ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

                 Ajitamāṇavakapañhāniddeso 1-
     [57] Kenassu nivuto loko (iccāyasmā ajito)
                   kenassu nappakāsati
                   kissābhilepanaṃ brūhi 2-
                   kiṃsu tassa mahabbhayaṃ.
     [58] Kenassu nivuto lokoti nirayaloko tiracchānaloko
pittivisayaloko   3-   manussaloko   devaloko   khandhaloko  dhātuloko
āyatanaloko   ayaṃ  loko  paro  loko  brahmaloko  sadevaloko  4-
ayaṃ  vuccati  loko  .  ayaṃ  loko  kena  āvuto  nivuto  ophuṭo 5-
pihito paṭicchanno paṭikujjitoti kenassu nivuto loko.
     [59]    Iccāyasmā   ajitoti   iccāti   padasandhi   padasaṃsaggo
padapāripūri         6-        akkharasamavāyo        byañjanasiliṭṭhatā
padānupubbakametaṃ   7-   iccāti   .   āyasmāti   piyavacanaṃ   garukavacanaṃ
sagāravasappatissādhivacanametaṃ     āyasmāti     .     ajitoti     tassa
brāhmaṇassa    nāmaṃ    saṅkhā    samaññā   paññatti   vohāro   nāmaṃ
nāmakammaṃ    nāmadheyyaṃ    nirutti    byañjanaṃ   abhilāpoti   iccāyasmā
ajito.
     [60]  Kenassu  nappakāsatīti  kena  loko  nappakāsati  na  bhāsati
na   tapati   na   virocati   na   saññāyati  8-  na  paññāyatīti  kenassu
@Footnote: 1 Ma. māṇavapucchāniddeso. evamuparipi. 2 Ma. Yu. brūsi. evamuparipi.
@3 Ma. sabbattha pettivisayaloko. 4 ma devaloko. 5 Ma. ovuto.
@6 Ma. padapāripūrī. evamuparipi. 7 Ma. padānupabbatāpetaṃ.
@8 Ma. ñāyati. evamuparipi.
Nappakāsati.
     [61]  Kissābhilepanaṃ  brūhīti  kiṃ  assa  1-  lokassa abhilepanaṃ 2-
lagganaṃ  bandhanaṃ  upakkileso  .  kena  loko  litto  [3]- palitto 4-
kiliṭṭho   saṅkiliṭṭho   makkhito   saṃsaṭṭho   laggo   laggito   palibuddho
brūhi   ācikkhāhi   desehi   paññapehi   paṭṭhapehi   vivarāhi   vibhajāhi
uttānīkarohi pakāsehīti kissābhilepanaṃ brūhi.
     [62]  Kiṃsu  tassa  mahabbhayanti  kiṃ  tassa 5- lokassa [6]- mahabbhayaṃ
pīḷanaṃ   ghaṭṭanaṃ   upaddavo   upasaggoti  kiṃsu  tassa  mahabbhayaṃ  .  tenāha
so brāhmaṇo
                    kenassu nivuto loko (iccāyasmā ajito)
                    kenassu nappakāsati
                    kissābhilepanaṃ brūhi
                    kiṃsu tassa mahabbhayanti.
     [63] Avijjāya nivuto loko (ajitāti bhagavā)
                    vevicchā (pamādā) nappakāsati
                    jappābhilepanaṃ brūmi
                    dukkhamassa mahabbhayaṃ.
     [64]  Avijjāya  nivuto  lokoti avijjāti dukkhe añāṇaṃ dukkhasamudaye
añāṇaṃ    dukkhanirodhe   añāṇaṃ   dukkhanirodhagāminiyā   paṭipadāya   añāṇaṃ
pubbante añāṇaṃ aparante añāṇaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. lepanaṃ. 3 Ma. saṃlitto. 4 Ma. upalitto.
@5 Ma. ayaṃ pāṭho natthi. 6 Ma. bhayaṃ.
Pubbantāparante     añāṇaṃ     idappaccayatāpaṭiccasamuppannesu    dhammesu
añāṇaṃ   yaṃ  evarūpaṃ  añāṇaṃ  adassanaṃ  anabhisamayo  ananubodho  asambodho
appaṭivedho   asaṅgāhanā   apariyogāhanā  asamapekkhanā  apaccavekkhanā
apaccakkhakammaṃ   1-   dummejjhaṃ   bālyaṃ   asampajaññaṃ   [2]-   pamoho
sampamoho  3-  [4]-  avijjogho  avijjāyogo  avijjānusayo avijjā-
pariyuṭṭhānaṃ  avijjājālaṃ  5-  moho  akusalamūlaṃ  ayaṃ  vuccati  avijjā.
Lokoti  nirayaloko  tiracchānaloko  pittivisayaloko manussaloko devaloko
khandhaloko  dhātuloko  āyatanaloko  ayaṃ  loko paro loko brahmaloko
sadevaloko  ayaṃ  vuccati  loko . [6]- Imāya avijjāya āvuto nivuto
ophuṭo pihito paṭicchanno paṭikujjitoti avijjāya nivuto loko.
     [65]  Ajitāti  bhagavā  taṃ  brāhmaṇaṃ  nāmena  ālapati. Bhagavāti
gāravādhivacanametaṃ  .  apica  bhaggarāgoti  bhagavā . Bhaggadosoti bhagavā.
Bhaggamohoti   bhagavā  .  bhaggamānoti  bhagavā  .  bhaggadiṭṭhīti  bhagavā .
Bhaggakaṇṭakoti   bhagavā  .  bhaggakilesoti  bhagavā  .  bhaji  vibhaji  paṭivibhaji
dhammaratananti   bhagavā   .   bhavānaṃ  antakaroti  bhagavā  .  bhāvitakāyoti
bhagavā   .   bhāvitasīloti   bhāvitacittoti  bhāvitapaññoti  7-  bhagavā .
Bhaji   vā   bhagavā   araññavanapatthāni  pantāni  senāsanāni  appasaddāni
appanigghosāni    vijanavātāni   manussarāhaseyyakāni   8-   paṭisallāna-
sārūpānīti bhagavā.
@Footnote: 1 Ma. apaccavekkhaṇā apaccavekkhaṇakammaṃ. 2 Ma. moho. 3 Ma. sammoho.
