ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                      Ummādantījātakaṃ
     [20] |20.1| Nivesanaṃ kassa nudaṃ sunanda
                  pākārena paṇḍumayena guttaṃ
                  kā dissati aggisikhāva dūre
                  vehāyasaṃ 4- pabbataggeva acci.
@Footnote: 1-2 Yu. sallapi .  3 Ma. āsajja naṃ .  4 Sī. Yu. vehāsayaṃ.
       |20.2| Dhītā nvāyaṃ kassa sunanda hoti
                  suṇisā nvāyaṃ kassa athopi bhariyā
                  akkhāhi me khippamidheva puṭṭho
                  avāvatā yadi vā atthi bhattā.
     [21] |21.1| Ahaṃ hi jānāmi janinda etaṃ
                  matyā ca petyā ca athopi assā
                  taveva so puriso bhūmipāla
                  rattindivaṃ appamatto tavatthe.
      |21.2| Iddho ca phīto ca suvaḍḍhito ca
                  amacco ca te aññataro janinda
                  tadseva sā bhariyā abhipārakassa
                  ummādantīti nāmadheyyena rāja.
     [22] Ambho ambho nāmamidaṃ imissā
                  matyā ca petyā ca kataṃ susādhu
                  tathāhi mayhaṃ avalokayantī
                  ummattakaṃ ummādantī akāsi.
     [23] |23.1| Yā puṇṇamāse migamandalocanā
                  upāvisī puṇḍarīkattacaṅgī
                  dve puṇṇamāyo tadahū amaññiṃ
                  disvāna pārāvaṭarattavāsiniṃ.
       |23.2| Aḷārapamhehi subhehi vaggubhi
                  palobhayantī maṃ yadā udikkhati
                  vijamhamānā 1- harateva me mano
                  jātā vane kiṃpurisīva pabbate.
      |23.3| Tadā hi brahatī sāmā    āmuttamaṇikuṇḍalā
                  ekaccavasanā nārī        migī bhantāvudikkhati.
      |23.4| Kadāssu maṃ tambanakhā sulomā
                  bāhāmudū candanasāralittā
                  vaṭṭaṅgulī sannatadhīrakuttiyā
                  nārī upaññissati sīsato subhā.
      |23.5| Kadāssu maṃ kāñcanajāluracchadā
                  dhītā tirīṭissa vilākamajjhā 2-
                  mudūhi bāhāhi palissajissati
                  brahāvane jātadumaṃva māluvā.
      |23.6| Kadāssu maṃ 3- lākhārasarattasucchavī
                  bindutthanī puṇḍarīkattacaṅgī
                  mukhaṃ mukhena upanāmayissati
                  soṇḍova soṇḍassa surāya thālaṃ.
      |23.7| Yadāddasaṃ taṃ tiṭṭhantiṃ    sabbagattaṃ 4- manoramaṃ
@Footnote: 1 Ma. vijmbhamānā. 2 Ma. vilaggamajjhā .  3 Ma. ayaṃ pāṭho natthi .  4 Ma. sabbabhaddaṃ.
                 Tato sakassa cittassa             nāvabodhāmi kañci naṃ.
      |23.8| Ummādantī mayā diṭṭhā 1-  āmuttamaṇikuṇḍalā
                  na suppāmi divārattiṃ           sahassaṃva parājito.
      |23.9| Sakko ce 2- me varaṃ dajjā     so ca labbhetha me varo
                  ekarattaṃ dvirattaṃ vā            bhaveyya 3- abhipārako
                  ummādantyā ramitvāna      sīvirājā tato siyā 4-.
     [24] Bhūtāni me bhūtapatī namassato
                  āgamma yakkho idametadabravi
                  rañño mano ummādantyā niviṭṭho
                  dadāmi te taṃ paricārayassu.
     [25] Puññā ca dhaṃse 5- amaro na camhi
                  jano ca me pāpamidañca jaññā
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā 6-.
     [26] Janinda nāññatra tayā mayā vā
                  sabbāpi kammassa katassa jaññā
                  yante mayā ummādantī padinnā
                  bhusehi rājā vanathaṃ sajāhi.
     [27] |27.1| Yo pāpakaṃ kamma karaṃ manusso
@Footnote: 1 Ma. ummādantimahaṃ diṭṭhā .  2 Sī. Yu. ca .  3 Ma. bhaveyyaṃ .  4 Ma. siyaṃ.
@5 Ma. Yu. puññā vidhaṃse. 6 Ma. adaṭṭhā. ito paraṃ īdisameva.
                  So maññati māyidaṃ 1- maññiṃsu aññe
                  passanti bhūtāni karontametaṃ
                  yuttā ca ye honti narā paṭhabyā.
       |27.2| Añño nu te koci naro paṭhabyā
                  saddheyya 2- lokasmi na me piyāti
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā.
     [28] Addhā piyā mayha janinda esā
                  na sā mamaṃ appiyā bhūmipāla
                  gaccheva tvaṃ ummādantiṃ bhaddante 3-
                  sīhova selassa guhaṃ upeti.
