ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Dasamaṃ piyālaphaladāyakattherāpadānaṃ (500)
     [90] |90.104| Migaluddho pure āsiṃ      vivane 1- vicaraṃ tadā
                         addasaṃ virajaṃ buddhaṃ             sabbadhammāna pāraguṃ.
         |90.105| Piyālaphalamādāya            buddhaseṭṭhassadāsahaṃ
                         puññakhettassa vīrassa       pasanno sehi pāṇibhi.
         |90.106| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
         |90.107| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |90.108| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. vicine. ito paraṃ īdisameva.
         |90.109| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
                         Piyālaphaladāyakattherassa apadānaṃ samattaṃ.
                                                 Uddānaṃ
                        kiṃkaṇi paṃsukūlañca              varakoraṇḍakiṃsukaṃ
                        upaḍḍhadussi ghatado          udakaṃ thūpakārako.
                        Naḷāgāri ca navamo             piyālaphaladāyako
                        satamekañca gāthānaṃ          navakañca taduttari.
                                  Kiṃkaṇipupphavaggo paññāsamo.
                                            Atha vagguddānaṃ
                      metteyyavaggo bhaddāli     sakiṃsammajjakopica
                      ekavihārī vibhedako             jagati sālapupphiyo.
                      Naḷamāli paṃsukūlaṃ                 kīkaṇipupphiko tathā
                      asīti dve ca gāthāyo          catuddasā satāni ca.
                      Metteyyavaggadasakaṃ pañcamaṃ satakaṃ samattaṃ.
                                      -----------------------



             The Pali Tipitaka in Roman Character Volume 33 page 137-138. https://84000.org/tipitaka/english/roman_read.php?B=33&A=2705              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=2705              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=90&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=90              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]