@4 Ma. avijjā. 5 Ma. avijjālaṅgī. 6 Ma. ayaṃ loko. 7 Ma. bhāvitakāyo, bhāvitasīlo,
@bhāvitacitto, bhāvitapaññoti. 8 Ma. manussarāhasseyyakāni. evamuparipi.
Bhāgī      vā      bhagavā     cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānanti   bhagavā   .  bhāgī  vā  bhagavā  attharasassa  dhammarasassa
vimuttirasassa   adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .  bhāgī
vā    bhagavā    catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ    catunnaṃ
arūpasamāpattīnanti   bhagavā   .   bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ
aṭṭhannaṃ     abhibhāyatanānaṃ    navannaṃ    anapubbavihārasamāpattīnanti    1-
bhagavā    .    bhāgī   vā   bhagavā   dasannaṃ   saññābhāvanānaṃ   dasannaṃ
kasiṇasamāpattīnaṃ         anāpānassatisamādhissa         asubhasamāpattiyāti
bhagavā.
     {65.1}    Bhāgī   vā   bhagavā   catunnaṃ   satipaṭṭhānānaṃ   catunnaṃ
sammappadhānānaṃ      catunnaṃ     iddhipādānaṃ     pañcannaṃ     indriyānaṃ
pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa
maggassāti   bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ  tathāgatabalānaṃ  catunnaṃ
vesārajjānaṃ     catunnaṃ     paṭisambhidānaṃ    channaṃ    abhiññānaṃ    channaṃ
buddhadhammānanti  bhagavā  .  bhagavāti  netaṃ  nāmaṃ  mātarā  kataṃ  na pitarā
kataṃ   na   bhātarā   kataṃ   na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ  na
ñātisālohitehi    kataṃ    na    samaṇabrāhmaṇehi   kataṃ   na   devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa    paṭilābhā    sacchikā    paññatti    yadidaṃ    bhagavāti
ajitāti bhagavā.
     [66]    Vevicchā    pamādā   nappakāsatīti   vevicchaṃ   vuccanti
pañca     macchariyāni     āvāsamacchariyaṃ     kulamacchariyaṃ     lābhamacchariyaṃ
@Footnote: 1 Ma. anupubbasamāpattīnanti.
Vaṇṇamacchariyaṃ   dhammamacchariyaṃ   yaṃ   evarūpaṃ   macchariyaṃ   1-   maccharāyanā
maccharāyitattaṃ  vevicchaṃ  kadariyaṃ  kaṭukañcakatā  2-  aggahitattaṃ  cittassa idaṃ
vuccati  macchariyaṃ  .  apica  khandhamacchariyaṃpi  macchariyaṃ  dhātumacchariyaṃpi  macchariyaṃ
āyatanamacchariyaṃpi  macchariyaṃ  gāho  vuccati  macchariyaṃ  .  pamādo  vattabbo
kāyaduccarite   vā   vacīduccarite   vā  manoduccarite  vā  pañcasu  vā
kāmaguṇesu    cittassa   vossaggo   vossaggānuppadānaṃ   3-   kusalānaṃ
vā  dhammānaṃ  bhāvanāya  asakkaccakiriyatā  asātaccakiriyatā  anaṭṭhitatā 4-
olīnavuttitā   nikkhittacchandatā   nikkhittadhuratā   anāsevanā   abhāvanā
abahulīkammaṃ   anadhiṭṭhānaṃ   ananuyogo   pamādo   yo  evarūpo  pamādo
pamajjanā   pamajjitattaṃ   ayaṃ   vuccati   pamādo   .  vevicchā  pamādā
nappakāsatīti   iminā   macchariyena   iminā  pamādena  loko  nappakāsati
na  bhāsati  na  tapati  na  virocati  na  saññāyati  na  paññāyatīti vevicchā
pamādā nappakāsati.
     [67]    Jappābhilepanaṃ   brūmīti   jappā   vuccati   taṇhā   yo
rāgo   sārāgo   anunayo   anurodho  nandi  5-  nandirāgo  cittassa
sārāgo    icchā    mucchā   ajjhosānaṃ   gedho   paligedho   saṅgo
paṅko    ejā   māyā   janikā   sañjananī   sibbinī   jālinī   saritā
visattikā   sottaṃ   visatā   6-  āyūhanī  dutiyā  paṇidhi  bhavanetti  vanaṃ
vanatho  santhavo  sineho  apekkhā  paṭibaddhā  7-  āsā  āsiṃsanā 8-
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
@Footnote: 1 Ma. maccheraṃ. 2 Ma. kaṭukañcukatā. 3 Ma. vosaggo vosaggānuppadānaṃ.
@4 Ma. anaṭṭhitakiriyatā. 5 Ma. nandī. evamuparipi. 6 Ma. suttaṃ visaṭā.
@7 Ma. paṭibandhu. 8 Ma. sabbattha āsīsa ....
Lābhāsā   dhanāsā   puttāsā   jīvitāsā   jappā   pajappā  abhijappā
jappanā    jappitattaṃ    loluppā   1-   loluppāyanā   loluppāyitattaṃ
pucchañcikatā    2-    sādhukamyatā    adhammarāgo   visamalobho   nikanti
nikāmanā    patthanā    pihanā    sampatthanā    kāmataṇhā    bhavataṇhā
vibhavataṇhā      rūpataṇhā     arūpataṇhā     nirodhataṇhā     rūpataṇhā
saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā
ogho   yogo   gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ   chadanaṃ   bandhanaṃ
upakkileso   anusayo   pariyuṭṭhānaṃ   latā  vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ
dukkhappabhavo  mārapāso  mārabaḷisaṃ  [3]-  māravisayo  [4]- māragocaro
mārabandhanaṃ    taṇhānadī   taṇhājālaṃ   taṇhāgaddalaṃ   5-   taṇhāsamuddo
abhijjhā   lobho   akusalamūlaṃ   ayaṃ   vuccati  jappā  .  lokassa  lepanaṃ
lagganaṃ  bandhanaṃ  upakkileso imāya jappāya loko litto [6]- palitto 7-
kiliṭṭho   saṅkiliṭṭho   makkhito   saṃsaṭṭho  laggo  laggito  palibuddho .
Brūmi   ācikkhāmi   desemi   paññapemi   paṭṭhapemi   vivarāmi   vibhajāmi
uttānīkaromi pakāsemīti jappābhilepanaṃ brūmi.