     [29] Na pīḷitā attadukkhena dhīrā
                  sukhapphalaṃ kamma pariccajanti
                  sammohitā vāpi sukhena mattā
                  na pāpakammañca samācaranti.
     [30] Tuvañhi mātā ca pitā ca mayhaṃ
                  bhattā patī posako devatā ca
                  dāso ahaṃ tuyha saputtadāro
                  yathāsukhaṃ sīvi 4- karohi kāmaṃ.
     [31] Yo issaromhīti karoti pāpaṃ
@Footnote: 1 Ma. māyida .  2 Sī. Ma. saddaheyya. ito paraṃ īdisameva .  3 Ma. bhadante.
@4 Ma. sāmi.
                  Katvā ca so nuttapate 1- paresaṃ
                  na tena so jīvati dīghamāyuṃ 2-
                  devāpi pāpena samekkhare naṃ.
     [32] Aññātakaṃ sāmikehi padinnaṃ
                  dhamme ṭhitā ye paṭicchanti dānaṃ
                  paṭicchakā dāyakā cāpi tattha
                  sukhapphalaññeva karonti kammaṃ.
     [33] Añño nu te koci naro paṭhabyā
                  saddheyya lokasmi na me piyāti
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā.
     [34] Addhā piyā mayha janinda esā
                  na sā mamaṃ appiyā bhūmipāla
                  yante mayā ummādantī padinnā
                  bhusehi rājā vanathaṃ sajāhi.
     [35] Yo attadukkhena parassa dukkhaṃ
                  sukhena vā attasukhaṃ dahati 3-
                  yathevidaṃ mayha tathā paresaṃ
                  yo evaṃ pajānāti sa vedi dhammaṃ.
     [36] Añño nu te koci paro paṭhabyā
@Footnote: 1 nuttasatetipi .   2 Ma. dīghamāyu .  3 Ma. dahāti.
                  Saddheyya lokasmi na me piyāti
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā.
     [37] Janinda jānāsi piyā mamesā
                  na sā mamaṃ appiyā bhūmipāla
                  piyena te dammi piyaṃ janinda
                  piyadāyino deva piyaṃ labhanti.
     [38] So nūnāhaṃ vadhissāmi      attānaṃ kāmahetukaṃ
               na hi dhammaṃ adhammena     ahaṃ vadhitumussahe.
     [39] Sace tuvaṃ mayha satiṃ janinda
                  na kāmayāsi naravīra seṭṭha
                  cajāmi naṃ sabbajanassa majjhe 1-
                  mayā pamuttaṃ tato avhayesi naṃ.
     [40] Adūsiyañce abhipāraka tuvaṃ
                  cajāsi katte ahitāya tyassa
                  mahā ca te upavādopi assa
                  na cāpi tyassa nagaramhi pakkho.
     [41] |41.1| Ahaṃ sahissaṃ upavādametaṃ
                  nindaṃ pasaṃsaṃ garahañca sabbaṃ
                  mametamāgacchatu bhūmipāla
@Footnote: 1 Yu. sibbayā.
                   Yathāsukhaṃ sīvi 1- karohi kāmaṃ.
      |41.2| Yo neva nindaṃ na punappasaṃsaṃ 2-
                  ādiyati garahaṃ nopi pūjaṃ
                  sirī ca lakkhī ca apeti tamhā
                  āpo suvuṭṭhīva yathā thalamhā.
      |41.3| Yaṅkiñci dukkhañca sukhañca etto
                  dhammātisārañca manovighātaṃ
                  urasā ahaṃ paṭicchissāmi 3- sabbaṃ
                  paṭhavī yathā thāvarānaṃ tasānaṃ.
     [42] Dhammātisārañca manovighātaṃ
                  dukkhañca nicchāmi ahaṃ paresaṃ
                  ekopimaṃ tārayissāmi 4- bhāraṃ
                  dhamme ṭhito kiñci ahāpayanto.
     [43] Saggūpagaṃ puññakammaṃ janinda
                  mā me tuvaṃ antarāyaṃ akāsi
                  dadāmi te ummādantiṃ pasanno
                  rājāva yaññe dhanaṃ brāhmaṇānaṃ.
     [44] Addhā tuvaṃ katte hitosi mayhaṃ
                  sakhā mamaṃ ummādantī tuvañca
                  nindeyyu devā pitaro ca sabbe
@Footnote: 1 Yu. sibba .  2 Ma. panappasaṃsaṃ .  3 Ma. paccuttarissāmi. Yu. paccupadissāmi.
@4 Ma. hārayissāmi.
                  Pāpañca passaṃ abhisamparāyaṃ.
     [45] Na hetaṃ dhammaṃ 1- sīvirāja vajjuṃ
                  sanegamā jānapadā ca sabbe
                  yante mayā ummādantī padinnā
                  bhusehi rājā vanathaṃ sajāhi.
     [46] Addhā tuvaṃ katte hitosi mayhaṃ
                  sakhā mamaṃ ummādantī tuvañca
                  satañca dhammāni sukittitāni
                  samuddavelāva duraccayāni.
