ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Paññāvagge abhisamayakathā
     [695]   Abhisamayoti   kena  abhisameti  .  cittena  abhisameti .
@Footnote: 1 Sī. paridametvā. Ma. parijappetvā.
Hañci    cittena    abhisameti    tenahi   aññāṇī   abhisameti   .   na
aññāṇī    abhisameti    ñāṇena    abhisameti    .    hañci    ñāṇena
abhisameti  tenahi  [1]-  acittako  abhisameti  .  na  acittako abhisameti
cittena   ca   ñāṇena   ca   abhisameti  .  hañci  cittena  ca  ñāṇena
ca   abhisameti   tenahi  kāmāvacaracittena  ca  ñāṇena  ca  abhisameti .
Na  kāmāvacaracittena  ca  ñāṇena  ca  abhisameti  tenahi  rūpāvacaracittena
ca   ñāṇena   ca   abhisameti   .  na  rūpāvacaracittena  ca  ñāṇena  ca
abhisameti   .   tenahi  arūpāvacaracittena  ca  ñāṇena  ca  abhisameti .
Na arūpāvacaracittena ca ñāṇena ca abhisameti.
     {695.1}   Tenahi   kammassakatācittena   2-   ca   ñāṇena  ca
abhisameti  .  na  kammassakatācittena  2-  ca  ñāṇena  ca  abhisameti .
Tenahi    saccānulomikacittena   ca   ñāṇena   ca   abhisameti   .   na
saccānulomikacittena   ca  ñāṇena  ca  abhisameti  .  tenahi  atītacittena
ca  ñāṇena  ca  abhisameti  .  na  atītacittena  ca ñāṇena ca abhisameti.
Tenahi  anāgatacittena  ca  ñāṇena  ca  abhisameti  .  na  anāgatacittena
ca    ñāṇena    ca    abhisameti   .   tenahi   paccuppannalokiyacittena
ca   ñāṇena   ca  abhisameti  .  na  paccuppannalokiyacittena  ca  ñāṇena
ca    abhisameti    lokuttaramaggakkhaṇe   paccuppannacittena   ca   ñāṇena
ca abhisameti.
     [696]     Kathaṃ    lokuttaramaggakkhaṇe    paccuppannacittena    ca
@Footnote: 1 Ma. acittena ca ñāṇena ca. 2 Ma. kammassakatacittena. Yu. kammassakacittena.
Ñāṇena   ca   abhisameti  .  lokuttaramaggakkhaṇe  uppādādhipateyyaṃ  cittaṃ
ñāṇassa    hetu    paccayo    ca    taṃsampayuttaṃ    cittaṃ   nirodhagocaraṃ
dassanādhipateyyaṃ    ñāṇaṃ    cittassa   hetu   paccayo   ca   taṃsampayuttaṃ
ñāṇaṃ    nirodhagocaraṃ    evaṃ    lokuttaramaggakkhaṇe    paccuppannacittena
ca ñāṇena ca abhisameti.
     [697]  Kinnu  ettakoyeva  abhisamayoti. Na hi lokuttaramaggakkhaṇe
dassanābhisamayo     sammādiṭṭhi     abhiniropanābhisamayo     sammāsaṅkappo
pariggahābhisamayo     sammāvācā     samuṭṭhānābhisamayo    sammākammanto
vodānābhisamayo     sammāājīvo     pariggahābhisamayo    sammāvāyāmo
upaṭṭhānābhisamayo      sammāsati      avikkhepābhisamayo     sammāsamādhi
upaṭṭhānābhisamayo     satisambojjhaṅgo     .pe.     paṭisaṅkhānābhisamayo
upekkhāsambojjhaṅgo      assaddhiye     akampiyābhisamayo     saddhābalaṃ
kosajje     akampiyābhisamayo    viriyabalaṃ    pamāde    akampiyābhisamayo
satibalaṃ      uddhacce      akampiyābhisamayo     samādhibalaṃ     avijjāya
akampiyābhisamayo       paññābalaṃ      adhimokkhābhisamayo      saddhindriyaṃ
paggahābhisamayo       viriyindriyaṃ       upaṭṭhānābhisamayo      satindriyaṃ
avikkhepābhisamayo      samādhindriyaṃ      dassanābhisamayo      paññindriyaṃ
ādhipateyyaṭṭhena     indriyābhisamayo     akampiyaṭṭhena     balābhisamayo
niyyānaṭṭhena      bojjhaṅgābhisamayo      hetaṭṭhena      maggābhisamayo
upaṭṭhānaṭṭhena        satipaṭṭhānābhisamayo       padahanaṭṭhena       1-
@Footnote: 1 Ma. padahaṭṭhena.
