ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Yuganaddhavagge virāgakathā
     [588]  Virāgo  maggo  vimutti  phalaṃ  .  kathaṃ  virāgo  maggo.
Sotāpattimaggakkhaṇe      dassanaṭṭhena      sammādiṭṭhi     micchādiṭṭhiyā
virajjati   tadanuvattakakilesehi   ca   khandhehi   ca   virajjati  bahiddhā  ca
sabbanimittehi     virajjati    virāgo    virāgārammaṇo    virāgagocaro
virāge  samupāgato  1-  virāge  ṭhito  virāge  patiṭṭhito . Virāgoti
dve   virāgā   nibbānañca   virāgo   ye  ca  2-  nibbānārammaṇatā
jātā  dhammā  sabbe  ca  3-  virāgā  hontīti  virāgo 4- sahajātāni
sattaṅgāni   virāgaṃ  gacchantīti  virāgo  maggo  etena  maggena  buddhā
ca   sāvakā   ca   agataṃ   disaṃ   nibbānaṃ  gacchantīti  aṭṭhaṅgiko  maggo
yāvatā     puthusamaṇabrāhmaṇānaṃ     parappavādānaṃ     maggā    ayameva
ariyo   aṭṭhaṅgiko   maggo  aggo  ca  seṭṭho  ca  vimokkho  5-  ca
uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     {588.1}  Abhiropanaṭṭhena  sammāsaṅkappo  micchāsaṅkappā  virajjati
pariggahaṭṭhena    sammāvācā    micchāvācāya   virajjati   samuṭṭhānaṭṭhena
sammākammanto   micchākammantā   virajjati   vodānaṭṭhena   sammāājīvo
micchāājīvā  virajjati  paggahaṭṭhena  sammāvāyāmo micchāvāyāmā virajjati
@Footnote: 1 Sī. Ma. Yu. samudāgato. evamuparipi. 2 kesuci potthakesu yeva iti likhitaṃ.
@3 Ma. Yu. casaddo natthi. evamuparipi. 4 Ma. virāgā. evamīdisesu ṭhānesu.
@5 Sī. Ma. Yu. sabbavāresu pāmokkhoti likhitaṃ. evamuparipi.
Upaṭṭhānaṭṭhena    sammāsati    micchāsatiyā    virajjati    avikkhepaṭṭhena
sammāsamādhi     micchāsamādhito     virajjati    tadanuvattakakilesehi    ca
khandhehi    ca    virajjati    bahiddhā    ca    sabbanimittehi    virajjati
virāgo   virāgārammaṇo   virāgagocaro   virāge   samupāgato  virāge
ṭhito   virāge   patiṭṭhito   .   virāgoti   dve  virāgā  nibbānañca
virāgo   ye  ca  nibbānārammaṇatā  jātā  dhammā  sabbe  ca  virāgā
hontīti   virāgo   sahajātāni   sattaṅgāni   virāgaṃ  gacchantīti  virāgo
maggo   etena   maggena  buddhā  ca  sāvakā  ca  agataṃ  disaṃ  nibbānaṃ
gacchantīti     aṭṭhaṅgiko     magago     yāvatā     puthusamaṇabrāhmaṇānaṃ
parappavādānaṃ   maggā   ayameva   ariyo   aṭṭhaṅgiko   maggo   aggo
ca   seṭṭho   ca   vimokkho   ca   uttamo  ca  pavaro  cāti  maggānaṃ
aṭṭhaṅgiko seṭṭho.
