ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [67]   Kathaṃ  ime  dhammā  bhāvetabbāti  sotāvadhānaṃ  taṃpajānanā
paññā    sutamaye    ñāṇaṃ    eko   dhammo   bhāvetabbo   kāyagatā
sati   sātasahagatā   dve   dhammā   bhāvetabbā   samatho  ca  vipassanā
ca    tayo   dhammā   bhāvetabbā   tayo   samādhī   cattāro   dhammā
bhāvetabbā    cattāro    satipaṭṭhānā    pañca   dhammā   bhāvetabbā
pañcaṅgiko  sammāsamādhi  1-  cha  dhammā  bhāvetabbā  cha anussatiṭṭhānāni
satta    dhammā    bhāvetabbā    satta    bojjhaṅgā    aṭṭha   dhammā
bhāvetabbā   ariyo   aṭṭhaṅgiko   maggo   nava   dhammā   bhāvetabbā
nava     pārisuddhippadhāniyaṅgāni    dasa    dhammā    bhāvetabbā    dasa
kasiṇāyatanāni.
     [68]  Dve  bhāvanā  lokiyā  ca bhāvanā lokuttarā ca bhāvanā.
Tisso   bhāvanā   rūpāvacarakusalānaṃ   dhammānaṃ  bhāvanā  arūpāvacarakusalānaṃ
dhammānaṃ    bhāvanā   apariyāpannānaṃ   kusalānaṃ   dhammānaṃ   bhāvanā  .
Rūpāvacarakusalānaṃ   dhammānaṃ   bhāvanā   atthi  hīnā  atthi  majjhimā  atthi
paṇītā       arūpāvacarakusalānaṃ       dhammānaṃ      bhāvanā      atthi
@Footnote: 1 Ma. samādhi.
Hīnā   atthi   majjhimā   atthi  paṇītā  apariyāpannānaṃ  kusalānaṃ  dhammānaṃ
bhāvanā   [1]-  paṇītā  .  catasso  bhāvanā  dukkhasaccaṃ  pariññāpaṭivedhaṃ
paṭivijjhanto     bhāveti    samudayasaccaṃ    pahānappaṭivedhaṃ    paṭivijjhanto
bhāveti   nirodhasaccaṃ   sacchikiriyāpaṭivedhaṃ  paṭivijjhanto  bhāveti  maggasaccaṃ
bhāvanāpaṭivedhaṃ paṭivijjhanto bhāveti imā catasso bhāvanā.
     [69]   Aparāpi  catasso  bhāvanā  esanābhāvanā  paṭilābhabhāvanā
ekarasābhāvanā āsevanābhāvanā.
     {69.1}  Katamā  esanābhāvanā sabbesaṃ samādhiṃ samāpajjantānaṃ tattha
jātā dhammā ekarasā hontīti ayaṃ esanābhāvanā.
     {69.2}  Katamā  paṭilābhabhāvanā  sabbesaṃ  samādhiṃ samāpannānaṃ tattha
jātā dhammā aññamaññaṃ nātivattantīti ayaṃ paṭilābhabhāvanā.
     [70]    Katamā    ekarasābhāvanā   adhimokkhaṭṭhena   saddhindriyaṃ
bhāvayato    saddhindriyassa    vasena    cattāri   indriyāni   ekarasā
hontīti   indriyānaṃ   ekarasaṭṭhena   bhāvanā   paggahaṭṭhena  viriyindriyaṃ
bhāvayato    viriyindriyassa    vasena    cattāri   indriyāni   ekarasā
hontīti   indriyānaṃ   ekarasaṭṭhena   bhāvanā  upaṭṭhānaṭṭhena  satindriyaṃ
bhāvayato   satindriyassa   vasena  cattāri  indriyāni  ekarasā  hontīti
indriyānaṃ    ekarasaṭṭhena    bhāvanā    avikkhepaṭṭhena    samādhindriyaṃ
bhāvayato  samādhindriyassa  vasena  cattāri  indriyāni  ekarasā  hontīti
indriyānaṃ   ekarasaṭṭhena   bhāvanā   dassanaṭṭhena  paññindriyaṃ  bhāvayato
@Footnote: 1 Yu. atthi.
