ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                               Aṭṭhamaṃ taraṇiyattherāpadānaṃ (488)
     [78] |78.149| Atthadassī tu bhagavā     sayambhū lokanāyako
                         vinatānadiyā 2- tīre 3-    upagañchi tathāgato.
         |78.150| Udakā abhinikkhamma          kacchapo vārigocaro
                         buddhaṃ taritukāmohaṃ 4-       upesiṃ lokanāyakaṃ.
@Footnote: 1 Po. Yu. mahesino. 2 Yu. cinatānadiyā. 3 Ma. tīraṃ. 4 Ma. tāretukāmohaṃ.
         |78.151| Abhirūhatu maṃ buddho           atthadassī mahāmuni
                          ahaṃ taṃ tārayissāmi         dukkhassantaṃ karo tuvaṃ.
         |78.152| Mama saṅkappamaññāya     atthadassī mahāyaso
                          ārohitvāna me piṭṭhiṃ     aṭṭhāsi lokanāyako.
         |78.153| Yato sarāmi attānaṃ        yato pattosmi viññutaṃ
                          sukhaṃ me tādisaṃ natthi        phuṭṭhe 1- pādatale yathā.
         |78.154| Uttaritvāna sambuddho    atthadassī mahāyaso
                          nadītīramhi ṭhatvāna          imā gāthā abhāsatha.
         |78.155| Yāvatā vattate cittaṃ        gaṅgāsotaṃ tarāmahaṃ
                          ayañca kacchapo rājā      tāreti 2- mama puññavā.
         |78.156| Iminā buddhataraṇena        mettacittavatāya ca
                          aṭṭhārase kappasate        devaloke ramissati.
         |78.157| Devalokā idhāgantvā     sukkamūlena codito
                          ekāsane nisīditvā        kaṅkhāsotaṃ tarissati.
         |78.158| Yathāpi bhaddake khette      bījaṃ appampi ropitaṃ
                          sammā dhāraṃ 3- pavassante   phalaṃ toseti kassake 4-.
         |78.159| Tathevidaṃ buddhakhettaṃ          sammāsambuddhadesitaṃ
                          sammā dhāraṃ 3- pavacchante   phalaṃ maṃ tosayissati.
         |78.160| Padhānaṃ pahitattomhi        upasanto nirūpadhi
                          sabbāsave pariññāya     viharāmi anāsavo.
@Footnote: 1 Po. Yu. yathā pādatale muni. 2 Ma. tāresi. 3 Ma. Yu. dhāre. 4 Ma.
@kassakaṃ.
         |78.161| Aṭṭhārase kappasate        yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi        taraṇāya idaṃ phalaṃ.
         |78.162| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
         |78.163| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |78.164| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
                                   Taraṇiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 115-117. https://84000.org/tipitaka/english/roman_read.php?B=33&A=2274              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=2274              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=78&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5561              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]