     [589]   Sakadāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      oḷārikā     kāmarāgasaññojanā
paṭighasaññojanā    oḷārikā    kāmarāgānusayā   paṭighānusayā   virajjati
tadanuvattakakilesehi    ca    khandhehi    ca    virajjati    bahiddhā    ca
sabbanimittehi   virajjati   virāgo  virāgārammaṇo  virāgagocaro  virāge
samupāgato   virāge   ṭhito   virāge   patiṭṭhito   .  virāgoti  dve
virāgā    nibbānañca   virāgo   ye   ca   nibbānārammaṇatā   jātā
dhammā   sabbe   ca   virāgā  hontīti  virāgo  sahajātāni  sattaṅgāni
Virāgaṃ   gacchantīti   virāgo   maggo   etena   maggena   buddhā   ca
sāvakā    ca   agataṃ   disaṃ   nibbānaṃ   gacchantīti   aṭṭhaṅgiko   maggo
yāvatā     puthusamaṇabrāhmaṇānaṃ     parappavādānaṃ     maggā    ayameva
ariyo   aṭṭhaṅgiko   maggo   aggo   ca   seṭṭho   ca  vimokkho  ca
uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     [590]    Anāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      aṇusahagatā     kāmarāgasaññojanā
paṭighasaññojanā    aṇusahagatā    kāmarāgānusayā   paṭighānusayā   virajjati
tadanuvattakakilesehi   ca  khandhehi  ca  virajjati  bahiddhā  ca  sabbanimittehi
virajjati virāgo virāgārammaṇo .pe. Maggānaṃ aṭṭhaṅgiko seṭṭho.
     [591]    Arahattamaggakkhaṇe    dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena   sammāsamādhi   rūparāgā   arūparāgā   mānā  uddhaccā
avijjāya     mānānusayā    bhavarāgānusayā    avijjānusayā    virajjati
tadanuvattakakilesehi    ca    khandhehi    ca    virajjati    bahiddhā    ca
sabbanimittehi   virajjati   virāgo  virāgārammaṇo  virāgagocaro  virāge
samupāgato   virāge   ṭhito   virāge   patiṭṭhito   .  virāgoti  dve
virāgā    nibbānañca   virāgo   ye   ca   nibbānārammaṇatā   jātā
dhammā   sabbe   ca   virāgā  hontīti  virāgo  sahajātāni  sattaṅgāni
virāgaṃ    gacchantīti    virāgo    maggo    etena   maggena   buddhā
Ca   sāvakā   ca   agataṃ   disaṃ   nibbānaṃ  gacchantīti  aṭṭhaṅgiko  maggo
yāvatā     puthusamaṇabrāhmaṇānaṃ     parappavādānaṃ     maggā    ayameva
ariyo   aṭṭhaṅgiko   maggo   aggo   ca   seṭṭho   ca  vimokkho  ca
uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     [592]  Dassanavirāgo  sammādiṭṭhi  abhiropanavirāgo  sammāsaṅkappo
pariggahavirāgo      sammāvācā     samuṭṭhānavirāgo     sammākammanto
vodānavirāgo      sammāājīvo      paggahavirāgo     sammāvāyāmo
upaṭṭhānavirāgo       sammāsati      avikkhepavirāgo      sammāsamādhi
upaṭṭhānavirāgo   satisambojjhaṅgo   pavicayavirāgo   dhammavicayasambojjhaṅgo
paggahavirāgo     viriyasambojjhaṅgo     pharaṇavirāgo     pītisambojjhaṅgo
upasamavirāgo           passaddhisambojjhaṅgo          avikkhepavirāgo
samādhisambojjhaṅgo paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo
     {592.1}    assaddhiye    akampiyavirāgo   saddhābalaṃ   kosajje
akampiyavirāgo   viriyabalaṃ   pamāde   akampiyavirāgo   satibalaṃ   uddhacce
akampiyavirāgo     samādhibalaṃ    avijjāya    akampiyavirāgo    paññābalaṃ
adhimokkhavirāgo   saddhindriyaṃ   paggahavirāgo  viriyindriyaṃ  upaṭṭhānavirāgo
satindriyaṃ       avikkhepavirāgo       samādhindriyaṃ       dassanavirāgo
paññindriyaṃ    ādhipateyyaṭṭhena    indriyā    virāgo    akampiyaṭṭhena
balā    virāgo    niyyānaṭṭhena    bojjhaṅgā    virāgo   hetaṭṭhena
maggo   virāgo   upaṭṭhānaṭṭhena   satipaṭṭhānā   virāgo   padahanaṭṭhena
Sammappadhānā      virāgo     ijjhanaṭṭhena     iddhipādā     virāgo
tathaṭṭhena     saccā    virāgo    avikkhepaṭṭhena    samatho    virāgo
anupassanaṭṭhena    vipassanā    virāgo    ekarasaṭṭhena    samathavipassanā
virāgo    anativattanaṭṭhena   yuganaddhaṃ   virāgo   saṃvaraṭṭhena   sīlavisuddhi
virāgo     avikkhepaṭṭhena     cittavisuddhi     virāgo     dassanaṭṭhena
diṭṭhivisuddhi   virāgo   vimuttaṭṭhena   vimokkho   virāgo   paṭivedhaṭṭhena
vijjā   virāgo   pariccāgaṭṭhena  vimutti  virāgo  samucchedaṭṭhena  khaye
ñāṇaṃ   virāgo   chando   mūlaṭṭhena  virāgo  manasikāro  samuṭṭhānaṭṭhena
virāgo    phasso   samodhānaṭṭhena   virāgo   vedanā   samosaraṇaṭṭhena
virāgo   samādhi   pamukhaṭṭhena   virāgo  sati  ādhipateyyaṭṭhena  virāgo
paññā   taduttaraṭṭhena   virāgo   vimutti   sāraṭṭhena   virāgo  [1]-
dassanamaggo    sammādiṭṭhi    abhiropanamaggo    sammāsaṅkappo    .pe.
Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo evaṃ virāgo maggo.
     [593]   Kathaṃ    vimutti  phalaṃ  .  sotāpattiphalakkhaṇe  dassanaṭṭhena
sammādiṭṭhi    micchādiṭṭhiyā    vimuttā   hoti   tadanuvattakakilesehi   ca
khandhehi   ca   vimuttā   hoti   bahiddhā   ca   sabbanimittehi   vimuttā
hoti    vimutti   vimuttārammaṇā   vimuttigocarā   vimuttiyā   samupāgatā
vimuttiyā   ṭhitā   vimuttiyā   patiṭṭhitā   .   vimuttīti  dve  vimuttiyo
nibbānañca     vimutti     ye     ca     nibbānārammaṇatā     jātā
@Footnote: 1 Ma. amatogadhaṃ ... maggoti ime pāṭhā dissanti.
Dhammā   sabbe   ca   vimuttā   hontīti   vimutti   phalaṃ  abhiropanaṭṭhena
sammāsaṅkappo    micchāsaṅkappā    vimutto   hoti   tadanuvattakakilesehi
ca   khandhehi   ca   vimutto   hoti  bahiddhā  ca  sabbanimittehi  vimutto
hoti    vimutti   vimuttārammaṇā   vimuttigocarā   vimuttiyā   samupāgatā
vimuttiyā   ṭhitā   vimuttiyā   patiṭṭhitā   .   vimuttīti  dve  vimuttiyo
nibbānañca    vimutti    ye    ca   nibbānārammaṇatā   jātā   dhammā
sabbe   ca   vimuttā   hontīti  vimutti  phalaṃ  pariggahaṭṭhena  sammāvācā
micchāvācāya   vimuttā   hoti   .pe.   samuṭṭhānaṭṭhena  sammākammanto
micchākammantā vimutto hoti vodānaṭṭhena
     {593.1}  sammāājīvo  micchāājīvā  vimutto  hoti paggahaṭṭhena
sammāvāyāmo     micchāvāyāmā    vimutto    hoti    upaṭṭhānaṭṭhena
sammāsati   micchāsatiyā   vimuttā   hoti   avikkhepaṭṭhena   sammāsamādhi
micchāsamādhito   vimutto   hoti   tadanuvattakakilesehi   ca   khandhehi  ca
vimutto   hoti   bahiddhā   ca   sabbanimittehi   vimutto   hoti  vimutti
vimuttārammaṇā     vimuttigocarā    vimuttiyā    samupāgatā    vimuttiyā
ṭhitā   vimuttiyā   patiṭṭhitā   .   vimuttīti  dve  vimuttiyo  nibbānañca
vimutti   ye   ca  nibbānārammaṇatā  jātā  dhammā  sabbe  ca  vimuttā
hontīti vimutti phalaṃ.
     [594]    Sakadāgāmiphalakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      oḷārikā     kāmarāgasaññojanā
Paṭighasaññojanā    oḷārikā    kāmarāgānusayā   paṭighānusayā   vimutto
hoti   tadanuvattakakilesehi   ca  khandhehi  ca  vimutto  hoti  bahiddhā  ca
sabbanimittehi   vimutto   hoti   vimutti   vimuttārammaṇā   vimuttigocarā
vimuttiyā    samupāgatā    vimuttiyā   ṭhitā   vimuttiyā   patiṭṭhitā  .