Paññindriyassa  vasena  cattāri  indriyāni  ekarasā  hontīti  indriyānaṃ
ekarasaṭṭhena bhāvanā
     {70.1}  assaddhiye  akampiyaṭṭhena  saddhābalaṃ bhāvayato saddhābalassa
vasena  cattāri  balāni  ekarasā  hontīti  balānaṃ  ekarasaṭṭhena bhāvanā
kosajje   akampiyaṭṭhena  viriyabalaṃ  bhāvayato  viriyabalassa  vasena  cattāri
balāni   ekarasā   hontīti   balānaṃ   ekarasaṭṭhena   bhāvanā  pamāde
akampiyaṭṭhena   satibalaṃ   bhāvayato   satibalassa   vasena   cattāri  balāni
ekarasā  hontīti  balānaṃ  ekarasaṭṭhena  bhāvanā  uddhacce akampiyaṭṭhena
samādhibalaṃ   bhāvayato   samādhibalassa   vasena   cattāri  balāni  ekarasā
hontīti    balānaṃ    ekarasaṭṭhena   bhāvanā   avijjāya   akampiyaṭṭhena
paññābalaṃ     bhāvayato     paññābalassa    vasena    cattāri    balāni
ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā.
     {70.2}  Upaṭṭhānaṭṭhena  satisambojjhaṅgaṃ bhāvayato satisambojjhaṅgassa
vasena  cha  bojjhaṅgā  ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā
pavicayaṭṭhena    dhammavicayasambojjhaṅgaṃ    bhāvayato   dhammavicayasambojjhaṅgassa
vasena  cha  bojjhaṅgā  ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā
paggahaṭṭhena   viriyasambojjhaṅgaṃ   bhāvayato  viriyasambojjhaṅgassa  vasena  cha
bojjhaṅgā   ekarasā   hontīti   bojjhaṅgānaṃ   ekasaraṭṭhena   bhāvanā
pharaṇaṭṭhena    pītisambojjhaṅgaṃ    bhāvayato    pītisambojjhaṅgassa    vasena
cha   bojjhaṅgā   ekarasā  hontīti  bojjhaṅgānaṃ  ekarasaṭṭhena  bhāvanā
Upasamaṭṭhena     passaddhisambojjhaṅgaṃ    bhāvayato    passaddhisambojjhaṅgassa
vasena   cha   bojjhaṅgā   ekarasā  hontīti  bojjhaṅgānaṃ  ekarasaṭṭhena
bhāvanā  avikkhepaṭṭhena  samādhisambojjhaṅgaṃ  bhāvayato  samādhisambojjhaṅgassa
vasena   cha   bojjhaṅgā   ekarasā  hontīti  bojjhaṅgānaṃ  ekarasaṭṭhena
bhāvanā       paṭisaṅkhānaṭṭhena      upekkhāsambojjhaṅgaṃ      bhāvayato
upekkhāsambojjhaṅgassa    vasena   cha   bojjhaṅgā   ekarasā   hontīti
bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.