     [68]    Dukkhamassa   mahabbhayanti   dukkhanti   jātidukkhaṃ   jarādukkhaṃ
byādhidukkhaṃ         maraṇadukkhaṃ        sokaparidevadukkhadomanassupāyāsadukkhaṃ
nerayikaṃ  dukkhaṃ  tiracchānayonikaṃ  dukkhaṃ  pittivisayikaṃ  dukkhaṃ  mānusikaṃ dukkhaṃ
gabbhokkantimūlakaṃ    dukkhaṃ   gabbheṭhitimūlakaṃ   8-   dukkhaṃ   gabbhavuṭṭhānamūlakaṃ
dukkhaṃ   jātassūpanibandhakaṃ   dukkhaṃ   jātassa  parādheyyakaṃ  dukkhaṃ  attūpakkamaṃ
@Footnote: 1 Ma. loluppaṃ. 2 Ma. pucchañjikatā. 3 Ma. mārāmisaṃ. 4 Ma. māranivāso.
@5 Ma. taṇhāgaddulaṃ. 6 Ma. saṃlitto. 7 Ma. upalitto. evamuparipi.
@8 Ma. gabbhaṭṭhitimūlakaṃ.
Dukkhaṃ    parūpakkamaṃ   dukkhaṃ   dukkhadukkhaṃ   1-   saṃsāradukkhaṃ   vipariṇāmadukkhaṃ
cakkhurogo   sotarogo   ghānarogo   jivhārogo  kāyarogo  sīsarogo
kaṇṇarogo   mukharogo   dantarogo   kāso  sāso  pināso  ḍaho  2-
jaro   kucchirogo  mucchā  pakkhandikā  sulā  3-  visūcikā  kuṭṭhaṃ  gaṇḍo
kilāso   soso  apamāro  daddu  kaṇḍu  kacchu  rakhasā  vitacchikā  lohitaṃ
pittaṃ   madhumeho   aṃsā   piḷakā   bhagandalā   pittasamuṭṭhānā  ābādhā
semhasamuṭṭhānā    ābādhā    vātasamuṭṭhānā   ābādhā   sannipātikā
ābādhā     utupariṇāmajā     ābādhā    visamaparihārajā    ābādhā
opakkamikā   ābādhā   kammavipākajā   ābādhā   sītaṃ  uṇhaṃ  jighacchā
pipāsā uccāro passāvo
     {68.1} ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇaṃ
dukkhaṃ   pitumaraṇaṃ   dukkhaṃ   bhātumaraṇaṃ   dukkhaṃ   bhaginīmaraṇaṃ   dukkhaṃ  puttamaraṇaṃ
dukkhaṃ   dhītumaraṇaṃ   dukkhaṃ   ñātibyasanaṃ  dukkhaṃ  bhogabyasanaṃ  dukkhaṃ  rogabyasanaṃ
dukkhaṃ   sīlabyasanaṃ   dukkhaṃ   diṭṭhibyasanaṃ   dukkhaṃ   yesaṃ   dhammānaṃ  ādito
samudāgamanaṃ      paññāyati      atthaṅgamato      nirodho     paññāyati
kammasannissito    vipāko   vipākasannissitaṃ   kammaṃ   nāmasannissitaṃ   rūpaṃ
rūpasannissitaṃ   nāmaṃ   jātiyā   anugataṃ  jarāya  anusaṭaṃ  byādhinā  abhibhūtaṃ
maraṇena   abbhāhataṃ   dukkhe   patiṭṭhitaṃ  atāṇaṃ  aleṇaṃ  asaraṇaṃ  asaraṇībhūtaṃ
idaṃ  vuccati  dukkhaṃ  .  [5]- assa 6- lokassa dukkhaṃ 7- mahabbhayaṃ 8- pīḷanaṃ
ghaṭṭanaṃ upaddavo upasaggoti dukkhamassa mahabbhayaṃ. Tenāha bhagavā
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. ḍāho. evamuparipi. 3 Ma. sūlā. evamuparipi.
@4 Ma. sabbattha -sarīsapa-. 5 Ma. idaṃ dukkhaṃ. 6 Ma. ayaṃ pāṭho natthi.
@7-8 Ma. bhayaṃ mahābhayaṃ.
                   Avijjāya nivuto loko (ajitāti bhagavā)
                   vevicchā (pamādā) nappakāsati
                   jappābhilepanaṃ brūmi
                   dukkhamassa mahabbhayanti.
     [69] Savanti sabbadhi sotā (iccāyasmā ajito)
                   sotānaṃ kinnivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūhi
                   kena sotā pithiyyare 1-.
     [70]   Savanti  sabbadhi  sotāti  sotāti  taṇhāsoto  diṭṭhisoto
kilesasoto    duccaritasoto    avijjāsoto    .   sabbadhīti   sabbesu
āyatanesu    .    savantīti    savanti   āsavanti   sandanti   pavattanti
cakkhuto    rūpe    savanti    āsavanti   sandanti   pavattanti   sotato
sadde   savanti   ghānato   gandhe   savanti   jivhāto   rase   savanti
kāyato    phoṭṭhabbe    savanti    manato   dhamme   savanti   āsavanti
sandanti     pavattanti     cakkhuto     rūpataṇhā    savanti    āsavanti
sandanti   pavattanti   sotato   saddataṇhā   savanti   āsavanti  sandanti
pavattanti     ghānato    gandhataṇhā    savanti    jivhāto    rasataṇhā
savanti     kāyato    phoṭṭhabbataṇhā    savanti    manato    dhammataṇhā
savanti āsavanti sandanti pavattantīti savanti sabbadhi sotā.
     [71]    Iccāyasmā   ajitoti   iccāti   padasandhi   padasaṃsaggo
@Footnote: 1 Sī. pithīyare. Ma. pidhīyare. evamuparipi.
Padapāripūri      akkharasamavāyo     byañjanasiliṭṭhatā     padānupubbakametaṃ
iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
āyasmāti   .   ajitoti   tassa   brāhmaṇassa   nāmaṃ  saṅkhā  samaññā
paññatti    vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti   byañjanaṃ
abhilāpoti iccāyasmā ajito.
     [72]   Sotānaṃ   kinnivāraṇanti   sotānaṃ   kiṃ   āvaraṇaṃ  nīvaraṇaṃ
saṃvaraṇaṃ rakkhanaṃ gopananti sotānaṃ kinnivāraṇaṃ.
