ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Navamaṃ pānadhidāyakattherāpadānaṃ (479)
     [69] |69.71| Anomadassī bhagavā       lokajeṭṭho narāsabho
                       divāvihārā nikkhamma        vīthimāruyhi cakkhumā.
         |69.72| Pānadhiṃ sukataṃ gayha            addhānaṃ paṭipajjahaṃ
                       tatthaddasāsiṃ sambuddhaṃ      pattikaṃ cārudassanaṃ.
         |69.73| Sakaṃ cittaṃ pasādetvā        nīharitvāna pānadhiṃ
                       pādamūle ṭhapetvāna         idaṃ vacanamabraviṃ.
         |69.74| Abhirūha mahāvīra                sugatinda vināyaka
                       ito phalaṃ labhissāmi           so me attho samijjhatu.
         |69.75| Anomadassī bhagavā            lokajeṭṭho narāsabho
                       pānadhiṃ abhirūhitvā            idaṃ vacanamabravi.
         |69.76| Yo pānadhiṃ me adāsi 1-    pasanno sehi pāṇibhi
                       tamahaṃ kittayissāmi           suṇātha mama bhāsato.
         |69.77| Buddhassa giramaññāya       sabbe devā samāgatā
                       udaggacittā sumanā         vedajātā katañjalī.
         |69.78| Pānadhimeva 2- dānena       sukhitoyaṃ bhavissati
                       pañcapaññāsakkhattuñca   devarajjaṃ karissati.
         |69.79| Sahassakkhattuṃ rājā ca       cakkavatti bhavissati
                       padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ.
         |69.80| Aparimeyye ito kappe     okkākakulasambhavo
                       gotamo nāma nāmena        satthā loke bhavissati.
         |69.81| Tassa dhammesu dāyādo      oraso dhammanimmito
                       sabbāsave pariññāya       nibbāyissatināsavo.
@Footnote: 1 Yu. adadā. 2 Ma. Yu. pānadhīnaṃ padānena.
         |69.82| Devaloke manusse vā        nibbattissati paññavā
                       devayānapaṭibhāgaṃ             yānaṃ paṭilabhissati.
         |69.83| Pāsādā sivikā mayhaṃ       hatthino samalaṅkatā
                       rathā vājaññasaṃyuttā       sadā pātubhavanti me.
         |69.84| Agārā nikkhamantopi        rathena nikkhamiṃ ahaṃ
                       kesesu chijjamānesu           arahattaṃ apāpuṇiṃ.
         |69.85| Lābhā mayhaṃ suladdhaṃ me     vāṇijaṃ suppayojitaṃ
                       datvāna pānadhiṃ ekaṃ         pattomhi acalaṃ padaṃ.
         |69.86| Aparimeyye ito kappe     yaṃ pānadhimadāsahaṃ
                       duggatiṃ nābhijānāmi         pānadhissa idaṃ phalaṃ.
         |69.87| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |69.88| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |69.89| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.
                            Pānadhidāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. nikkhamāmahaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 95-97. https://84000.org/tipitaka/english/roman_read.php?B=33&A=1861              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=1861              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=69&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=69              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5535              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5535              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]