ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [103] |103.187| 6 Uṭṭhehi kaṇha kiṃ 1- sesi   ko attho supanena te
                    yo ca tuyhaṃ sako bhātā        hadayaṃ cakkhuñca dakkhiṇaṃ
                    tassa vātā balīyanti          ghaṭo jappati kesavāti.
      |103.188| Tassa taṃ vacanaṃ sutvā      rohiṇeyyassa kesavo
                    taramānarūpo 2- vuṭṭhāsi     bhātu sokena addhitoti.
      |103.189| Kiṃ nu ummattarūpova       kevalaṃ dvārakaṃ imaṃ
                    saso sasoti lapasi               kīdisaṃ sasamicchasi
      |103.190| sovaṇṇamayaṃ maṇimayaṃ     lohamayaṃ atha rūpiyamayaṃ
                    saṅkhasilāpavāḷamayaṃ            kārayissāmi te sasaṃ
      |103.191| santi aññepi sasakā   araññavanagocarā
                    tepi te ānayissāmi         kīdisaṃ sasamicchasīti.
      |103.192| Nāhaṃ me te sase icche  ye sasā paṭhavīnissitā 3-
                    candato sasamicchāmi           taṃ me ohara kesavāti.
      |103.193| So nūna 4- madhuraṃ ñāti   jīvitaṃ vijahissasi
                     apatthayaṃ patthayasi             candato sasamicchasīti.
      |103.194| Evañce kaṇha jānāsi  yathaññamanusasāsi
@Footnote: 1 Yu. kaṇhe kiṃ .  2 Yu. vuṭṭhāyi .  3 Ma. paṭhavissitā .  4 Yu. nanda.
                   Kasmā pure mataṃ puttaṃ          ajjāpi 1- manusocasi.
      |103.195| Na taṃ 2- labbhā manussena  amanussena vā pana
                    jāto me māmarī putto        kuto labbhā alabbhiyaṃ
      |103.196| na mantā mūlabhesajjā   osathehi dhanena vā
                      sakkā ānayituṃ kaṇha       yaṃ petamanusocasi.
      |103.197| Mahaddhanā mahābhogā    raṭṭhavantopi khattiyā
                      pahūtadhanadhaññāse 3-      tepi no ajarāmarā.
      |103.198| Khattiyā brāhmaṇā vessā   suddā caṇḍālapukkusā
                       ete caññe ca jātiyā    tepi no ajarāmarā.
      |103.199| Ye mantaṃ parivattenti    chaḷaṅgaṃ brahmacintitaṃ
                       ete caññe ca vijjāya    tepi no ajarāmarā.
      |103.200| Isayo vāpi ye santā   saññatattā tapassino
                      sarīraṃ tepi kālena             vijahanti tapassino.
      |103.201| Bhāvitattā arahanto     katakiccā anāsavā
                       nikkhipanti imaṃ dehaṃ         puññapāpaparikkhayāti.
      |103.202| Ādittaṃ vata maṃ santaṃ      ghatasittaṃva pāvakaṃ
                      vārinā viya osiñcaṃ         sabbaṃ nibbāpaye daraṃ.
      |103.203| Abbūḷhi 4- vata me sallaṃ    sokaṃ hadayanissitaṃ
                       yo me sokaparetassa        puttasokaṃ apānudi
@Footnote: 1 Yu. ajāpi .  2 Ma. yaṃ .  3 Yu. pahūtadhanadhaññāso .  4 Ma. abbahī.
      |103.204| Svāhaṃ abbūḷhasallosmi   sītibhūtosmi nibbu.
                Na socāmi na rodāmi               tava sutvāna bhāsitaṃ 1-
      |103.205| evaṃ karonti sappaññā  ye honti anukampakā
                nivattayanti 2- sokamhā        ghaṭo jeṭṭhaṃva bhātaraṃ
      |103.206| yassa etādisā honti  amaccā 3- paricārikā
                subhāsitena anevanti 4-          ghaṭo jeṭṭhaṃva bhātaranti.
                          Kaṇhapetavatthu chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 181-183. https://84000.org/tipitaka/english/roman_read.php?B=26&A=3670              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=26&A=3670              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=103&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=103              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2233              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2233              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]