     [73]   Sotānaṃ   saṃvaraṃ  brūhīti  sotānaṃ  āvaraṇaṃ  nīvaraṇaṃ  saṃvaraṇaṃ
rakkhanaṃ    gopanaṃ    brūhi   ācikkhāhi   desehi   paññapehi   paṭṭhapehi
vivarāhi vibhajāhi uttānīkarohi pakāsehīti sotānaṃ saṃvaraṃ brūhi.
     [74]    Kena   sotā   pithiyyareti   kena   sotā   pithiyyanti
pacchijjanti   na   savanti   na   āsavanti   na   sandanti   nappavattantīti
kena sotā pithiyyare. Tenāha so brāhmaṇo
                   savanti sabbadhi sotā (iccāyasmā ajito)
                   sotānaṃ kinnivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūhi
                   kena sotā pithiyyareti.
     [75] Yāni sotāni lokasmiṃ (ajitāti bhagavā)
                   sati tesaṃ nivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūmi
                Paññāyete pithiyyare.
     [76]   Yāni  sotāni  lokasminti  yāni  etāni  sotāni  mayā
kittitāni    [1]-    ācikkhitāni   desitāni   paññapitāni   paṭṭhapitāni
vivaritāni   vibhajitāni   uttānīkatāni   pakāsitāni  seyyathīdaṃ  taṇhāsoto
diṭṭhisoto   kilesasoto   duccaritasoto   avijjāsoto   .  lokasminti
apāyaloke  manussaloke  devaloke  khandhaloke dhātuloke āyatanaloketi
yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
     [77]   Sati  tesaṃ  nivāraṇanti  satīti  yā  sati  anussati  paṭissati
sati  saraṇatā  dhāraṇatā  apilāpanatā  asammussanatā  sati  satindriyaṃ [2]-
satisambojjhaṅgo   ekāyanamaggo   ayaṃ   vuccati   sati   .   nivāraṇanti
āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti sati tesaṃ nivāraṇaṃ.
     [78]    Sotānaṃ    saṃvaraṃ   brūmīti   sotānaṃ   āvaraṇaṃ   nīvaraṇaṃ
saṃvaraṇaṃ   rakkhanaṃ   gopanaṃ  brūmi  ācikkhāmi  desemi  paññapemi  paṭṭhapemi
vivarāmi vibhajāmi uttānīkaromi pakāsemīti sotānaṃ saṃvaraṃ brūmi.
     [79]    Paññāyete    pithiyyareti    paññāti    yā    paññā
pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi   .  paññāyete
pithiyyareti   paññāya   ete   sotā  pithiyyanti  pacchijjanti  na  savanti
na   āsavanti  na  sandanti  nappavattanti  .  sabbe  saṅkhārā  aniccāti
jānato    passato   paññāya   ete   sotā   pithiyyanti   pacchijjanti
@Footnote: 1 Ma. pakittitāni. 2 Ma. satibalaṃ sammāsati.
Na  savanti  na  āsavanti  na  sandanti  nappavattanti  .  sabbe  saṅkhārā
dukkhāti    jānato    passato    paññāya   ete   sotā   pithiyyanti
pacchijjanti   na   savanti   na   āsavanti   na  sandanti  nappavattanti .
Sabbe   dhammā   anattāti   jānato   passato  paññāya  ete  sotā
pithiyyanti    pacchijjanti    na    savanti   na   āsavanti   na   sandanti
nappavattanti.
     {79.1} Avijjāpaccayā saṅkhārāti jānato passato paññāya
ete  sotā  pithiyyanti  pacchijjanti  na  savanti  na  āsavanti na sandanti
nappavattanti.
     {79.2}      Saṅkhārapaccayā     viññāṇanti     viññāṇapaccayā
nāmarūpanti       nāmarūpaccayā       saḷāyatananti      saḷāyatanapaccayā
phassoti      phassapaccayā     vedanāti     vedanāpaccayā     taṇhāti
taṇhāpaccayā    upādānanti    upādānapaccayā    bhavoti    bhavapaccayā
jātīti    jātipaccayā    jarāmaraṇanti    jānato    passato    paññāya
ete   sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na
sandanti nappavattanti.
     {79.3}     Avijjānirodhā    saṅkhāranirodhoti    saṅkhāranirodhā
viññāṇanirodhoti     viññāṇanirodhā    nāmarūpanirodhoti    nāmarūpanirodhā
saḷāyatananirodhoti     saḷāyatananirodhā     phassanirodhoti     phassanirodhā
vedanānirodhoti     vedanānirodhā     taṇhānirodhoti     taṇhānirodhā
upādānanirodhoti      upādānanirodhā      bhavanirodhoti     bhavanirodhā
jātinirodhoti    jātinirodhā    jarāmaraṇanirodhoti    jānato    passato
paññāya    ete    sotā   pithiyyanti   pacchijjanti   na   savanti   na
Āsavanti    na    sandanti    nappavattanti    .   idaṃ   dukkhanti   ayaṃ
dukkhasamudayoti      ayaṃ      dukkhanirodhoti     ayaṃ     dukkhanirodhagāminī
paṭipadāti    jānato    passato   paññāya   ete   sotā   pithiyyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
     {79.4} Ime [1]- āsavāti ayaṃ āsavasamudayoti ayaṃ āsavanirodhoti
ayaṃ   āsavanirodhagāminī   paṭipadāti   jānato   passato  paññāya  ete
sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na  sandanti
nappavattanti  .  ime  dhammā  abhiñañeyyāti  ime  dhammā  pariññeyyāti
ime   dhammā   pahātabbāti   ime  dhammā  bhāvetabbāti  ime  dhammā
sacchikātabbāti   jānato   passato   paññāya   ete  sotā  pithiyyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
     {79.5}  Channaṃ  phassāyatanānaṃ  samudayañca  atthaṅgamañca  assādañca
ādīnavañca   nissaraṇañca   jānato   passato   paññāya   ete   sotā
pithiyyanti  pacchijjanti  na  savanti  na  āsavanti  na sandanti nappavattanti.
Pañcannaṃ     upādānakkhandhānaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca   nissaraṇañca   jānato  passato  catunnaṃ  mahābhūtānaṃ  samudayañca
atthaṅgamañca    assādañca   ādīnavañca   nissaraṇañca   jānato   passato
yaṅkiñci   samudayadhammaṃ   sabbantaṃ  nirodhadhammanti  jānato  passato  paññāya
ete   sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na
@Footnote: 1 Ma. dhammā.
