ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Aṭṭhamaṃ lomasatiyattherāpadānaṃ 1- (548)
     [138] |138.225| Imamhi bhaddake kappe   brahmabandhu mahāyaso
                          kassapo nāma nāmena      uppajji vadataṃ varo.
      |138.226| Tadāhaṃ candano ceva         pabbajitvāna sāsane
                          āpāṇakoṭiyaṃ 2- kammaṃ  pūrayitvāna sāsane.
      |138.227| Tato cutā santusitaṃ          upapannā ubho mayaṃ
                          tattha dibbehi naccehi     gītehi vāditehi ca.
      |138.228| Rūpādidasahaṅgehi             abhibhotvāna sesake
                          yāvatāyuṃ vasitvāna         anubhotvā 3- mahāsukhaṃ.
      |138.229| Tato cavitvā tidasaṃ           candano upapajjatha
                          ahaṃ kapilavatthusmiṃ           ajāyiṃ 4- sākiyatrajo.
      |138.230| Yadā udāyitherena           ajjhiṭṭho lokanāyako
                          anukampiya sakyānaṃ         upesi kapilavhayaṃ.
@Footnote: 1 Ma. Yu. somasakaṅkiyat.... 2 Ma. Yu. āpāṇakoṭikaṃ dhammaṃ. 3 Yu.
@anubhoma. 4 Yu. ahosiṃ.
      |138.231| Tadātimānino sakyā       na buddhassa guṇaññuno
                          paṇamanti na sambuddhaṃ      jātithaddhā anādarā.
      |138.232| Tesaṃ saṅkappamaññāya     ākāse caṅkami jino
                          pajjunno viya vassittha     pajjalittha yathā sikhī.
      |138.233| Dassetvā rūpamatulaṃ          puna antaradhāyatha
                          ekopi hutvā bahudhā      ahosi punarekako.
      |138.234| Andhakāraṃ pakāsañca        dassayitvā anekadhā
                          pāṭiheraṃ karitvāna          vinayi ñātake muni.
      |138.235| Cātuddīpo mahāmegho      tāvadeva pavassatha 1-
                          tadā hi jātakaṃ buddho      vessantaramadesayi.
      |138.236| Tadā te khattiyā sabbe    nihantvā jātijaṃ madaṃ
                          upesuṃ saraṇaṃ buddhaṃ           āha suddhodano tadā.
                  |138.237| Idaṃ tatiyaṃ tava bhūripañña
                                      pādāni vandāmi samantacakkhu
                                      yadā hi jāto paṭhavī pakampayi
                                      yadā ca taṃ najjahi jambuchāyā.
      |138.238| Tadā buddhānubhāvantaṃ      disvā vimhitamānaso
                          pabbajitvāna tattheva       nivasiṃ mātupūjako.
      |138.239| Candano devaputto maṃ       upagantvā apucchatha 2-
                          bhaddekarattassa tadā      saṅkhepavitthāraṃ nayaṃ.
@Footnote: 1 Yu. sampavassatha. 2 Ma. upagantvānupucchatha. Yu. upagantvānurañjatha.
      |138.240| Coditohaṃ tadā tena         upecca naranāyakaṃ
                          bhaddekarattaṃ sutvāna       saṃviggo vanamāmako.
      |138.241| Tadā  mātaramāpucchi        vane vacchāmi ekako
                          sukhumāloti me mātā       vārayi 1- te tadā vacaṃ.
      |138.242| Sabbaṃ 2- kusaṃ poṭakilaṃ      usīraṃ muñjapabbajaṃ
                          urasā panudissāmi          vivekamanubrūhayaṃ.
      |138.243| Tadā vanaṃ paviṭṭhohaṃ           saritvā jinasāsanaṃ
                          bhaddekarattamovādaṃ         arahattaