ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                     Pañcālavaggo 3- pañcamo
     [246]   42  Ekaṃ  samayaṃ  āyasmā  ānando  kosambiyaṃ  viharati
ghositārāme   .   athakho   āyasmā   udāyi   yenāyasmā  ānando
tenupasaṅkami    upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
@Footnote: 1 Ma. vihārā .   2 Ma. brāhmaṇā devo .   3 Ma. sāmaññavaggo.
Nisinno  kho  āyasmā  udāyi  āyasmantaṃ  ānandaṃ  etadavoca  vuttamidaṃ
āvuso pañcālacaṇḍena devaputtena
       sambādhe gataṃ okāsaṃ             avidā bhūrimedhaso
       yo jhānamanubujjhi buddho       paṭilīnanisabho munīti.
     Katamo   āvuso   sambādho   katamo   sambādhe   okāsādhigamo
vutto   bhagavatāti   .   pañcime   āvuso  kāmaguṇā  sambādho  vutto
bhagavatā   katame   pañca   cakkhuviññeyyā  rūpā  iṭṭhā  kantā  manāpā
piyarūpā    kāmūpasañhitā    rajaniyā    sotaviññeyyā   saddā   .pe.
Ghānaviññeyyā  gandhā  .pe.  jivhāviññeyyā rasā .pe. Kāyaviññeyyā
phoṭṭhabbā   iṭṭhā   kantā   manāpā   piyarūpā  kāmūpasañhitā  rajaniyā
ime kho āvuso pañca kāmaguṇā sambādho vutto bhagavatā.
     {246.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja  viharati  ettāvatāpi  kho  āvuso  sambādhe  okāsādhigamo
vutto   bhagavatā  pariyāyena  tatrapatthi  sambādho  kiñca  tattha  sambādho
yadeva tattha vitakkavicārā aniruddhā honti ayamettha sambādho.
     {246.2}  Puna  caparaṃ  āvuso  bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ     upasampajja    viharati    ettāvatāpi    kho    āvuso
sambādhe    okāsādhigamo    vutto   bhagavatā   pariyāyena   tatrapatthi
sambādho    kiñca   tattha   sambādho   yadeva   tattha   pīti   aniruddhā
Hoti ayamettha sambādho.
     {246.3} Puna caparaṃ āvuso bhikkhu pītiyā ca virāgā .pe. Tatiyajjhānaṃ
upasampajja  viharati  ettāvatāpi  kho  āvuso  sambādhe  okāsādhigamo
vutto   bhagavatā  pariyāyena  tatrapatthi  sambādho  kiñca  tattha  sambādho
yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti ayamettha sambādho.
     {246.4}  Puna  caparaṃ  āvuso  bhikkhu  sukhassa  ca  pahānā  .pe.
Catutthajjhānaṃ   upasampajja   viharati  ettāvatāpi  kho  āvuso  sambādhe
okāsādhigamo    vutto    bhagavatā   pariyāyena   tatrapatthi   sambādho
kiñca   tattha   sambādho   yadeva   tattha   rūpasaññā   aniruddhā   hoti
ayamettha sambādho.
     {246.5}  Puna  caparaṃ  āvuso  bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati  ettāvatāpi  kho
āvuso  sambādhe  okāsādhigamo  vutto  bhagavatā  pariyāyena  tatrapatthi
sambādho   kiñca  tattha  sambādho  yadeva  tattha  ākāsānañcāyatanasaññā
aniruddhā hoti ayamettha sambādho.
     {246.6}  Puna  caparaṃ  āvuso  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ   upasampajja   viharati
ettāvatāpi   kho   āvuso  sambādhe  okāsādhigamo  vutto  bhagavatā
Pariyāyena   tatrapatthi   sambādho   kiñca  tattha  sambādho  yadeva  tattha
viññāṇañcāyatanasaññā aniruddhā hoti ayamettha sambādho.
     {246.7}   Puna   caparaṃ  āvuso  bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja   viharati
ettāvatāpi   kho   āvuso  sambādhe  okāsādhigamo  vutto  bhagavatā
pariyāyena   tatrapatthi   sambādho   kiñca  tattha  sambādho  yadeva  tattha
ākiñcaññāyatanasaññā aniruddhā hoti ayamettha sambādho.
     {246.8}   Puna   caparaṃ  āvuso  bhikkhu  sabbaso  ākiñcaññāyatanaṃ
samatikkamma   nevasaññānāsaññāyatanaṃ   upasampajja   viharati   ettāvatāpi
kho  āvuso  sambādhe  okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi
sambādho  kiñca  tattha  sambādho  yadeva tattha nevasaññānāsaññāyatanasaññā
aniruddhā hoti ayamettha sambādho.
     {246.9}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso  sambādhe
okāsādhigamo vutto bhagavatā nippariyāyenāti.



             The Pali Tipitaka in Roman Character Volume 23 page 469-472. https://84000.org/tipitaka/english/roman_read.php?B=23&A=9897              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=9897              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=246&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=205              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=246              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7102              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7102              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]