ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                           Catutthaṃ dabbamallaputtattherāpadānaṃ (534)
     [124] |124.108| Padumuttaro nāma jino  sabbalokavidū muni
                              ito satasahassamhi        kappe uppajji cakkhumā.
           |124.109| Ovādako viññāpako   tārako sabbapāṇinaṃ
                               desanākusalo buddho     tāresi janataṃ bahuṃ.
           |124.110| Anukampako kāruṇiko    hitesī sabbapāṇinaṃ
                             sampatte titthiye sabbe  pañcasīle patiṭṭhahi.
           |124.111| Evaṃ nirākulaṃ āsi          suññataṃ titthiyehi ca
                              vicittaṃ arahantehi          vasībhūtehi tādibhi.
           |124.112| Ratanānaṭṭhapaññāsaṃ      uggato so mahāmuni
                              kañcanagghiyasaṅkāso      battiṃsavaralakkhaṇo.
           |124.113| Vassasatasahassāni          āyu vijjati tāvade
                               tāvatā tiṭṭhamāno so   tāresi janataṃ bahuṃ.
           |124.114| Tadāhaṃ haṃsavatiyaṃ             seṭṭhiputto mahāyaso
                              upetvā lokapajjotaṃ      assosiṃ dhammadesanaṃ.
           |124.115| Senāsanāni bhikkhūnaṃ        paññāpentaṃ sasāvakaṃ
                              kittayantassa vacanaṃ         suṇitvā mudito ahaṃ.
           |124.116| Adhikāraṃ sasaṅghassa          katvā tassa mahesino
                              nipacca sirasā pāde        taṇṭhānaṃ abhipatthayiṃ.
           |124.117| Tadā 1- hi so mahāvīro   mama kammaṃ pakittayi
                              yoyaṃ sasaṅghaṃ bhojesi         sattāhaṃ lokanāyakaṃ.
           |124.118| Soyaṃ kamalapattakkho        sīhaṃso kanakattaco
                              mama pādamūle nipati 2-   patthayaṃ 3- ṭhānamuttamaṃ.
           |124.119| Satasahasse ito kappe    okkākakulasambhavo
                              gotamo nāma nāmena      satthā loke bhavissati.
           |124.120| Sāvako tassa buddhassa    dabbo nāmena vissuto
                              senāsanapaññāpako     aggo hessatiyaṃ tathā 4-.
           |124.121| Tena kammena sukatena      cetanāpaṇidhīhi ca
                              jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
           |124.122| Satānaṃ tīṇikkhattuñca     devarajjamakārayiṃ
                               tathā 5- pañcasatakkhattuṃ    cakkavatti ahosahaṃ.
@Footnote: 1 Yu. tadāhaṃ sa. 2 Yu. patito. 3 Yu. patthayi. 4 Ma. Yu. tadā. 5 Ma.
@Yu. satānaṃ.
           |124.123| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                               sabbattha sukhito āsiṃ      tassa kammassa vāhasā.
           |124.124| Ekanavute ito kappe      vipassī nāma nāyako
                               uppajji cārunayano 1-   sabbadhammavipassako.
           |124.125| Duṭṭhacitto upavadiṃ          sāvakaṃ tassa tādino
                               sabbāsavaparikkhīṇaṃ         suddhoti ca vijāniya.
           |124.126| Tasseva naravīrassa            sāvakānaṃ mahesinaṃ
                               salākaṃ ca gahetvāna       khīrodanamadāsahaṃ.
           |124.127| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                               kassapo nāma nāmena    uppajji vadataṃ varo.
           |124.128| Sāsanaṃ jotayitvāna 2-    abhibhuyya kutitthiye
                               veneyye vinayitvāna       nibbuto so sasāvako.
           |124.129| Sasisse nibbute nāthe    atthamentamhi sāsane
                               devā kandiṃsu saṃviggā     muttakesā rudamukhā.
           |124.130| Nibbāyissati dhammakkho   na passissāma subbate
                               na suṇissāma saddhammaṃ    aho no appapuññatā.
           |124.131| Tadāyaṃ paṭhavī sabbā        acalā sā pulāpulī 3-
                               sāgaro ca sasokova         vinadī karuṇaṃ giraṃ.
           |124.132| Catuddisā dundubhiyo       nādayiṃsu amānusā
                               samantato asaniyo         patiṃsu 4- ca bhayāvahā.