     {70.3}  Dassanaṭṭhena  sammādiṭṭhiṃ  bhāvayato  sammādiṭṭhiyā  vasena
satta   maggaṅgā   ekarasā  hontīti  maggaṅgānaṃ  ekarasaṭṭhena  bhāvanā
abhiniropanaṭṭhena    sammāsaṅkappaṃ    bhāvayato   sammāsaṅkappassa   vasena
satta   maggaṅgā   ekarasā  hontīti  maggaṅgānaṃ  ekarasaṭṭhena  bhāvanā
pariggahaṭṭhena  sammāvācaṃ  bhāvayato  sammāvācāya  vasena  satta maggaṅgā
ekarasā   hontīti   maggaṅgānaṃ   ekarasaṭṭhena  bhāvanā  samuṭṭhānaṭṭhena
sammākammantaṃ    bhāvayato   sammākammantassa   vasena   satta   maggaṅgā
ekarasā   hontīti   maggaṅgānaṃ   ekarasaṭṭhena   bhāvanā  vodānaṭṭhena
sammāājīvaṃ  bhāvayato  sammāājīvassa  vasena  satta  maggaṅgā  ekarasā
hontīti   maggaṅgānaṃ   ekarasaṭṭhena  bhāvanā  paggahaṭṭhena  sammāvāyāmaṃ
bhāvayato    sammāvāyāmassa    vasena    satta    maggaṅgā   ekarasā
hontīti   maggaṅgānaṃ   ekarasaṭṭhena   bhāvanā  upaṭṭhānaṭṭhena  sammāsatiṃ
bhāvayato   sammāsatiyā   vasena   satta   maggaṅgā   ekarasā  hontīti
Maggaṅgānaṃ    ekarasaṭṭhena    bhāvanā    avikkhepaṭṭhena    sammāsamādhiṃ
bhāvayato   sammāsamādhissa   vasena   satta  maggaṅgā  ekarasā  hontīti
maggaṅgānaṃ ekarasaṭṭhena bhāvanā ayaṃ ekarasābhāvanā.
     [71]   Katamā   āsevanābhāvanā  idha  bhikkhu  pubbaṇhasamayaṃpi  1-
āsevati     majjhantikasamayaṃpi     āsevati    sāyaṇhasamayaṃpi    āsevati
purebhattaṃpi    āsevati    pacchābhattaṃpi    āsevati    purimepi   yāme
āsevati    pacchimepi   yāme   āsevati   rattiṃpi   āsevati   divāpi
āsevati    rattindivāpi    āsevati    kāḷepi    āsevati   juṇhepi
āsevati    vassepi    āsevati    hemantepi    āsevati    gimhepi
āsevati    purimepi    vayokhandhe    āsevati   majjhimepi   vayokhandhe
āsevati    pacchimepi   vayokhandhe   āsevati   ayaṃ   āsevanābhāvanā
imā catasso bhāvanā.
     [72]   Aparāpi   catasso   bhāvanā   tattha   jātānaṃ   dhammānaṃ
anativattanaṭṭhena     bhāvanā     indriyānaṃ    ekarasaṭṭhena    bhāvanā
tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā.
     [73]   Kathaṃ   tattha   jātānaṃ  dhammānaṃ  anativattanaṭṭhena  bhāvanā
kāmacchandaṃ    pajahato    nekkhammavasena    jātā    dhammā   aññamaññaṃ
nātivattantīti    tattha    jātānaṃ   dhammānaṃ   anativattanaṭṭhena   bhāvanā
byāpādaṃ    pajahato    abyāpādavasena    jātā    dhammā   aññamaññaṃ
nātivattantīti    tattha    jātānaṃ   dhammānaṃ   anativattanaṭṭhena   bhāvanā
@Footnote: 1 Ma. pisaddo natthi.