Sandanti    nappavattantīti    paññāya    ete   sotā   pithiyyare  .
Tenāha bhagavā
                    yāni sotāni lokasmiṃ (ajitāti bhagavā)
                    sati tesaṃ nivāraṇaṃ
                    sotānaṃ saṃvaraṃ brūmi
                    paññāyete pithiyyareti.
     [80] Paññā ceva sati cāpi (iccāyasmā ajito)
                    nāmarūpañca mārisa
                    etamme puṭṭho pabrūhi
                   katthetaṃ uparujjhati.
     [81]  Paññā  ceva  sati  cāpīti  paññāti  yā  paññā  pajānanā
vicayo   pavicayo   [1]-  sallakkhaṇā  upalakkhaṇā  paccupalakkhaṇā  paṇḍiccaṃ
kosallaṃ   nepuññaṃ  vebhabyā  cintā  upaparikkhā  bhūrī  medhā  pariṇāyikā
vipassanā     sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ
paññāsatthaṃ      paññāpāsādo      paññāāloko      paññāobhāso
paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo   sammādiṭṭhi  .
Satīti   yā   sati  anussati  .pe.  sammāsatīti  paññā  ceva  sati  cāpi
iccāyasmā ajito.
     [82]    Nāmarūpañca    mārisāti   nāmanti   cattāro   arūpino
khandhā   .   rūpanti   cattāro   ca   mahābhūtā   catunnañca  mahābhūtānaṃ
@Footnote: 1 Ma. dhammavicayo.
Upādāyarūpaṃ   .  mārisāti  piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
mārisāti nāmarūpañca mārisa.
     [83]   Etamme   puṭṭho   pabrūhīti  etammeti  yaṃ  pucchāmi  yaṃ
yācāmi   yaṃ   ajjhesāmi   yaṃ  pasādemi  .  puṭṭhoti  pucchito  yācito
ajjhesito    pasādito    .    pabrūhīti   brūhi   ācikkhāhi   desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
etamme puṭṭho pabrūhi.
     [84]   Katthetaṃ   uparujjhatīti   katthetaṃ  nirujjhati  vūpasammati  atthaṃ
gacchati    paṭippassambhatīti    katthetaṃ    uparujjhati    .   tenāha   so
brāhmaṇo
                    paññā ceva sati cāpi (iccāyasmā ajito)
                    nāmarūpañca mārisa
                    etamme puṭṭho pabrūhi
                    katthetaṃ uparujjhatīti.
     [85] Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te
                   yattha nāmañca rūpañca asesaṃ uparujjhati
                   viññāṇassa nirodhena etthetaṃ uparujjhati.
     [86]    Yametaṃ   pañhaṃ   apucchīti   yametanti   paññañca   satiñca
nāmarūpañca   .   apucchīti   āpucchasi   āyācasi   ajjhesasi  pasādesīti
yametaṃ pañhaṃ apucchi.
     [87]   Ajita   taṃ   vadāmi  teti  ajitāti  bhagavā  taṃ  brāhmaṇaṃ
nāmena    ālapati    .    tanti   paññañca   satiñca   nāmarūpañca  .
Vadāmīti   taṃ   vadāmi  ācikkhāmi  desemi  paññapemi  paṭṭhapemi  vivarāmi
vibhajāmi uttānīkaromi pakāsemīti ajita taṃ vadāmi te.
     [88]   Yattha   nāmañca   rūpañca   asesaṃ   uparujjhatīti   nāmanti
cattāro    arūpino   khandhā   .   rūpanti   cattāro   ca   mahābhūtā
catunnañca    mahābhūtānaṃ   upādāyarūpaṃ   .   asesanti   sabbena   sabbaṃ
sabbathā   sabbaṃ   asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  1-  asesanti .
Uparujjhatīti    nirujjhati    vūpasammati    atthaṃ    gacchati    paṭippassambhatīti
yattha nāmañca rūpañca asesaṃ uparujjhati.
     [89]     Viññāṇassa     nirodhena     etthetaṃ     uparujjhatīti
sotāpattimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena   satta   bhave
ṭhapetvā   anamatagge   saṃsāre   ye   uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Sakadāgāmimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena   dve   bhave
ṭhapetvā    pañcasu    bhavesu    ye    uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Anāgāmimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena    ekaṃ    bhavaṃ
ṭhapetvā  kāmadhātuyā  2-  vā  rūpadhātuyā  vā  arūpadhātuyā  vā  ye
uppajjeyyuṃ    nāmañca    rūpañca    etthete    nirujjhanti   vūpasamanti
@Footnote: 1 Ma. pariyādiyanavacanametaṃ. evamuparipi. 2 Ma. ayaṃ pāṭho natthi.
Atthaṃ      gacchanti      paṭippassambhanti      .     arahattamaggañāṇena
abhisaṅkhāraviññāṇassa    nirodhena   ye   uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Arahato    anupādisesāya    parinibbānadhātuyā    1-   parinibbāyantassa
purimaviññāṇassa   2-   nirodhena   paññā   ca  sati  ca  nāmañca  rūpañca
etthete    nirujjhanti    vūpasamanti   atthaṃ   gacchanti   paṭippassambhantīti
viññāṇassa nirodhena etthetaṃ uparujjhati. Tenāha bhagavā
             yametaṃ pañhaṃ apucchi            ajita taṃ vadāmi te
             yattha nāmañca rūpañca         asesaṃ uparujjhati
             viññāṇassa nirodhena         etthetaṃ uparujjhatīti.
     [90] Ye ca saṅkhātadhammāse          ye ca sekkhā 3- puthū idha
             tesaṃ me nipako iriyaṃ            puṭṭho pabrūhi mārisa.
     [91]    Ye    ca   saṅkhātadhammāseti   saṅkhātadhammā   vuccanti
arahanto   khīṇāsavā   .   kiṃkāraṇā   saṅkhātadhammā  vuccanti  arahanto
khīṇāsavā  .  te  saṅkhātadhammā  ñātadhammā  tulitadhammā  tiritadhammā  4-
vibhūtadhammā   vibhāvitadhammā   sabbe   saṅkhārā   aniccāti  saṅkhātadhammā
ñātadhammā     tulitadhammā     tiritadhammā    vibhūtadhammā    vibhāvitadhammā
sabbe  saṅkhārā  dukkhāti  saṅkhātadhammā  .pe.  sabbe  dhammā anattāti
saṅkhātadhammā    avijjāpaccayā    saṅkhārāti    saṅkhātadhammā    .pe.
