ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

            [17] |17.153| Idaṃ vimānaṃ ruciraṃ pabhassaraṃ
                 veḷuriyatthambhaṃ satataṃ sunimmalaṃ 1-
                 suvaṇṇarukkhehi samantamotthataṃ
                 ṭhānaṃ mamaṃ kammavipākasambhavaṃ
      |17.154| tatrūpapannā purimaccharā imā
                 sataṃ sahassāni sakena kammunā
                 tuvaṃsi ajjhūpagatā yasassinī
                 obhāsayaṃ tiṭṭhasi pubbadevatā
      |17.155| sasī adhiggayha yathā virocati
                 nakkhattarājāriva tārakāgaṇaṃ
                 tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ
                 daddallamānā yasasā virocasi
      |17.156| kuto nu āgamma anomadassane
                 upapannā tvaṃ bhavanaṃ mamaṃ idaṃ
                 brahmaṃva devā tidasā sahindakā
                 sabbe na tappāmase dassanena tanti.
      |17.157| Yametaṃ sakka anupucchase mamaṃ
                 kuto cutā idha āgatā tuvaṃ
                 bārāṇasī nāma puratthi kāsinaṃ
                 tattha pure ahosiṃ pesakārikā 2-
@Footnote: 1 Po. Ma. Yu. sunimmitaṃ .  2 Po. Ma. Yu. kesakārikā.
      |17.158| Buddhe ca dhamme ca pasannamānasā
                 saṅghe ca ekantagatā asaṃsayā
                 akhaṇḍasikkhāpadā āgatapphalā
                 sambodhidhamme niyatā anāmayāti
      |17.159| tantyābhinandāmase svāgatañca te
                 dhammena ca tvaṃ yasasā virocasi
                 buddhe ca dhamme ca pasannamānase
                 saṅghe ca ekantagate asaṃsaye
                 akhaṇḍasikkhāpade āgatapphale
                 sambodhidhamme niyate anāmayeti.
                  Pesakāriyavimānaṃ sattarasamaṃ.
                          Uddānaṃ
          pañca pīṭhā tayo nāvā    padīpā tiladakkhiṇā
          dve patī dve suṇisā       uttarā sirimā pesakārikā
          vaggo tena pavuccatīti.
                  Itthīvimāne vaggo paṭhamo.
                    Dutiyo cittalatāvaggo



             The Pali Tipitaka in Roman Character Volume 26 page 25-26. https://84000.org/tipitaka/english/roman_read.php?B=26&A=491              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=26&A=491              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2031              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2031              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]