Thīnamiddhaṃ    pajahato    ālokasaññāvasena    jātā   dhammā   aññamaññaṃ
nātivattantīti    tattha    jātānaṃ   dhammānaṃ   anativattanaṭṭhena   bhāvanā
uddhaccaṃ     pajahato    avikkhepavasena    jātā    dhammā    aññamaññaṃ
nātivattantīti    tattha    jātānaṃ   dhammānaṃ   anativattanaṭṭhena   bhāvanā
vicikicchaṃ    pajahato    dhammavavatthānavasena    jātā   dhammā   aññamaññaṃ
nātivattantīti    tattha    jātānaṃ   dhammānaṃ   anativattanaṭṭhena   bhāvanā
avijjaṃ   pajahato   ñāṇavasena   jātā   dhammā  aññamaññaṃ  nātivattantīti
tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena   bhāvanā   aratiṃ   pajahato
pāmujjavasena    jātā    dhammā    aññamaññaṃ    nātivattantīti    tattha
jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā
     {73.1}   nīvaraṇe   pajahato   paṭhamajjhānavasena   jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā  vitakkavicāre  pajahato  dutiyajjhānavasena  jātā  dhammā aññamaññaṃ
nātivattantīti   tattha   jātānaṃ   dhammānaṃ  anativattanaṭṭhena  bhāvanā  pītiṃ
pajahato    tatiyajjhānavasena   jātā   dhammā   aññamaññaṃ   nātivattantīti
tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena  bhāvanā  sukhadukkhe  pajahato
catutthajjhānavasena    jātā    dhammā   aññamaññaṃ   nātivattantīti   tattha
jātānaṃ    dhammānaṃ    anativattanaṭṭhena    bhāvanā   rūpasaññaṃ   paṭighasaññaṃ
nānattasaññaṃ   pajahato   ākāsānañcāyatanasamāpattivasena   jātā  dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
Bhāvanā      ākāsānañcāyatanasaññaṃ      pajahato     viññāṇañcāyatana-
samāpattivasena    jātā    dhammā    aññamaññaṃ   nātivattantīti   tattha
jātānaṃ    dhammānaṃ    anativattanaṭṭhena    bhāvanā   viññāṇañcāyatanasaññaṃ
pajahato       ākiñcaññāyatanasamāpattivasena       jātā       dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā     ākiñcaññāyatanasaññaṃ     pajahato    nevasaññānāsaññāyatana-
samāpattivasena    jātā    dhammā    aññamaññaṃ   nātivattantīti   tattha
jātānaṃ    dhammānaṃ    anativattanaṭṭhena    bhāvanā   niccasaññaṃ   pajahato
aniccānupassanāvasena     jātā    dhammā    aññamaññaṃ    nātivattantīti
tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā
     {73.2}   sukhasaññaṃ   pajahato  dukkhānupassanāvasena  jātā  dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā    attasaññaṃ   pajahato   anattānupassanāvasena   jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā    nandiṃ    pajahato    nibbidānupassanāvasena    jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā    rāgaṃ    pajahato    virāgānupassanāvasena    jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā    samudayaṃ    pajahato    nirodhānupassanāvasena   jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
Bhāvanā     ādānaṃ     pajahato    paṭinissaggānupassanāvasena    jātā
dhammā     aññamaññaṃ     nātivattantīti     tattha    jātānaṃ    dhammānaṃ
anativattanaṭṭhena    bhāvanā    ghanasaññaṃ    pajahato    khayānupassanāvasena
jātā    dhammā   aññamaññaṃ   nātivattantīti   tattha   jātānaṃ   dhammānaṃ
anativattanaṭṭhena    bhāvanā    āyuhanaṃ    pajahato    vayānupassanāvasena
jātā    dhammā   aññamaññaṃ   nātivattantīti   tattha   jātānaṃ   dhammānaṃ
anativattanaṭṭhena   bhāvanā   dhuvasaññaṃ   pajahato   vipariṇāmānupassanāvasena
jātā    dhammā   aññamaññaṃ   nātivattantīti   tattha   jātānaṃ   dhammānaṃ
anativattanaṭṭhena bhāvanā
     {73.3}   nimittaṃ  pajahato  animittānupassanāvasena  jātā  dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā    paṇidhiṃ    pajahato   appaṇihitānupassanāvasena   jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā    abhinivesaṃ   pajahato   suññatānupassanāvasena   jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā     sārādānābhinivesaṃ    pajahato    adhipaññādhammavipassanāvasena
jātā     dhammā     aññamaññaṃ     nātivattantīti     tattha    jātānaṃ
dhammānaṃ     anativattanaṭṭhena     bhāvanā    sammohābhinivesaṃ    pajahato
yathābhūtañāṇadassanavasena         jātā        dhammā        aññamaññaṃ
nātivattantīti      tattha      jātānaṃ     dhammānaṃ     anativattanaṭṭhena
bhāvanā       ālayābhinivesaṃ      pajahato      ādīnavānupassanāvasena
Jātā    dhammā   aññamaññaṃ   nātivattantīti   tattha   jātānaṃ   dhammānaṃ
anativattanaṭṭhena   bhāvanā   appaṭisaṅkhaṃ   pajahato  paṭisaṅkhānupassanāvasena
jātā    dhammā   aññamaññaṃ   nātivattantīti   tattha   jātānaṃ   dhammānaṃ
anativattanaṭṭhena   bhāvanā   saññogābhinivesaṃ  pajahato  vivaṭṭanānupassanā-
vasena  jātā  dhammā  aññamaññaṃ  nātivattantīti  tattha  jātānaṃ  dhammānaṃ
anativattanaṭṭhena bhāvanā
     {73.4}  diṭṭhekaṭṭhe  kilese  pajahato sotāpattimaggavasena jātā
dhammā  aññamaññaṃ  nātivattantīti  tattha  jātānaṃ  dhammānaṃ  anativattanaṭṭhena
bhāvanā  oḷārike  kilese  pajahato  sakadāgāmimaggavasena  jātā dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā  aṇusahagate  kilese  pajahato  anāgāmimaggavasena  jātā  dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā    sabbakilese    pajahato   arahattamaggavasena   jātā   dhammā
aññamaññaṃ    nātivattantīti   tattha   jātānaṃ   dhammānaṃ   anativattanaṭṭhena
bhāvanā evaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.