Yaṅkiñci     samudayadhammaṃ     sabbantaṃ     nirodhadhammanti     saṅkhātadhammā
@Footnote: 1 Ma. nibbānadhātuyā. 2 Ma. carimaviññāṇassa. 3 Ma. sekhā. evamīdisesu padesu.
@4 Ma. tīritadhammā. evamuparipi.
Ñātadhammā   tulitadhammā  tiritadhammā  vibhūtadhammā  vibhāvitadhammā  .  athavā
tesaṃ  khandhā  saṅkhātā  dhātuyo  saṅkhātā  āyatanāni  saṅkhātāni gatiyo
saṅkhātā   upapattiyo   saṅkhātā  paṭisandhiyo  saṅkhātā  bhavā  saṅkhātā
saṃsārā  saṅkhātā  vaṭṭā  saṅkhātā  .  athavā  te  khandhapariyante ṭhitā
dhātupariyante    ṭhitā    āyatanapariyante    ṭhitā   gatipariyante   ṭhitā
upapattipariyante    ṭhitā   paṭisandhipariyante   ṭhitā   bhavapariyante   ṭhitā
saṃsārapariyante    ṭhitā    vaṭṭapariyante    ṭhitā    antimabhave    ṭhitā
antimasamussaye ṭhitā antimadehadharā arahanto.
         Tesaṃ cāyaṃ pacchimako         carimoyaṃ samussayo
         jātimaraṇasaṃsāro            natthi nesaṃ punabbhavoti.
Taṃkāraṇā    saṅkhātadhammā    vuccanti    arahanto    khīṇāsavāti    ye
ca saṅkhātadhammāse.
     [92]   Ye   ca   sekkhā   puthū   idhāti   sekkhāti  kiṃkāraṇā
vuccanti    sekkhā   .   sikkhantīti   sekkhā   .   kiṃ   sikkhanti  .
Adhisīlampi sikkhanti adhicittampi sikkhanti adhipaññampi sikkhanti.
     {92.1}  Katamā  ca  1-  adhisīlasikkhā  .  idha  bhikkhu sīlavā hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu   khuddakopi  2-
sīlakkhandho   mahantopi   3-   sīlakkhandho   sīlaṃ   patiṭṭhā  āvaraṇaṃ  4-
saṃyamo   saṃvaro   mukhaṃ   pamukhaṃ  kusalānaṃ  dhammānaṃ  sammāpattiyā  5-  ayaṃ
adhisīlasikkhā.
@Footnote: 1 Ma. casaddo natthi. evamīdisesu ṭhānesu. 2-3 Ma. pisaddo natthi.
@4 Ma. caraṇaṃ. 5 Ma. samāpattiyā.
     {92.2}  Katamā  ca  adhicittasikkhā  .  idha  bhikkhu vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   upasampajja   viharati  ayaṃ
adhicittasikkhā.
     {92.3}   Katamā  ca  adhipaññāsikkhā  .  idha  bhikkhu  paññavā  hoti
uyayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
sammādukkhakkhayagāminiyā    so    idaṃ    dukkhanti    yathābhūtaṃ   pajānāti
ayaṃ    dukkhasamudayoti    ayaṃ    dukkhanirodhoti    ayaṃ    dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānāti   ime   āsavāti   ayaṃ  āsavasamudayoti
ayaṃ    āsavanirodhoti    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
pajānāti ayaṃ adhipaññāsikkhā.
     {92.4}    Imā   tisso  sikkhā  āvajjentā  sikkhanti  jānantā
sikkhanti   [1]-   cittaṃ   adhiṭṭhahantā   sikkhanti   saddhāya  adhimuccantā
sikkhanti   viriyaṃ   2-  paggaṇhantā  sikkhanti  satiṃ  upaṭṭhapentā  sikkhanti
cittaṃ   samādahantā   sikkhanti   paññāya  pajānantā  sikkhanti  abhiññeyyaṃ
abhijānantā    sikkhanti   pariññeyyaṃ   parijānantā   sikkhanti   pahātabbaṃ
pajahantā    sikkhanti    bhāvetabbaṃ   bhāventā   sikkhanti   sacchikātabbaṃ
sacchikarontā   sikkhanti   caranti   3-   ācaranti  samācaranti  samādāya
vattanti   taṃkāraṇā  vuccanti  sekkhā  .  puthūti  bahukā  ete  sekkhā
sotāpannā    ca    paṭipannā    ca    sakadāgāmino    ca   paṭipannā
@Footnote: 1 Ma. passantā sikkhanti. 2 Ma. vīriyaṃ. evamīdisesu padesu. 3 Ma. ayaṃ pāṭho
@natthi.
Ca   anāgāmino   ca   paṭipannā   ca   arahantā  ca  paṭipannā  ca .
Idhāti   imissā   diṭṭhiyā   imissā   khantiyā  imissā  ruciyā  imasmiṃ
ādāye   imasmiṃ   vinaye   imasmiṃ   dhamme  imasmiṃ  dhammavinaye  imasmiṃ
pāvacane     imasmiṃ    brahmacariye    imasmiṃ    satthusāsane    imasmiṃ
attabhāve imasmiṃ manussaloketi ye ca sekkhā puthū idha.
     [93]   Tesaṃ  me  nipako  iriyaṃ  puṭṭho  pabrūhi  mārisāti  tvaṃpi
nipako   paṇḍito   paññavā   buddhimā   ñāṇī   vibhāvī   medhāvī   tesaṃ
saṅkhātadhammānañca   sekkhānañca   iriyaṃ   cariyaṃ   vuttiṃ   ācāraṃ  gocaraṃ
vihāraṃ   paṭipadaṃ   .  puṭṭhoti  puṭṭho  1-  pucchito  yācito  ajjhesito
pasādito    .    pabrūhīti    brūhi    ācikkhāhi   desehi   paññapehi
paṭṭhapehi   vivarāhi   vibhajāhi   uttānīkarohi   pakāsehi   .  mārisāti
piyavacanaṃ   garuvacanaṃ   sagāravasappatissādhivacanametaṃ   mārisāti   tesaṃ   me
nipako iriyaṃ puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo
             ye ca saṅkhātadhammāse        ye ca sekkhā puthū idha
             tesaṃ me nipako iriyaṃ          puṭṭho pabrūhi mārisāti.
