ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [255]  Kathaṃ  tiṇṇaṃ  cittānaṃ  vipphārattā  indriyānaṃ  pasādavasena
nānattekattaviññāṇacariyāpariyogāhane     paññā    cetopariyañāṇaṃ   .
Idha       bhikkhu       chandasamādhipadhānasaṅkhārasamannāgataṃ       iddhipādaṃ
bhāveti    viriyasamādhi    .pe.    cittasamādhi    .pe.   vīmaṃsāsamādhi-
padhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti    so   imesu   catūsu
iddhipādesu    cittaṃ    paribhāveti   paridameti   muduṃ   karoti   kammaniyaṃ
@Footnote: 1 Ma. Yu. ca.
So   imesu   catūsu  iddhipādesu  cittaṃ  paribhāvetvā  paridametvā  muduṃ
karitvā   kammaniyaṃ   evaṃ  jānāti  1-  idaṃ  rūpaṃ  somanassindriyasamuṭṭhitaṃ
idaṃ   rūpaṃ   domanassindriyasamuṭṭhitaṃ  idaṃ  rūpaṃ  upekkhindriyasamuṭṭhitanti
so     tathā     bhāvitena     cittena    parisuddhena    pariyodātena
cetopariyañāṇāya    cittaṃ   abhinīharati   abhininnāmeti   so   parasattānaṃ
parapuggalānaṃ    cetasā    ceto    paricca    pajānāti   sarāgaṃ   vā
cittaṃ    sarāgaṃ   cittanti   pajānāti   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ
cittanti   pajānāti   sadosaṃ   vā   cittaṃ   sadosaṃ   cittanti  pajānāti
vītadosaṃ    vā    cittaṃ   samohaṃ   vā   cittaṃ   vītamohaṃ   vā   cittaṃ
saṅkhittaṃ    vā   cittaṃ   vikkhittaṃ   vā   cittaṃ   mahaggataṃ   vā   cittaṃ
amahaggataṃ   vā   cittaṃ   sauttaraṃ   vā   cittaṃ   anuttaraṃ   vā   cittaṃ
samāhitaṃ    vā   cittaṃ   asamāhitaṃ   vā   cittaṃ   vimuttaṃ   vā   cittaṃ
avimuttaṃ    vā   cittaṃ   adhimuttaṃ   2-   vā   cittaṃ   anadhimuttaṃ   vā
cittaṃ    anadhimuttaṃ   cittanti   3-   pajānāti   taṃ   ñātaṭṭhena   ñāṇaṃ
pajānanaṭṭhena    paññā   tena   vuccati   tiṇṇaṃ   cittānaṃ   vipphārattā
indriyānaṃ       pasādavasena      nānattekattaviññāṇacariyāpariyogāhane
paññā cetopariyañāṇaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 31 page 165-166. https://84000.org/tipitaka/english/roman_read.php?B=31&A=3296              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=31&A=3296              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=255&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=255              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8151              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8151              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]