ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

             Aṭṭhamaṃ uruvelakassapattherāpadānaṃ (538)
     [128] |128.251| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahasassamhi        kappe uppajji cakkhumā.
      |128.252| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |128.253| Anukampako kāruṇiko        hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |128.254| Evaṃ nirākulaṃ āsi             suññataṃ titthiyehi ca
                          vicittaṃ arahantehi           vasībhūtehi tādibhi.
      |128.255| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       battiṃsavaralakkhaṇo .
      |128.256| Vassasatasahassāni            āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
      |128.257| Tadāhaṃ haṃsavatiyā              brāhmaṇo sādhusammato
                          upecca lokapajjotaṃ         assosiṃ dhammadesanaṃ.
      |128.258| Tadā mahāparisati             mahāpurisasāvakaṃ
                         ṭhapentaṃ etadaggamhi        sutvāna mudito ahaṃ.
      |128.259| Mahatā parivārena             nimantetvā mahājinaṃ
                          brāhmaṇānaṃ sahassena   saha dānamadāsahaṃ.
      |128.260| Mahādānaṃ daditvāna         abhivādiya nāyakaṃ
                          ekamantaṃ ṭhito haṭṭho       idaṃ vacanamabraviṃ.
      |128.261| Tayi saddhāya me vīra           adhikāraguṇena ca
                          parisā mahatī hotu            nibbattassa tahiṃ tahiṃ.
      |128.262| Tadā avoca parisaṃ              gajagajjitasussaro
                          karavikarudo 1- satthā        etaṃ passatha brāhmaṇaṃ.
      |128.263| Hemavaṇṇaṃ mahābāhuṃ       kamalānanalocanaṃ
                          uddhaggatanujaṃ haṭṭhaṃ          saddhāvantaṃ guṇe mama.
      |128.264| Esa patthayi 2- taṃ ṭhānaṃ     sīhasarassa 3- bhikkhuno
                          anāgatamhi addhāne       lacchasetaṃ manorathaṃ.
      |128.265| Satasahasse ito kappe     okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |128.266| Tassa dhammesu dāyādo     oraso dhammanimmito
                          kassapo nāma nāmena      hessati satthusāvako.
      |128.267| Ito dvenavute kappe       ahu satthā anuttaro
                          anūpamo asadiso             phusso lokagganāyako.
@Footnote: 1 Ma. karavīkaruto. 2 Ma. patthayate. ito paraṃ īdisameva. 3 Ma. Yu. sīhaghosassa.
      |128.268| So ve 1- sabbatamaṃ hantvā  vijaṭetvā mahājaṭaṃ
                         vassate amataṃ vuṭṭhiṃ            tappayanto sadevakaṃ.
      |128.269| Tadā mayaṃ 2- bārāṇasiyaṃ   rājāmaccā 3- āhumhase
                          bhātaromha tayo sabbe     saṃvissaṭṭhāva rājino.
      |128.270| Vīraṅgarūpā balino              saṅgāme aparājitā
                          tadā kupitapaccanto         amhe āha mahīpati.
      |128.271| Etha gantvāna paccantaṃ     sādhetvā avanibalaṃ 4-
                         khemaṃ me vijitaṃ katvā          punarethāti sāsatha 5-.
      |128.272| Tato mayaṃ avocumha           yadi deyyāsi nāyakaṃ
                          upaṭṭhānāya amhākaṃ      sādhayissāma te 6- tato.
      |128.273| Tato mayaṃ laddhavarā           bhūmipālena pesitā
                          nikkhittasatthaṃ paccantaṃ     katvā punarupecca 7- taṃ.
      |128.274| Yācitvā satthupaṭṭhānaṃ      rājānaṃ lokanāyakaṃ
                          munivaraṃ 8- labhitvāna        yāvajīvaṃ yajimha 9- taṃ.
      |128.275| Mahagghāni ca vatthāni       paṇītāni rasāni ca
                          senāsanāni rammāni       bhesajjāni hitāni ca.
      |128.276| Datvā sasaṅghamunino         dhammenuppāditāni no
                          sīlavanto kāruṇikā         bhāvanāyuttamānasā.
      |128.277| Sadā paricaritvāna            mettacittena nāyakaṃ
                          nibbute tamhi lokagge    pūjaṃ katvā yathābalaṃ.