     [94] Kāmesu nābhigijjheyya      manasānāvilo siyā
              kusalo sabbadhammānaṃ        sato bhikkhu paribbaje.
     [95]    Kāmesu    nābhigijjheyyāti   kāmāti   uddānato   dve
kāmā vatthukāmā ca kilesakāmā ca.
     {95.1}   Katame   vatthukāmā   .   manāpikā   rūpā   manāpikā
saddā manāpikā
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Gandhā   manāpikā  rasā  manāpikā  phoṭṭhabbā  attharaṇā  pāpuraṇā  1-
dāsīdāsā     ajeḷakā     kukkuṭasūkarā    hatthigavāssavaḷavā    khettaṃ
vatthu    hiraññaṃ    suvaṇṇaṃ    gāmanigamarājadhāniyo    raṭṭhañca    janapado
ca   koso   ca   koṭṭhāgārañca   yaṅkiñci   rajanīyavatthu  vatthukāmā .
Apica   atītā   kāmā  anāgatā  kāmā  paccuppannā  kāmā  ajjhattā
kāmā   bahiddhā   kāmā  ajjhattabahiddhā  kāmā  hīnā  kāmā  majjhimā
kāmā   paṇītā   kāmā   āpāyikā   kāmā  mānusikā  kāmā  dibbā
kāmā    paccupaṭṭhitā   kāmā   nimmitā   kāmā   paranimmitā   kāmā
pariggahitā   kāmā   apariggahitā   kāmā  mamāyitā  kāmā  amamāyitā
kāmā   sabbepi   kāmāvacarā   dhammā   sabbepi   rūpāvacarā   dhammā
sabbepi     arūpāvacarā     dhammā     taṇhāvatthukā     taṇhārammaṇā
kāmanīyaṭṭhena   rajanīyaṭṭhena   madanīyaṭṭhena  [2]-  kāmā  ime  vuccanti
vatthukāmā.
     {95.2}  Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo  saṅkappo  kāmo  rāgo  kāmo  saṅkapparāgo kāmo yo kāmesu
kāmacchando    kāmarāgo    kāmanandi   3-   kāmataṇhā   kāmasineho
kāmapipāsā    kāmapariḷāho    kāmagedho    kāmamucchā   kāmajjhosānaṃ
kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.
         Addasaṃ kāma te mūlaṃ           saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi         evaṃ kāma na hehisīti.
@Footnote: 1 Ma. pāvuraṇā. evamuparipi. 2 Ma. ramaṇīyaṭṭhena. 3 Ma. sabbattha kāmanandī.
@evamuparipi.
Ime  vuccanti  kilesakāmā  .  gedho  vuccati taṇhā yo rāgo sārāgo
.pe.    abhijjhā   lobho   akusalamūlaṃ   .   kāmesu   nābhigijjheyyāti
kilesakāmesu    vatthukāmesu    nābhigijjheyya    na   palibujjheyya   1-
agiddho  agadhito  amucchito  anajjhopanno  2- vītagedho [3]- cattagedho
vantagedho   muttagedho   pahīnagedho   paṭinissaṭṭhagedho  vītarāgo  [4]-
cattarāgo    vantarāgo    muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo
nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena   attanā
vihareyyāti kāmesu nābhigijjheyya.
     [96]  Manasānāvilo  siyāti  manoti  yaṃ  cittaṃ  mano  mānasaṃ hadayaṃ
paṇḍaraṃ   [5]-   manāyatanaṃ   manindriyaṃ   viññāṇaṃ  viññāṇakkhandho  [6]-
manoviññāṇadhātu   .   kāyaduccaritena  cittaṃ  āvilaṃ  hoti  luḷitaṃ  eritaṃ
ghaṭṭitaṃ   calitaṃ   bhantaṃ   avūpasantaṃ  vacīduccaritena  manoduccaritena  rāgena
dosena  mohena  kodhena  upanāhena makkhena paḷāsena issāya macchariyena
māyāya   sāṭheyyena   thambhena  sārambhena  mānena  atimānena  madena
pamādena  sabbakilesehi  sabbaduccaritehi  sabbadarathehi  7-  sabbapariḷāhehi
sabbasantāpehi    sabbākusalābhisaṅkhārehi   cittaṃ   āvilaṃ   hoti   luḷitaṃ
eritaṃ  ghaṭṭitaṃ  calitaṃ  bhantaṃ  avūpasantaṃ  .  manasānāvilo  siyāti  cittena
anāvilo  siyā  aluḷito  anerito  aghaṭṭito  acalito  abhanto vūpasanto
āvilakare    kilese   jaheyya   pajaheyya   vinodeyya   byantīkareyya
@Footnote: 1 Ma. palibundheyya. 2 Ma. anajjhāpanno. 3 Ma. vigatagedho. 4 Ma. vigatarāgo.
@5 Ma. mano. 6 tajjā. 7 Ma. sabbaḍāhehi.
Anabhāvaṅgameyya   āvilakarehi   kilesehi  ca  ārato  virato  paṭivirato
nikkhanto      nissaṭṭho      vūpasanto      vippamutto     visaññutto
vimariyādikatena cetasā vihareyyāti manasānāvilo siyā.
     [97]  Kusalo  sabbadhammānanti  sabbe  saṅkhārā  aniccāti  kusalo
sabbadhammānaṃ   sabbe   saṅkhārā   dukkhāti   kusalo  sabbadhammānaṃ  sabbe
dhammā    anattāti   kusalo   sabbadhammānaṃ   avijjāpaccayā   saṅkhārāti
kusalo   sabbadhammānaṃ  .pe.  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti
kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ.
     {97.1}  Athavā  aniccato  kusalo  sabbadhammānaṃ  dukkhato  rogato
gaṇḍato  sallato  aghato  ābādhato  parato  palokato  ītito upaddavato
asātato  1-  bhayato  upasaggato  calato  pabhaṅguto  addhuvato  atāṇato
aleṇato   asaraṇato   asaraṇībhūtato  rittato  tucchato  suññato  anattato
ādīnavato   vipariṇāmadhammato   asārakato   aghamūlato   vadhakato  vibhavato
sāsavato  saṅkhatato  mārāmisato  jātidhammato  jarādhammato  byādhidhammato
maraṇadhammato     sokaparidevadukkhadomanassupāyāsadhammato    saṅkilesadhammato
samudayato   atthaṅgamato   anassādato  2-  ādīnavato  anissaraṇato  3-
kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ.
