ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                            Sattamaṃ ekachattiyattherāpadānaṃ (457)
     [47] |47.37| Aṅgārajātā paṭhavī       kukkuḷānugatā mahi
                       padumuttaro bhagavā            abbhokāsamhi caṅkami.
         |47.38| Paṇḍaraṃ chattamādāya        addhānaṃ patipajjahaṃ
                       tattha disvāna sambuddhaṃ     cittaṃ 1- me upapajjatha.
         |47.39| Marīcimophunā 2- bhūmi         aṅgārāva mahī ayaṃ
                       upaṭṭhanti 3- mahāvātā  sarīrakāyukhepanā 4-.
         |47.40| Sītaṃ uṇhaṃ vihanati 5-        vātātapanivāraṇaṃ
                       paṭiggaṇha imaṃ chattaṃ        phassayissāmi nibbutiṃ.
         |47.41| Anukampako kāruṇiko       padumuttaro mahāyaso
                       mama saṅkappamaññāya       paṭiggaṇhi tadā jino.
         |47.42| Tiṃsakappāni devindo        devarajjamakārayiṃ
                       satānaṃ pañcakkhattuṃ ca       cakkavatti ahosahaṃ.
         |47.43| Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
                       anubhomi sakaṃ kammaṃ            pubbe sukatamattano.
         |47.44| Ayaṃ me pacchimā jāti         carimo vattate bhavo
                       ajjāpi setachattaṃ me        sabbakālaṃ dharīyati.
         |47.45| Satasahasse ito kappe      yaṃ chattamadadiṃ tadā
                       duggatiṃ nābhijānāmi         chattadānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. vitti. 2 Ma. marīciyotthaṭā. Yu. marīcivophuṭā. 3 Ma. upahanti.
@Yu. upavāyanti. 4 Ma. sarīrassāsukhepanā. Yu. sarīrassānukhepanā. 5 Ma. vihanantaṃ.
@Yu. viharanti.
         |47.46| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |47.47| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |47.48| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
                           Ekachattiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 72-73. https://84000.org/tipitaka/english/roman_read.php?B=33&A=1409              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=1409              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=47&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=47              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]