ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                               Aṭṭhamaṃ taraṇiyattherāpadānaṃ (488)
     [78] |78.149| Atthadassī tu bhagavā     sayambhū lokanāyako
                         vinatānadiyā 2- tīre 3-    upagañchi tathāgato.
         |78.150| Udakā abhinikkhamma          kacchapo vārigocaro
                         buddhaṃ taritukāmohaṃ 4-       upesiṃ lokanāyakaṃ.
@Footnote: 1 Po. Yu. mahesino. 2 Yu. cinatānadiyā. 3 Ma. tīraṃ. 4 Ma. tāretukāmohaṃ.

--------------------------------------------------------------------------------------------- page116.

|78.151| Abhirūhatu maṃ buddho atthadassī mahāmuni ahaṃ taṃ tārayissāmi dukkhassantaṃ karo tuvaṃ. |78.152| Mama saṅkappamaññāya atthadassī mahāyaso ārohitvāna me piṭṭhiṃ aṭṭhāsi lokanāyako. |78.153| Yato sarāmi attānaṃ yato pattosmi viññutaṃ sukhaṃ me tādisaṃ natthi phuṭṭhe 1- pādatale yathā. |78.154| Uttaritvāna sambuddho atthadassī mahāyaso nadītīramhi ṭhatvāna imā gāthā abhāsatha. |78.155| Yāvatā vattate cittaṃ gaṅgāsotaṃ tarāmahaṃ ayañca kacchapo rājā tāreti 2- mama puññavā. |78.156| Iminā buddhataraṇena mettacittavatāya ca aṭṭhārase kappasate devaloke ramissati. |78.157| Devalokā idhāgantvā sukkamūlena codito ekāsane nisīditvā kaṅkhāsotaṃ tarissati. |78.158| Yathāpi bhaddake khette bījaṃ appampi ropitaṃ sammā dhāraṃ 3- pavassante phalaṃ toseti kassake 4-. |78.159| Tathevidaṃ buddhakhettaṃ sammāsambuddhadesitaṃ sammā dhāraṃ 3- pavacchante phalaṃ maṃ tosayissati. |78.160| Padhānaṃ pahitattomhi upasanto nirūpadhi sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Po. Yu. yathā pādatale muni. 2 Ma. tāresi. 3 Ma. Yu. dhāre. 4 Ma. @kassakaṃ.

--------------------------------------------------------------------------------------------- page117.

|78.161| Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. |78.162| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |78.163| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |78.164| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti. Taraṇiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 115-117. https://84000.org/tipitaka/english/roman_read.php?B=33&A=2274&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=2274&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=78&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5561              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]