     {97.2}  Athavā khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppāda-
kusalo      satipaṭṭhānakusalo     sammappadhānakusalo     iddhippādakusalo
indriyakusalo         balakusalo       bojjhaṅgakusalo       maggakusalo
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. assādato. evamuparipi. 3 Ma. nissaraṇatopi.
@evamīdisesu padesu.
Phalakusalo   nibbānakusalo   evampi   kusalo   sabbadhammānaṃ   .   athavā
sabbadhammā   vuccanti   dvādasāyatanāni   cakkhu  ceva  rūpā  ca  sotañca
saddā  ca  ghānañca  gandhā  ca  jivhā  ca  rasā  ca kāyo ca phoṭṭhabbā
ca    mano    ca    dhammā    ca   .   yato   ca   ajjhattikabāhiresu
āyatanesu   rāgo   1-   pahīno   hoti   ucchinnamūlo  tālāvatthukato
anabhāvaṅgato       āyatiṃanuppādadhammo      ettāvatāpi      kusalo
sabbadhammānanti kusalo sabbadhammānaṃ.
     [98]   Sato   bhikkhu   paribbajeti  satoti  catūhi  kāraṇehi  sato
kāye     kāyānupassanāsatipaṭṭhānaṃ     bhāvento    sato    vedanāsu
vedanānupassanāsatipaṭṭhānaṃ        bhāvento        sato       citte
cittānupassanāsatipaṭṭhānaṃ        bhāvento        sato       dhammesu
dhammānupassanāsatipaṭṭhānaṃ      bhāvento     sato     .     aparehipi
catūhi     kāraṇehi    sato    asatiparivajjanāya    sato    satikaraṇīyānaṃ
dhammānaṃ    katattā    sato    satipaṭipakkhānaṃ   2-   dhammānaṃ   hatattā
sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato.
     {98.1}   Aparehipi  catūhi  kāraṇehi  sato  satiyā  samannāgatattā
sato   satiyā   vasitattā  sato  satiyā  pāguññatāya  4-  sato  satiyā
apaccorohaṇatāya  sato  .  aparehipi  catūhi  kāraṇehi  sato satattā 5-
sato    santattā    sato    samitattā   sato   santadhammasamannāgatattā
sato   .   buddhānussatiyā   sato  dhammānussatiyā  sato  saṅghānussatiyā
sato    sīlānussatiyā   sato   cāgānussatiyā   sato   devatānussatiyā
@Footnote: 1 Ma. chandarāgo. 2 Ma. satiparibandhānaṃ. 3 Ma. asammuṭṭhattā. 4 Ma. pāguññena
@samannāgatattā. 5 Ma. satiyā samannāgatattā.
Sato  ānāpānassatiyā  sato  maraṇānussatiyā  1-  sato  kāyagatāsatiyā
sato    upasamānussatiyā    sato   .   yā   sati   .pe.   sammāsati
satisambojjhaṅgo   ekāyanamaggo   ayaṃ  vuccati  sati  .  imāya  upeto
hoti    samupeto    upāgato    samupāgato    upapanno    samupapanno
samannāgato    so    vuccati   sato   .   bhikkhūti   sattannaṃ   dhammānaṃ
bhinnattā   bhikkhu   .   sakkāyadiṭṭhi   bhinnā   hoti   vicikicchā  bhinnā
hoti   sīlabbataparāmāso   bhinno   hoti   rāgo  bhinno  hoti  doso
bhinno   hoti  moho  bhinno  hoti  māno  bhinno  hoti  bhinnassa  2-
honti   pāpakā   akusalā   dhammā   saṅkilesikā   ponobbhavikā   3-
sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā.
                Pajjena katena attanā (sabhiyāti bhagavā)
                parinibbānagato vitiṇṇakaṅkho
                vibhavañca bhavañca vippahāya
                vusitavā khīṇapunabbhavo sa bhikkhūti.
     {98.2}   Sato   bhikkhu   paribbajeti  sato  bhikkhu  paribbaje  sato
gaccheyya   sato   tiṭṭheyya   sato   nisīdeyya  sato  seyyaṃ  kappeyya
sato    abhikkameyya   sato   paṭikkameyya   sato   ālokeyya   sato
vilokeyya   sato   sammiñjeyya  4-  sato  pasāreyya  sato  saṅghāṭi-
pattacīvaraṃ   dhāreyya   sato   careyya  sato  5-  vihareyya  vatteyya
iriyeyya   pāleyya   yapeyya   yāpeyyāti  sato  bhikkhu  paribbaje .
Tenāha bhagavā
@Footnote: 1 Ma. maraṇassatiyā. 2 Ma. bhinnā. 3 Ma. ponobhavikā. 4 Ma. samiñjeyya.
@5 Ma. ayaṃ pāṭho natthi.
            Kāmesu nābhigijjheyya        manasānāvilo siyā
            kusalo sabbadhammānaṃ          sato bhikkhu paribbajeti.
     [99]   Saha   gāthāpariyosānā   tena   1-  brāhmaṇena  saddhiṃ
ekacchandā      ekappayogā     ekādhippāyā     ekavāsanavāsitā
tesaṃ     anekapāṇasahassānaṃ    virajaṃ    vītamalaṃ    dhammacakkhuṃ    udapādi
yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   tassa   ca  brāhmaṇassa
anupādāya    āsavehi    cittaṃ    vimucci    .   saha   arahattappattā
ajinajaṭāvākacīradaṇḍakamaṇḍalukesā    ca    massū    ca    antarahitā  .
Bhaṇḍakāsāyavatthavasano     3-     saṅghāṭipattacīvaradharo     bhikkhu    4-
anvatthapaṭipattiyā     pañjaliko     bhagavantaṃ     namassamāno    nisinno
hoti satthā me bhante bhagavā sāvakohamasmīti.
                Ajitamāṇavakapañhāniddeso paṭhamo.
                              ---------------
@Footnote: 1 Ma. ye te. 2 Ma.-tidaṇḍaka ... evamuparipi. 3 Ma. bhaṇḍu ... evamuparipi.
@4 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 30 page 8-32. https://84000.org/tipitaka/english/roman_read.php?B=30&A=143              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=30&A=143              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=57&items=43              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]