ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Tecattāḷīso sakiṃsammajjakavaggo
                          paṭhamaṃ sakiṃsammajjakattherāpadānaṃ (421)
     [11] |11.1| Vipassino bhagavato             pāṭaliṃ bodhimuttamaṃ
                    disvāva taṃ pādapaggaṃ             tattha cittaṃ pasādayiṃ.
         |11.2| Sammajjaniṃ gahetvāna            bodhiṃ sammajji tāvade
                    sammajjitvāna taṃ bodhiṃ           avandiṃ pāṭaliṃ ahaṃ.
         |11.3| Tattha cittaṃ pasādetvā          sire katvāna añjaliṃ
                    namassamāno taṃ bodhiṃ              gañchiṃ paṭikuṭiṃ ahaṃ.
         |11.4| Cārimaggena 1- gacchāmi         saranto bodhimuttamaṃ
                    ajagaro maṃ pīḷeti                   ghorarūpo mahabbalo.
         |11.5| Āsanne me kataṃ kammaṃ           phalena tosayī mamaṃ
                    kalevaraṃ me gilati                    devaloke ramāmahaṃ.
         |11.6| Anāvilaṃ mama cittaṃ                 visuddhaṃ paṇḍaraṃ sadā
                    sokasallaṃ na jānāmi              cittasantāpanaṃ mama.
         |11.7| Kuṭṭhaṃ gaṇḍo kilāso ca          apamāro vitacchikā
                    daddu kaṇḍu ca me natthi         phalaṃ sammajjanāyidaṃ.
         |11.8| Soko ca pariḷāho ca              hadaye me na vijjati
                    abhantaṃ 2- ujukaṃ cittaṃ            phalaṃ sammajjanāyidaṃ.
@Footnote: 1 Ma. tādimaggena. Yu. cārimamaggena. 2 Yu. asattaṃ.
         |11.9| Samādhiṃ 1- puna pajjāmi          visuddhaṃ 2- hoti mānasaṃ
                     yaṃ yaṃ samādhiṃ icchāmi             so so sampajjate mama.
         |11.10| Rajanīye na rajjāmi              atho dosaniyesu ca
                       mohanīye na muyhāmi           phalaṃ sammajjanāyidaṃ.
         |11.11| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          phalaṃ sammajjanāyidaṃ.
         |11.12| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |11.13| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |11.14| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.
                             Sakiṃsammajjakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 24-25. https://84000.org/tipitaka/english/roman_read.php?B=33&A=470              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=470              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=11&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=11              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5493              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5493              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]