ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [79] |79.869| 5 Uccamidaṃ maṇithūṇaṃ vimānaṃ
                 samantato dvādasa yojanāni
@Footnote: 1 Po. Ma. vediyā .  2 Ma. Yu. ābhanti .  3 Yu. satthu .  4 Yu. satthu pādāsiṃ.
                 Kūṭāgārā sattasatā uḷārā
                 veḷuriyatthambhā ruciratthatā subhā
      |79.870| tatthacchasi pivasi khādasi ca
                 dibbā ca vīṇā pavadanti vaggū
                 dibbā rasā kāmaguṇettha pañca
                 nāriyo ca naccanti suvaṇṇachannā
      |79.871| kena tetādiso vaṇṇo       ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |79.872| So devaputto attamano    moggallānena pucchito
                                 ... Pe ...              yassa kammassidaṃ phalaṃ
      |79.873| gimhānaṃ pacchime māse     patāpante divaṅkare
                    paresaṃ bhatako poso              ambārāmaṃ asiñcahaṃ
      |79.874| atha tenāgamā bhikkhu         sārīputtoti vissuto
                    kilantarūpo kāyena             akilantopi cetasā
      |79.875| tañca disvāna āyantaṃ     avoca ambasiñcako
                  sādhu taṃ bhante nhāpeyyaṃ       yaṃ mamassa sukhāvahaṃ
      |79.876| tassa me anukampāya        nikkhipi pattacīvaraṃ
                   nisīdi rukkhamūlasmiṃ                chāyāya ekacīvaro
      |79.877| tañca acchena vārinā       pasannamānaso theraṃ
                  nhāpayiṃ rukkhamūlasmiṃ             chāyāya ekacīvaraṃ
      |79.878| Ambo ca sitto samaṇo nahāpito
                  mayā ca puññaṃ pasutaṃ anappakaṃ
                  iti so pītiyā kāyaṃ               sabbaṃ pharati attano
      |79.879| tadeva ettakaṃ kammaṃ          akāsiṃ tāya jātiyā
                    pahāya mānusaṃ dehaṃ             upapannomhi nandanaṃ
      |79.880| nandane pavare 1- ramme    nānādijagaṇāyute
                    ramāmi naccagītehi               accharāhi purakkhitoti.
                    Ambavimānaṃ pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 130-132. https://84000.org/tipitaka/english/roman_read.php?B=26&A=2642              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=26&A=2642              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=79&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7552              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7552              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]