ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [177]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   atha  kho  āyasmā  dabbo  mallaputto
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   dabbo
mallaputto   bhagavantaṃ   etadavoca  parinibbānakālo  medāni  sugatāti .
Yassadāni   tvaṃ   dabba   kālaṃ  maññasīti  .  atha  kho  āyasmā  dabbo
mallaputto    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
vehāsaṃ    abbhuggantvā    ākāse    antalikkhe   pallaṅkena   nisīdi
tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi.
     {177.1}   Atha  kho  āyasmato  dabbassa  mallaputtassa  vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā  vuṭṭhahitvā  parinibbutassa  sarīrassa  jhāyamānassa  ḍayhamānassa
neva  chārikā  paññāyati  na  masi  1-  .  seyyathāpi  nāma sappissa vā
telassa  vā  jhāyamānassa  ḍayhamānassa  neva  chārikā  paññāyati  na masi
evameva   āyasmato   dabbassa   mallaputtassa   vehāsaṃ   abbhuggantvā
ākāse   antalikkhe   pallaṅkena   nisīditvā  tejodhātuṃ  samāpajjitvā
vuṭṭhahitvā    parinibbutassa   sarīrassa   jhāyamānassa   ḍayhamānassa   neva
@Footnote: 1 Po. na passi.
Chārikā   paññāyittha   na   masīti   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          abhedi kāyo nirodhi saññā   vedanāpītidahaṃsu 1- sabbā
          vūpasamiṃsu saṅkhārā                viññāṇaṃatthamāgamāti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 226-227. https://84000.org/tipitaka/english/roman_read.php?B=25&A=4667              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=25&A=4667              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=177&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=177              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10254              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10254              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]