Sammappadhānābhisamayo     ijjhanaṭṭhena     iddhipādābhisamayo     tathaṭṭhena
saccābhisamayo      avikkhepaṭṭhena      samathābhisamayo     anupassanaṭṭhena
vipassanābhisamayo    ekarasaṭṭhena   samathavipassanābhisamayo   anativattanaṭṭhena
yuganaddhābhisamayo   1-   saṃvaraṭṭhena   sīlavisuddhi  abhisamayo  avikkhepaṭṭhena
cittavisuddhi    2-    abhisamayo    dassanaṭṭhena    diṭṭhivisuddhi   abhisamayo
muttaṭṭhena      adhimokkhābhisamayo      paṭivedhaṭṭhena      vijjābhisamayo
pariccāgaṭṭhena    vimutti    abhisamayo    samucchedaṭṭhena    khaye   ñāṇaṃ
abhisamayo    chando   mūlaṭṭhena   abhisamayo   manasikāro   samuṭṭhānaṭṭhena
abhisamayo   phasso   samodhānaṭṭhena   abhisamayo   vedanā  samosaraṇaṭṭhena
abhisamayo  samādhi  pamukhaṭṭhena  abhisamayo  sati  ādhipateyyaṭṭhena  abhisamayo
paññā    taduttaraṭṭhena    abhisamayo    vimutti    sāraṭṭhena   abhisamayo
amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     [698]  Kinnu  ettakoyeva abhisamayoti. Na hi sotāpattimaggakkhaṇe
dassanābhisamayo   sammādiṭṭhi   .pe.  amatogadhaṃ  nibbānaṃ  pariyosānaṭṭhena
abhisamayo.
     {698.1}   Kinnu ettakoyeva abhisamayoti. Na hi sotāpattiphalakkhaṇe
dassanābhisamayo    sammādiṭṭhi    .pe.    paṭippassaddhaṭṭhena   anuppāde
ñāṇaṃ      abhisamayo     chando     mūlaṭṭhena     abhisamayo     .pe.
@Footnote: 1 Sī. yuganandābhisamayo. 2 Ma. visuddhi.
Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     {698.2}  Kinnu ettakoyeva abhisamayoti. Na hi sakadāgāmimaggakkhaṇe
.pe.     sakadāgāmiphalakkhaṇe    anāgāmimaggakkhaṇe    anāgāmiphalakkhaṇe
arahattamaggakkhaṇe           arahattaphalakkhaṇe           dassanābhisamayo
sammādiṭṭhi       abhiniropanābhisamayo       sammāsaṅkappo       .pe.
Paṭippassaddhaṭṭhena      anuppāde      ñāṇaṃ      abhisamayo     chando
mūlaṭṭhena    abhisamayo    .pe.   amatogadhaṃ   nibbānaṃ   pariyosānaṭṭhena
abhisamayo   svāyaṃ   [1]-   atīte  kilese  pajahati  anāgate  kilese
pajahati paccuppanne kilese pajahati.
     [699]    Atīte   kilese   pajahatīti   hañci   atīte   kilese
pajahati    tenahi   khīṇaṃ   khepeti   niruddhaṃ   nirodheti   vigataṃ   vigameti
atthaṅgataṃ   atthaṅgameti   atītaṃ   yaṃ   natthi   taṃ   pajahatīti   na  atīte
kilese pajahati 2-.
