ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

         Suttanipāte dutiyassa cūḷavaggassa dutiyaṃ āmagandhasuttaṃ
     [315] |315.665| 2 Sāmākaciṅgulakacīnakāni 1- ca
                         pattapphalaṃ mūlapphalaṃ gavipphalaṃ
                         dhammena laddhaṃ satamassamānā
                         na kāmakāmā alikaṃ bhaṇanti.
      |315.666| Yadassamāno sukataṃ suniṭṭhitaṃ
                         parehi dinnaṃ payataṃ paṇītaṃ
                         sālīnamannaṃ paribhuñjamāno
                         so bhuñjasī 2- kassapa āmagandhaṃ.
      |315.667| Na āmagandho mama kappatīti
                         icceva tvaṃ bhāsati brahmabandhu
                         sālīnamannaṃ paribhuñjamāno
                         sakuntamaṃsehi susaṅkhatehi.
                         Pucchāmi taṃ kassapa etamatthaṃ
                         kathaṃpakāro tava āmagandho
      |315.668| pāṇātipāto vadhachedabandhanaṃ
                         theyyaṃ musāvādo nikatī vañcanāni ca
                         ajjhenakuttaṃ 3- paradārasevanā
                         esāmagandho na hi maṃsabhojanaṃ.
@Footnote: 1 Ma. ... ciṅgūlaka .... Yu. sāmākaḍiṅgalakacīnākāni ca. 2 Yu. bhuñjatī.
@3 Yu. ajjena kujjaṃ.
      |315.669| Ye idha kāmesu asaññatā janā
                         rasesu giddhā 1- asucīkamissatā 2-
                         natthīkadiṭṭhī 3- visamā durannayā
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.670| Ye lūkhasā dāruṇa 4- piṭṭhimaṃsikā
                         mittadduno nikkaruṇātimānino
                         adānasīlā na ca denti kassaci
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.671| Kodho mado thambho paccuṭṭhāpanā 5- ca
                         māyā ussuyā 6- bhassasamussayo ca
                         mānātimāno ca asabbhi santhavo
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.672| Ye pāpasīlā iṇaghā ca sūcakā 7-
                         vohārakūṭā idha pāṭirūpikā
                         narādhamā yedha karonti kibbisaṃ
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.673| Ye idha pāṇesu asaññatā janā
                         paresamādāya vihesamuyyutā
                         dussīlaluddhā pharusā anādarā
@Footnote: 1 Po. gedhā. 2 Po. asucibhāvamissitā. Ma. asucibhāvamassitā.
@Yu. asucīkamissitā. 3 Ma. natthikadiṭṭhī. Yu. natthikadiṭṭhi.
@4 Po. Ma. Yu. dāruṇā. 5 Po. Ma. paccupaṭṭhāpanā .  6 Po. Yu. ussuyyā.
@Ma. usūyā. 7 Po. Ma. Yu. iṇaghātasucakā.
                         Esāmagandho na hi maṃsabhojanaṃ.
      |315.674| Etesu giddhā viruddhātipātino
                         niccuyyutā pecca tamaṃ vajanti ye
                         patanti sattā nirayaṃ avaṃsirā
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.675| Na macchamaṃsaṃ 1- nānāsakattaṃ
                         na naggiyaṃ (na 2- muṇḍiyaṃ jaṭā 3- jallaṃ
                         kharājināni) nāggihutassupasevanā 4-
                         ye vāpi loke amarā bahū tapā
                         mantāhutī yaññamutūpasevanā
                         sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
      |315.676| Yo 5- tesu gutto viditindriyo care
                         dhamme ṭhito ajjavamaddave rato
                         saṅgātigo sabbadukkhappahīno
                         na limpati diṭṭhasutesu dhīro.
      |315.677| Iccetamatthaṃ bhagavā punappunaṃ
                         akkhāsi naṃ vedayi mantapāragū
                         citrāhi gāthāhi munippakāsayi 6-
                         nirāmagandho asito durannayo.
      |315.678| Sutvāna buddhassa subhāsitaṃ padaṃ
@Footnote: 1 Ma. na macchamaṃsānamanāsakattaṃ 2 Yu. nasaddo natthi 3 Po. na muṇḍiyaṃ jaṭā na
@jallā. 4 Po. ... aggihutassupasevanā. Yu. kharājinānivā nāggihutassupasevanāva
@yā. 5 Yu. so. 6 Ma. munī.
                         Nirāmagandhaṃ sabbadukkhappanudaṃ 1-
                         nīcamano vandi tathāgatassa
                         tattheva pabbajjamarocayitthāti.
                              Āmagandhasuttaṃ dutiyaṃ.
                                         ---------



             The Pali Tipitaka in Roman Character Volume 25 page 372-375. https://84000.org/tipitaka/english/roman_read.php?B=25&A=7715              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=25&A=7715              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=315&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=241              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=315              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=985              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=985              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]