ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Dutiyaṃ buddhasaññakattherāpadānaṃ (482)
     [72] |72.9| Ajjhāyiko 1- mantadharo    tiṇṇaṃ vedāna pāragū
                       lakkhaṇe itihāse ca         sanighaṇḍusakeṭubhe.
         |72.10| Nadīsotapaṭibhāgā            sissā āyanti me tadā
                       tesāhaṃ mantaṃ 2- vācemi   rattindivamatandito.
         |72.11| Siddhattho nāma sambuddho  loke uppajji tāvade
                       tamandhakāraṃ nāsetvā       ñāṇālokaṃ pavattayi.
         |72.12| Mama aññataro sisso       sissānaṃ so kathesi me
                       sutvāna te etamatthaṃ        ārocesuṃ mamaṃ tadā.
         |72.13| Buddho loke samuppanno   sabbaññū lokanāyako
                       tassānuvattati jano          lābho mayhaṃ na vijjati.
         |72.14| Adhiccuppattikā buddhā    cakkhumanto mahāyasā
                       yannūnāhaṃ buddhaseṭṭhaṃ       passeyyaṃ lokanāyakaṃ.
@Footnote: 1 Ma. Yu. sabbattha ajjhāyako. 2 Ma. Yu. mante.
         |72.15| Ajinaṃ me gahetvāna         vākacīraṃ kamaṇḍaluṃ
                       assamā abhinikkhamma       sisse āmantayiṃ ahaṃ.
         |72.16| Udumbarikapupphaṃva             candamhi sasakaṃ yathā
                       vāyasānaṃ yathā khīraṃ           dullabhaṃ 1- lokanāyakaṃ.
         |72.17| Buddho lokamhi uppanno  manussattaṃpi dullabhaṃ
                       ubhosu vijjamānesu           savanañca sudullabhaṃ.
         |72.18| Buddho loke samuppanno   cakkhuṃ lacchāma no bhavaṃ
                       etha sabbe gamissāma       sammāsambuddhasantikaṃ.
         |72.19| Kamaṇḍaludharā sabbe        kharājinanivāsino
                       te 2- jaṭābhārabharitā       nikkhamma pavanā tadā.
         |72.20| Yuttamattaṃ 3- pekkhamānā  uttamatthaṃ gavesino
                       āyanti 4- nāgapotāva   asambhītāva kesarī.
         |72.21| Appatāsā 5- aloluppā  nipakā santavuttino
                       uñchāya caramānā te       buddhaseṭṭhaṃ upāgamuṃ.
         |72.22| Diyaḍḍhayojane dese 6-   byādhi me upapajjatha
                       buddhaseṭṭhaṃ saritvāna        tattha kālaṃ kato ahaṃ.
         |72.23| Catunavute ito kappe        yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi        buddhasaññāyidaṃ phalaṃ.
         |72.24| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. dullabho lokanāyako. 2 Yu. ye. 3 Po. Ma. Yu. yugamattaṃ.
@4 Ma. āsatti dosarahitā. 5 Ma. appakiccā. Yu. appabhāsā alīlatā.
@6 Ma. Yu. sese.
         |72.25| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |72.26| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
                          Buddhasaññakattherassa apādānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 100-102. https://84000.org/tipitaka/english/roman_read.php?B=33&A=1949              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=1949              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=72&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=72              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5542              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5542              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]