ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Navamaṃ patthodanadāyakattherāpadānaṃ (419)
     [9] |9.170| Vanacārī pure āsiṃ                satataṃ vanakammiko
                       patthodanaṃ gahetvāna            kammantaṃ agamāsahaṃ.
         |9.171| Tatthaddasāsiṃ sambuddhaṃ          sayambhuṃ aparājitaṃ
                       vanā piṇḍāya nikkhantaṃ        disvā cittaṃ pasādayiṃ.
         |9.172| Parakammāyane yutto            puññañca me na vijjati
                       ayaṃ patthodano atthi            bhojayissāmimaṃ muniṃ.
         |9.173| Patthodanaṃ gahetvāna            sayambhussa adāsahaṃ
                       mama nijjhāyamānassa           paribhuñji mahāmuni.
         |9.174| Tena kammena sukatena            cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ             tāvatiṃsaṃ agañchahaṃ.
         |9.175| Dvattiṃsakkhattuṃ 1- devindo   devarajjamakārayiṃ
                       tettiṃsakkhattuṃ rājā ca          cakkavatti bhavissati 2-.
         |9.176| Padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ
                       sukhito yasavā homi               patthodanassidaṃ phalaṃ.
         |9.177| Bhavābhave saṃsaranto               labhāmi amitaṃ dhanaṃ
                       bhoge me ūnatā natthi           patthodanassidaṃ phalaṃ.
                       Nadīsotapaṭibhāgā                bhogā nibbattare mama
                       parimetuṃ na sakkomi               patthodanassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. chattiṃsakkhattuṃ. 2 Ma. Yu. ahosahaṃ.
         |9.178| Imaṃ khāda imaṃ bhuñja              imamhi sayane saya
                       tenāhaṃ sukhito homi              patthodanassidaṃ phalaṃ.
         |9.179| Ekanavute 1- ito kappe      yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             patthodanassidaṃ phalaṃ.
         |9.180| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |9.181| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |9.182| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti.
                           Patthodanadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 20-21. https://84000.org/tipitaka/english/roman_read.php?B=33&A=401              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=401              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=9&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=9              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]