@Footnote: 1 Ma. cārudassano. 2 Yu. ...so. 3 Ma. Yu. calācalā. 4 Ma. phaliṃsu.
           |124.133| Ukkā patiṃsu nabhasā        dhūmaketu padissatha 1-
                               sadhūmā 2- jālavaṭṭā ca  raviṃsu karuṇaṃ migā.
           |124.134| Uppāde dāruṇe disvā   sāsanatthaṅgasūcake
                               saṃviggā bhikkhavo satta     cintayimha mayaṃ tadā.
           |124.135| Sāsanena vināmhākaṃ 3-  jīvitena alaṃ mayaṃ
                               pavisitvā mahāraññaṃ      yuñjāma jinasāsanaṃ.
           |124.136| Addasamha tadāraññe    ubbiddhaṃ selapabbataṃ 4-
                               nisseṇiyā tamāruyha     nisseṇiṃ pātayimhase.
           |124.137| Tadā ovadi no thero        buddhuppādo sudullabho
                             saddhā 5-6- dullabhā  laddhā thokaṃ sesañca sāsanaṃ.
           |124.138| Nipatanti khaṇātītā         anante dukkhasāgare
                               tasmā payogo kattabbo  yāva 7- tiṭṭhati sāsanaṃ.
           |124.139| Arahā āsi so thero       anāgāmi tadānugo
                               susīlā itare yuttā        devalokaṃ agamhase.
           |124.140| Nibbuto tiṇṇasaṃsāro     suddhāvāse ca ekako
                               ahañca pukkusāti ca       sabhiyo bāhiyo tathā.
           |124.141| Kumārakassapo ceva           tattha tatthūpagā mayaṃ
                               saṃsārabandhanā muttā     gotamenānukampitā.
           |124.142| Mallesu kusinārāyaṃ          jāto gabbheva me sato
                                     mātā matā 8- citakārūḷhā 9-
                                          tato nipatito ahaṃ.
@Footnote: 1 Ma. Yu. ... ca dissati. 2 Yu. sabbathalajasattā ca. 3 Yu. vinā sammā.
@4 Ma. selamuttamaṃ. 5 Ma. saddhāti. 6 Yu. vo. 7 Ma. Yu. yāva
@ṭhāti mune mataṃ. 8 Yu. pitā. 9 Ma. Yu. citāruḷhā.
           |124.143| Patito dabbapuñjamhi     tato dabboti vissuto
                               brahmacāriphalenāhaṃ       vimutto sattavassiko.
           |124.144| Khīrodanaphalenāhaṃ            pañcaṅgehi upāgato
                               khīṇāsavopavādena         pāpehi bahu codito.
           |124.145| Ubho puññañca pāpañca  vītivattomhi dānahaṃ
                               patvāna paramaṃ santiṃ       viharāmi anāsavo.
           |124.146| Senāsanaṃ paññāpayiṃ     hāsayitvāna subbate
                               jino tasmiṃ guṇe tuṭṭho   etadagge ṭhapesi maṃ.
           |124.147| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                               nāgova bandhanaṃ chetvā   viharāmi anāsavo.
           |124.148| Svāgataṃ vata me āsi       mama buddhassa santike
                               tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |124.149| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                               chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti.
                          Dabbamallaputtattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 190-194. https://84000.org/tipitaka/english/roman_read.php?B=33&A=3768              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=3768              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=124&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6004              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]