     {699.1}   Anāgate  kilese  pajahatīti  hañci  anāgate  kilese
pajahati   tenahi   ajātaṃ   pajahati   anibbattaṃ   pajahati  anuppannaṃ  pajahati
apātubhūtaṃ   pajahati   anāgataṃ   yaṃ   natthi   taṃ   pajahatīti   na  anāgate
kilese pajahati 2-.
     {699.2}     Paccuppanne   kilese  pajahatīti  hañci  paccuppanne
kilese   pajahati   tenahi   ratto   rāgaṃ  pajahati  duṭṭho  dosaṃ  pajahati
mūḷho   mohaṃ   pajahati   vinibandho   mānaṃ   pajahati   parāmaṭṭho   diṭṭhiṃ
@Footnote: 1 Ma. yvāyaṃ kilese pajahati. 2 Ma. Yu. itisaddo dissati.
Pajahati    vikkhepagato   1-   uddhaccaṃ   pajahati   aniṭṭhaṅgato   vicikicchaṃ
pajahati     thāmagato    anusayaṃ    pajahati    kaṇhasukkadhammā    yuganaddhā
pavattanti  2-  taṃsaṅkilesikā  3- maggabhāvanā hotīti 4- na atīte kilese
pajahati anāgate kilese pajahati paccuppanne kilese pajahatīti.
     [700]  Hañci  na  atīte  kilese  pajahati  na  anāgate  kilese
pajahati   na   paccuppanne   kilese   pajahati  tenahi  natthi  maggabhāvanā
natthi   phalasacchikiriyā   natthi   kilesappahānaṃ   natthi   dhammābhisamayo  .
Na   hi   atthi   maggabhāvanā   atthi  phalasacchikiriyā  atthi  kilesappahānaṃ
atthi   dhammābhisamayo  yathā  kathaṃ  viya  yathāpi  taruṇo  rukkho  ajātaphalo
tamenaṃ  puriso  mūle  chindeyya  ye  tassa rukkhassa ajātaphalā ajātāyeva
na    jāyanti    anibbattāyeva   na   nibbattanti   anuppannāyeva   na
uppajjanti apātubhūtāyeva
     {700.1}   na   pātubhavanti  evameva  uppādo  hetu  uppādo
paccayo   kilesānaṃ   nibbattiyā   uppāde  ādīnavaṃ  disvā  anuppāde
cittaṃ     pakkhandati     anuppāde     cittassa    pakkhandanattā    ye
uppādapaccayā   kilesā   nibbatteyyuṃ   te   ajātāyeva  na  jāyanti
anibbattāyeva    na    nibbattanti    anuppannāyeva    na   uppajjanti
apātubhūtāyeva    na    pātubhavanti    evaṃ   hetunirodhā   dukkhanirodho
pavattahetu    nimittahetu   āyuhanahetu   āyuhanā   paccayo   kilesānaṃ
nibbattiyā   āyuhane   ādīnavaṃ   disvā   anāyuhane   cittaṃ  pakkhandati
@Footnote: 1 Yu. avikkhepagato. 2 Ma. samameva vattanti. 3 Ma. Yu. saṅkilesikā.
@4 Ma. itisaddo na dissati.
Anāyuhane    cittassa    pakkhandanattā   ye   āyuhanapaccayā   kilesā
nibbatteyyuṃ    te    ajātāyeva   na   jāyanti   anibbattāyeva   na
nibbattanti    anuppannāyeva    na    uppajjanti    apātubhūtāyeva   na
pātubhavanti   evaṃ   hetunirodhā   dukkhanirodho  evaṃ  atthi  maggabhāvanā
atthi       phalasacchikiriyā       atthi       kilesappahānaṃ       atthi
dhammābhisamayoti.
                   Abhisamayakathā niṭṭhitā.
                            ----------



             The Pali Tipitaka in Roman Character Volume 31 page 601-607. https://84000.org/tipitaka/english/roman_read.php?B=31&A=12098              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=31&A=12098              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=695&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=695              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=7967              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=7967              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]