Vimuttīti   dve  vimuttiyo  nibbānañca  vimutti  ye  ca  nibbānārammaṇatā
jātā dhammā sabbe ca vimuttā hontīti vimutti phalaṃ.
     [595]    Anāgāmiphalakkhaṇe    dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      aṇusahagatā     kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
vimutto  hoti  tadanuvattakakilesehi  ca  khandhehi ca vimutto hoti bahiddhā ca
sabbanimittehi   vimutto   hoti   vimutti   vimuttārammaṇā   vimuttigocarā
vimuttiyā samupāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā .pe.
     [596]    Arahattaphalakkhaṇe    dassanaṭṭhena    sammādiṭṭhi   .pe.
Avikkhepaṭṭhena   sammāsamādhi   rūparāgā   arūparāgā   mānā  uddhaccā
avijjāya   mānānusayā   bhavarāgānusayā   avijjānusayā   vimutto  hoti
tadanuvattakakilesehi   ca   khandhehi   ca   vimutto   hoti   bahiddhā   ca
sabbanimittehi   vimutto   hoti   vimutti   vimuttārammaṇā   vimuttigocarā
vimuttiyā   samupāgatā  vimuttiyā  ṭhitā  vimuttiyā  patiṭṭhitā  .  vimuttīti
dve    vimuttiyo    nibbānañca   vimutti   ye   ca   nibbānārammaṇatā
jātā dhammā sabbe ca vimuttā hontīti vimutti phalaṃ.
     [597]    Dassanavimutti    sammādiṭṭhi    .pe.    avikkhepavimutti
sammāsamādhi   upaṭṭhānavimutti   satisambojjhaṅgo   .pe.  paṭisaṅkhānavimutti
upekkhāsambojjhaṅgo      assaddhiye      akampiyavimutti      saddhābalaṃ
.pe.     avijjāya     akampiyavimutti     paññābalaṃ     adhimokkhavimutti
saddhindriyaṃ    .pe.   dassanavimutti   paññindriyaṃ   .   ādhipateyyaṭṭhena
indriyā    vimutti    akampiyaṭṭhena    balā    vimutti    niyyānaṭṭhena
bojjhaṅgā    vimutti    hetaṭṭhena    maggo    vimutti   upaṭṭhānaṭṭhena
satipaṭṭhānā      vimutti      padahanaṭṭhena     sammappadhānā     vimutti
ijjhanaṭṭhena iddhipādā vimutti tathaṭṭhena saccā vimutti
     {597.1}  avikkhepaṭṭhena  samatho  vimutti  anupassanaṭṭhena vipassanā
vimutti   ekarasaṭṭhena   samathavipassanā   vimutti  anativattanaṭṭhena  yuganaddhaṃ
vimutti    saṃvaraṭṭhena    sīlavisuddhi   vimutti   avikkhepaṭṭhena   cittavisuddhi
vimutti    dassanaṭṭhena    diṭṭhivisuddhi    vimutti   vimuttaṭṭhena   vimokkho
vimutti   paṭivedhaṭṭhena   vijjā   vimutti   pariccāgaṭṭhena  vimutti  vimutti
paṭippassaddhaṭṭhena    vimutti    anuppāde   ñāṇaṃ   vimutti   .   chando
mūlaṭṭhena    vimutti    manasikāro    samuṭṭhānaṭṭhena    vimutti    phasso
samodhānaṭṭhena    vimutti    vedanā    samosaraṇaṭṭhena   vimutti   samādhi
pamukhaṭṭhena     vimutti     sati    ādhipateyyaṭṭhena    vimutti    paññā
taduttaraṭṭhena     vimutti    vimutti    sāraṭṭhena    vimutti    amatogadhaṃ
nibbānaṃ   pariyosānaṭṭhena   vimutti   evaṃ   vimutti  phalaṃ  evaṃ  virāgo
Maggo vimutti phalanti.
                       Virāgakathā.
                       ---------



             The Pali Tipitaka in Roman Character Volume 31 page 498-506. https://84000.org/tipitaka/english/roman_read.php?B=31&A=10016              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=31&A=10016              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=588&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=588              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5568              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5568              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]