ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Aṭṭhamaṃ harītakidāyakattherāpadānaṃ (438)
     [28] |28.60| Harītakiṃ āmalakaṃ            ambajambuvibhedakaṃ
                       kolaṃ bhallātakaṃ bellaṃ       sayamevāharāmahaṃ.
         |28.61| Disvāna pabbhāragataṃ         jhāyiṃ jhānarataṃ muniṃ
                       ābādhena āpīḷitaṃ          addhaniyaṃ 1- mahāmuniṃ.
         |28.62| Harītakiṃ gahetvāna            sayambhussa adāsahaṃ
                       katamattamhi bhesajjaṃ         byādhi passambhi tāvade.
         |28.63| Pahīnadaratho buddho            anumodaniyaṃ 2- akā
                       bhesajjadāneniminā          byādhivūpasamena ca.
         |28.64| Devabhūto manusso vā        jāto vā aññajātiyā
                       sabbattha sukhito hohi 3-   mā ca te byādhimāgamā.
@Footnote: 1 Ma. Yu. adutiyaṃ. 2 Ma. anumodamakāsi me. 3 Ma. hotu.
           |28.65| Idaṃ vatvāna sambuddho    sayambhū aparājito
                         nabhaṃ abbhuggami dhīro       haṃsarājāva ambare.
           |28.66| Yato harītakimadaṃ 1-        sayambhussa mahesino
                         imaṃ jātiṃ upādāya        byādhi me nūpapajjatha.
           |28.67| Ayaṃ pacchimako mayhaṃ       carimo vattate bhavo
                         tisso vijjā anuppattā 2-  kataṃ buddhassa sāsanaṃ.
           |28.68| Catunavute ito kappe       bhesajjamadadiṃ tadā
                         duggatiṃ nābhijānāmi       bhesajjassa idaṃ phalaṃ.
           |28.69| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |28.70| Svāgataṃ vata me āsi       mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |28.71| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā harītakidāyako thero imā gāthāyo abhāsitthāti.
                      Harītakidāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 51-52. https://84000.org/tipitaka/english/roman_read.php?B=33&A=1028              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=1028              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=28&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=28              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]