ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [83]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulānaṃ    bhikkhūnaṃ    pacchābhattaṃ    piṇḍapātapaṭikkantānaṃ   maṇḍalamāḷe
sannisinnānaṃ    sannipatitānaṃ   ayamantarākathā   udapādi   ko   nu   kho
āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti.
     {83.1}  Tatthekacce  evamāhaṃsu  hatthisippaṃ  sippānaṃ  agganti.
Ekacce    evamāhaṃsu   assasippaṃ   sippānaṃ   agganti   .   ekacce
evamāhaṃsu    rathasippaṃ   sippānaṃ   agganti   .   ekacce   evamāhaṃsu
dhanusippaṃ   sippānaṃ   agganti  .  ekacce  evamāhaṃsu  tharusippaṃ  sippānaṃ
agganti   .   ekacce   evamāhaṃsu   muddhāsippaṃ  sippānaṃ  agganti .
Ekacce   evamāhaṃsu   gaṇanāsippaṃ   sippānaṃ   agganti   .   ekacce
evamāhaṃsu   saṅkhānasippaṃ   sippānaṃ   agganti   .  ekacce  evamāhaṃsu
lekhāsippaṃ   sippānaṃ   agganti   .  ekacce  evamāhaṃsu  kāveyyasippaṃ
sippānaṃ  agganti  .  ekacce  evamāhaṃsu  lokāyatanasippaṃ  1-  sippānaṃ
agganti  .  ekacce  evamāhaṃsu  khettavijjāsippaṃ 2- sippānaṃ agganti.
Ayañcarahi  tesaṃ  bhikkhūnaṃ  antarākathā  hoti  3-  vippakatā  .  atha  kho
@Footnote: 1 Ma. Yu. lokāyatasippaṃ .  2 Ma. khattavijjāsippaṃ .  3 Yu. ayaṃ pāṭho natthi.
Bhagavā    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena   maṇḍalamāḷo
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja
kho   bhagavā   bhikkhū   āmantesi  kāya  nuttha  bhikkhave  etarahi  kathāya
sannisinnā kā ca pana vo antarākathā vippakatāti.
     {83.2}   Idha  bhante  amhākaṃ  pacchābhattaṃ  piṇḍapātapaṭikkantānaṃ
maṇḍalamāḷe    sannisinnānaṃ   sannipatitānaṃ   antarākathā   udapādi   ko
nu  kho  āvuso  sippaṃ  jānāti  ko  kiṃ  sippaṃ  sikkhī kataraṃ sippaṃ sippānaṃ
agganti    tatthekacce    evamāhaṃsu    hatthisippaṃ    sippānaṃ   agganti
ekacce    evamāhaṃsu    assasippaṃ    sippānaṃ    agganti    ekacce
evamāhaṃsu   rathasippaṃ   sippānaṃ   agganti  ekacce  evamāhaṃsu  dhanusippaṃ
sippānaṃ   agganti   ekacce   evamāhaṃsu   tharusippaṃ   sippānaṃ  agganti
ekacce    evamāhaṃsu    muddhāsippaṃ    sippānaṃ    agganti   ekacce
evamāhaṃsu    gaṇanāsippaṃ    sippānaṃ    agganti   ekacce   evamāhaṃsu
saṅkhānasippaṃ    sippānaṃ    agganti   ekacce   evamāhaṃsu   lekhāsippaṃ
sippānaṃ    agganti    ekacce    evamāhaṃsu   kāveyyasippaṃ   sippānaṃ
agganti    ekacce    evamāhaṃsu   lokāyatanasippaṃ   sippānaṃ   agganti
ekacce   evamāhaṃsu   khettavijjāsippaṃ   sippānaṃ   agganti   ayaṃ  kho
no bhante antarākathā vippakatā atha bhagavā anuppattoti.
     {83.3}  Na  khvetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ saddhā
agārasmā   anagāriyaṃ   pabbajitānaṃ  yaṃ  tumhe  evarūpaṃ  kathaṃ  katheyyātha
Sannipatitānaṃ   vo   bhikkhave   dvayaṃ   karaṇīyaṃ   dhammī  vā  kathā  ariyo
vā   tuṇhībhāvoti   .   atha   kho   bhagavā   etamatthaṃ  viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
               asippajīvī lahu atthakāmo
               yatindriyo sabbadhi vippamutto
               anokasārī amamo nirāso
               hantvā 1- māraṃ ekacaro sa bhikkhūti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 119-121. https://84000.org/tipitaka/english/roman_read.php?B=25&A=2420              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=25&A=2420              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=83&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=83              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4835              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4835              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]