janapadapadesaṃ  imaṃ  kho  me janapadapadesaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpo     janapadapadeso     sevitabbo    janapadapadesopi    āvuso
Duvidhena   veditabbo   sevitabbopi   asevitabbopīti   iti   yantaṃ  vuttaṃ
idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 23 page 379-383. https://84000.org/tipitaka/english/roman_read.php?B=23&A=8012              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=8012              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=210&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=169              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=210              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6522              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6522              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]