     [47] Āhuneyyo mesi hitānukampī
                  dhātā vidhātā casi kāmapālo
                  tayī hutā rāja mahapphalā hi 2-
                  kāmena me ummādantiṃ paṭiccha.
     [48] Addhā hi sabbaṃ abhipāraka tuvaṃ
                  dhammaṃ acārī mama kattuputta
                  añño nu te ko idha sotthikattā
                  dvipado naro aruṇe jīvaloke.
     [49] Tvaṃ nu seṭṭho tvamanuttarosi
                  tvaṃ dhammagū dhammavidū sumedho
                  so dhammagutto cirameva jīva
@Footnote: 1 Ma. na hetadhammaṃ .  2 Yu. mahapphalā hi me.
                  Dhammañca me desaya dhammapāla.
     [50] |50.1| Tadiṅgha abhipāraka          suṇohi vacanaṃ mama
                      dhammante desayissāmi     sataṃ āsevitaṃ ahaṃ.
          |50.2| Sādhu dhammarucī rājā          sādhu paññāṇavā naro
                     sādhu mittānamaddubbho    pāpassākaraṇaṃ sukhaṃ.
          |50.3| Akkodhanassa vijite           ṭhitadhammassa rājino
                     sukhaṃ manussā āsetha         sītacchāyāya saṅghare.
            |50.4| Na cāhametaṃ abhirocayāmi
                        kammaṃ asamekkhakataṃ asādhu
                        yevāpi ñatvāna sayaṃ karonti
                        upamā imā mayha tuvaṃ suṇohi.
          |50.5| Gavañce taramānānaṃ          jimhaṃ gacchati puṅgavo
                      sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati.
          |50.6| Evameva manussesu            yo hoti seṭṭhasammato
                      so ce adhammaṃ carati          pageva itarā pajā
                      sabbaṃ raṭṭhaṃ dukkhaṃ seti      rājā ce hoti adhammiko.
          |50.7| Gavañce taramānānaṃ          ujuṃ gacchati puṅgavo
                      sabbā tā ujuṃ gacchanti   nette ujuṃ gate sati.
          |50.8| Evameva manussesu            yo hoti seṭṭhasammato
                      so cepi 1- dhammaṃ carati      pageva itarā pajā
@Footnote: 1 Ma. sace.
                       Sabbaṃ raṭṭhaṃ sukhaṃ seti        rājā ce hoti dhammiko.
           |50.9| Na cāpāhaṃ adhammena       amarattamabhipatthaye
                       imaṃ vā paṭhaviṃ sabbaṃ         vijetuṃ abhipāraka.
         |50.10| Yañhi kiñci manussesu     ratanaṃ idha vijjati
                       gāvo dāso hiraññañca  vatthiyaṃ haricandanaṃ.
         |50.11| Assitthiyo ca ratanaṃ maṇikañca
                        yañcāpime candasuriyā abhipālayanti
                        na tassa hetu visamaṃ careyya
                        majjhe sivīnaṃ usabhosmi jāto.
         |50.12| Netā hitā 1- uggato raṭṭhapālo
                        dhammaṃ sivīnaṃ apacāyamāno
                        so dhammamevānuvicintayanto
                        tasmā sake cittavase na vatto.
     [51] |51.1| Addhā tuvaṃ mahārāja       niccaṃ abyasanaṃ sivaṃ
                        karissasi ciraṃ rajjaṃ            paññā hi tava tādisī.
         |51.2| Etante anumodāma          yaṃ dhammaṃ nappamajjasi
                       dhammaṃ pamajja khattiyo       raṭṭhā 2- cavati issaro.
         |51.3| Dhammañcara 3- mahārāja      mātāpitūsu khattiya
                       idha dhammaṃ caritvāna          rāja saggaṃ gamissasi.
         |51.4| Dhammañcara mahārāja           puttadāresu khattiya
@Footnote: 1 Yu. pitā .  2 Sī. ṭhānā .  3 Ma. sabbattha dhammaṃ care....
                      Idha dhammaṃ caritvāna          rāja saggaṃ gamissasi.
         |51.5| Dhammañcara mahārāja          mittāmaccesu khattiya
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.6| Dhammañcara mahārāja          vāhanesu balesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.7| Dhammañcara mahārāja          gāmesu nigamesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.8| Dhammañcara mahārāja          raṭṭhesu janapadesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.9| Dhammañcara mahārāja          samaṇe brāhmaṇesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
       |51.10| Dhammañcara mahārāja         migapakkhīsu khattiya
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
       |51.11| Dhammañcara mahārāja         dhammo ciṇṇo sukhāvaho
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
       |51.12| Dhammañcara mahārāja         indā devā sabrahmakā
                     suciṇṇena divaṃ pattā       mā dhammaṃ rāja pāmadoti.
                           Ummādantījātakaṃ dutiyaṃ.
                                   ---------



             The Pali Tipitaka in Roman Character Volume 28 page 11-22. https://84000.org/tipitaka/english/roman_read.php?B=28&A=218              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=28&A=218              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=20&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=494              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=494              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]