ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [247]  43  Kāyasakkhi  kāyasakkhīti  āvuso  vuccati  kittāvatā nu
kho āvuso kāyasakkhi vutto bhagavatāti.
     {247.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja viharati yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati
Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
     {247.2}  Puna  caparaṃ  āvuso  bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ   .pe.   tatiyajjhānaṃ  .pe.  catutthajjhānaṃ  upasampajja  viharati
yathā   yathā   ca   tadāyatanaṃ  tathā  tathā  naṃ  kāyena  phusitvā  viharati
ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
     {247.3}  Puna  caparaṃ  āvuso  bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati   yathā   yathā  ca
tadāyatanaṃ   tathā  tathā  naṃ  kāyena  phusitvā  viharati  ettāvatāpi  kho
āvuso kāyasakkhi vutto bhagavatā pariyāyena .pe.
     {247.4}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā   āsavā   parikkhīṇā   honti   yathā  yathā  ca  tadāyatanaṃ  tathā
tathā  naṃ  kāyena  phusitvā  viharati  ettāvatāpi  kho  āvuso kāyasakkhi
vutto bhagavatā nippariyāyenāti.



             The Pali Tipitaka in Roman Character Volume 23 page 472-473. https://84000.org/tipitaka/english/roman_read.php?B=23&A=9957              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=23&A=9957              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=247&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=206              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=247              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7117              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7117              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]