     [74]  Kathaṃ  indriyānaṃ  ekarasaṭṭhena  bhāvanā  kāmacchandaṃ pajahato
nekkhammavasena     pañcindriyāni     ekarasā    hontīti    indriyānaṃ
ekarasaṭṭhena  bhāvanā  byāpādaṃ  pajahato  abyāpādavasena  pañcindriyāni
ekarasā    hontīti    indriyānaṃ    ekarasaṭṭhena    bhāvanā   .pe.
Sabbakilese    pajahato    arahattamaggavasena    pañcindriyāni   ekarasā
hontīti    indriyānaṃ    ekarasaṭṭhena    bhāvanā    evaṃ   indriyānaṃ
ekarasaṭṭhena bhāvanā.
     [75]     Kathaṃ    tadupagaviriyavāhanaṭṭhena    bhāvanā    kāmacchandaṃ
pajahato    nekkhammavasena    viriyaṃ    vāhetīti    tadupagaviriyavāhanaṭṭhena
bhāvanā    byāpādaṃ    pajahato    abyāpādavasena    viriyaṃ   vāhetīti
tadupagaviriyavāhanaṭṭhena     bhāvanā     .pe.    sabbakilese    pajahato
arahattamaggavasena    viriyaṃ    vāhetīti   tadupagaviriyavāhanaṭṭhena   bhāvanā
evaṃ tadupagaviriyavāhanaṭṭhena bhāvanā.
     [76]    Kathaṃ   āsevanaṭṭhena   bhāvanā   kāmacchandaṃ   pajahanto
nekkhammaṃ   āsevatīti   āsevanaṭṭhena   bhāvanā   byāpādaṃ   pajahanto
abyāpādaṃ   āsevatīti   āsevanaṭṭhena   bhāvanā   .pe.  sabbakilese
pajahanto    arahattamaggaṃ   āsevatīti   āsevanaṭṭhena   bhāvanā   evaṃ
āsevanaṭṭhena    bhāvanā   imā   catasso   bhāvanā   rūpaṃ   passanto
bhāveti    vedanaṃ    passanto    bhāveti   saññaṃ   passanto   bhāveti
saṅkhāre   passanto  bhāveti  viññāṇaṃ  passanto  bhāveti  cakkhuṃ  .pe.
Jarāmaraṇaṃ      amatogadhaṃ     nibbānaṃ     pariyosānaṭṭhena     passanto
bhāveti   ye  ye  dhammā  bhāvitā  honti  te  te  dhammā  ekarasā
honti    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena
vuccati    ime    dhammā    bhāvetabbāti    sotāvadhānaṃ    taṃpajānanā
Paññā sutamaye ñāṇaṃ.
                     Catutthabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 40-50. https://84000.org/tipitaka/english/roman_read.php?B=31&A=773              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=31&A=773              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=67&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=67              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3019              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3019              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]