@Footnote: 1 Ma. ca. 2 Ma. Yu. hi. 3 Ma. rājāpaccā. 4 Po. avadhibalaṃ.
@Ma. aṭavībalaṃ. Yu. sodhetvā avidhībalaṃ. 5 Ma. Yu. bhāsatha. 6 Ma. vo. Yu.
@sodhayissāma. 7 Ma. punarupacca. 8 Po. Ma. munivīraṃ. 9 Po. ajimha. Yu. adimha.
         |128.278| Tato cutā tāvatiṃsaṃ 1-    gatā tattha mahāsukhaṃ
                             anubhūtā mayaṃ sabbe      buddhapūjāyidaṃ phalaṃ.
         |128.279| Mālākāro 2- yathāladdho  dasseti vikatiṃ bahuṃ
                             tathā bhave bhavantohaṃ      videhādhipatī ahu.
         |128.280| Guṇācelassa vākyena    micchādiṭṭhihatāsayo 3-
                             narakamaggamāruḷho       rucāya mama dhītuyā.
         |128.281| Ovādaṃ nādayitvāna     brahmunā nāradenahaṃ
                             bahudhā sāsito 4- santo   diṭṭhiṃ hitvāna pāpikaṃ.
         |128.282| Pūrayitvā visesena         dasakammapathe ahaṃ
                             hitvāna dehamagamiṃ        saggaṃ sabhavanaṃ yathā.
         |128.283| Pacchime bhavasampatte     brahmabandhu ahosahaṃ
                             bārāṇasiyaṃ phītāya        jāto vippakule 5- ahaṃ.
         |128.284| Maccubyādhijarābhīto       ogāhetvā mahāvanaṃ
                             nibbānaṃ padamesanto    jaṭilesu paribbajiṃ.
         |128.285| Tadā dve bhātaro mayhaṃ   pabbajiṃsu mayā saha
                             uruvelāya māpetvā      assamaṃ nīvasiṃ ahaṃ.
         |128.286| Kassapo nāma gottena    uruvelāya 6- nīvasiṃ
                             tato me āsi paññatti  uruvelāsu 7- kassapo.
         |128.287| Nadīsakāse bhātā me      nadīkassapasavhayo
                             āsippakāso nāmena    gayāyaṃ gayakassapo.
@Footnote: 1 Ma. Yu. santusitaṃ. 2 Ma. Yu. māyākāro yathā raṅge. 3 Ma. micchādiṭṭhigatāsayo.
@4 Po. bahuṃ vā sāsite sante. Ma. ...saṃsito. Yu. bahuṃ va. 5 Ma. Yu. ...
@vippamahākule. 6 Ma. uruvelanivāsiko. Yu. uruvelānivāsitā. 7 Ma.
@uruvelakassapoiti.
         |128.288| Dve satāni kaniṭṭhassa 1-  tīṇi majjhassa bhātuno
                            mama pañcasatānūnā       sissā sabbe mamānugā.
         |128.289| Tadā upecca maṃ buddho   katvāna 2- vividhāni me
                            pāṭihirāni lokaggo      vinesi narasārathi.
         |128.290| Sahassaparivārena            ahosiṃ ehibhikkhuko
                            teheva saha sabbehi        arahattaṃ apāpuṇiṃ.
         |128.291| Te ca 3- aññeva bahavo   yasasā 4- maṃ parivārayuṃ
                            sāsituñca samatthohaṃ       tato maṃ isi sattamo.
         |128.292| Mahāparisabhāvasmiṃ           etadagge ṭhapesi maṃ
                            aho buddhe kataṃ kāraṃ       saphalaṃ me ajāyatha.
         |128.293| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā    viharāmi anāsavo.
         |128.294| Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |128.295| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ āyasmā uruvelakassapo thero imā gāthāyo abhāsitthāti.
                            Uruvelakassapattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. nadīkassa. 2 Yu. katvā nānāvidhāni. 3 Ma. te cevaññe ca bahavo.
@4 Ma. Yu. sissā.



             The Pali Tipitaka in Roman Character Volume 33 page 206-210. https://84000.org/tipitaka/english/roman_read.php?B=33&A=4105              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=4105              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=128&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=128              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6362              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6362              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]