ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [396] |396.981| 2 Yathācārī yathāsato satimā
                                   yathā saṅkappacariyāya appamatto
                                   ajjhattarato susamāhitatto
                                   eko santusito tamāhu bhikkhuṃ.
     |396.982| Allaṃ sukkhaṃ va 2- bhuñjanto   na bāḷhaṃ suhito siyā
                        ūnūdaro mitāhāro            sato bhikkhu paribbaje.
     |396.983| Cattāro pañca ālope     abhutvā udakaṃ pive
                        alaṃ phāsuvihārāya             pahitattassa bhikkhuno.
     |396.984| Kappiyatañca ādeti 3-    cīvaraṃ idamatthikaṃ
                        alaṃ phāsuvihārāya             pahitattassa bhikkhuno.
     |396.985| Pallaṅkena nisinnassa        jaṇṇuke nābhivassati
                        alaṃ phāsuvihārāya             pahitattassa bhikkhuno.
     |396.986| Yo sukhaṃ dukkhato addakkhi 4-   dukkhaṃ addakkhi sallato
@Footnote: 1 Yu. phussathero .  2 Yu. ca .  3 Po. -chādeti. Ma. kappiyaṃ tañce chādeti.
@4 Yu. adda.
                        Ubhayantarena nāhosi         kena lokasmi kiṃ siyā.
     |396.987| Mā me kadāci pāpiccho     kusīto hīnavīriyo
                        appassuto anādaro         kena lokasmi kiṃ siyā.
     |396.988| Bahussuto ca medhāvī          sīlesu susamāhito
                        cetosamathamanuyutto          api muddhani tiṭṭhatu.
     |396.989| Yo papañcamanuyutto         papañcābhirato mano 1-
                        virādhayī so nibbānaṃ          yogakkhemaṃ anuttaraṃ.
     |396.990| Yo ca papañcaṃ hitvāna        nippapañcapathe rato
                        ārādhayī so nibbānaṃ        yogakkhemaṃ anuttaraṃ.
     |396.991| Gāme vā yadi vāraññe      ninne vā yadi vā thale
                        yattha arahanto viharanti      taṃ bhūmirāmaṇeyyakaṃ.
     |396.992| Ramaṇīyāni araññāni       yattha na ramatī jano
                        vītarāgā ramissanti           na te kāmagavesino.
     |396.993| Nidhīnaṃva pavattāraṃ               yaṃ passe vajjadassinaṃ
                        niggayhavādiṃ medhāviṃ         tādisaṃ paṇḍitaṃ bhaje.
                        Tādisaṃ bhajamānassa           seyyo hoti na pāpiyo.
     |396.994| Ovadeyyānusāseyya       asabbhā ca nivāraye
                        sataṃ hi so piyo hoti          asataṃ hoti appiyo.
     |396.995| Aññassa bhagavā buddho     dhammaṃ desesi cakkhumā
@Footnote: 1 Yu. mago.
                        Dhamme desiyamānamhi         sotamodhesimatthiko.
                        Taṃ me amoghaṃ savanaṃ             vimuttomhi anāsavo
     |396.996| neva pubbenivāsāya          napi dibbassa cakkhuno.
                        Cetopariyāyaiddhiyā         cutiyā upapattiyā
                        sotadhātuvisuddhiyā            paṇidhī me na vijjati.
     |396.997| Rukkhamūlaṃ va nissāya           muṇḍo saṅghāṭipāruto
                        paññāya uttamo thero     upatissova jhāyati.
     |396.998| Avitakkaṃ samāpanno          sammāsambuddhasāvako
                        ariyena tuṇhībhāvena         upeto hoti tāvade.
     |396.999| Yathāpi pabbato selo        acalo supatiṭṭhito
                        evaṃ mohakkhayā bhikkhu         pabbatova na vedhati.
   |396.1000| Anaṅgaṇassa posassa        niccaṃ sucigavesino
                         vālaggamattaṃ pāpassa      abbhamuttaṃva khāyati.
   |396.1001| Nābhinandāmi maraṇaṃ          nābhinandāmi jīvitaṃ
                        nikkhipissaṃ imaṃ kāyaṃ          sampajāno patissato.
   |396.1002| Nābhinandāmi maraṇaṃ .pe.   nibbisaṃ bhatako yathā.
   |396.1003| Ubhayenamidaṃ maraṇameva       nāmaraṇaṃ pacchā vā pure vā
                        paṭipajjatha mā vinassatha      khaṇo vo mā upaccagā.
   |396.1004| Nagaraṃ yathā paccantaṃ           guttaṃ santarabāhiraṃ
                        evaṃ gopetha attānaṃ         khaṇo vo mā upaccagā
                        Khaṇātītā hi socanti         nirayamhi samappitā.
   |396.1005| Upasanto uparato            mantabhāṇī anuddhato
                        dhunāti pāpake dhamme        dumapattaṃva māluto.
   |396.1006| Upasanto uparato            mantabhāṇī anuddhato
                        abbahi 1- pāpake dhamme   dumapattaṃva māluto.
   |396.1007| Upasanto anāyāso        vippasannamanāvilo 2-
                        kalyāṇasīlo medhāvī         dukkhassantakaro siyā.
      |396.1008| Na vissase ekatiyesu evaṃ
                            agārisu pabbajitesu cāpi
                            sādhūpi hutvāna asādhu honti
                            asādhu hutvā puna sādhu honti.
   |396.1009| Kāmacchando ca byāpādo   thīnamiddhañca bhikkhuno
                        uddhaccaṃ vicikicchā ca          pañca te cittakelisā.
  |396.1010| Yassa sakkariyamānassa        asakkārena cūbhayaṃ
                        samādhi na vikampati             appamādavihārino.
   |396.1011| Taṃ jhāyinaṃ sātatikaṃ           sukhumadiṭṭhivipassakaṃ
                        upādānakkhayārāmaṃ         āhu sappuriso iti.
   |396.1012| Mahāsamuddo paṭhavī           pabbato anilopi ca
                        upamāya na yuñjanti 3-    satthu varavimuttiyā.
@Footnote: 1 Ma. appāsi .   2 Ma. vippasanno anāvilo .  3 Ma. Yu. yujjanti.
   |396.1013| Cakkānuvattako thero        mahāñāṇī samāhito
                        pathavāpaggi samāno          na rajjati na dussati.
   |396.1014| Paññāpāramitaṃ patto     mahābuddhi mahāmuni 1-
                         ajaḷo jaḷasamāno           sadā carati nibbuto.
   |396.1015| Pariciṇṇo mayā satthā .pe.  bhavanetti samūhatā.
   |396.1016| Sampādethappamādena      esā me anusāsanī
                        handāhaṃ parinibbissaṃ        vippamuttomhi sabbadhīti.
                                              Sārīputto thero.



             The Pali Tipitaka in Roman Character Volume 26 page 401-405. https://84000.org/tipitaka/english/roman_read.php?B=26&A=8148              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=26&A=8148              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=396&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=396              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=396              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=9393              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=9393              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]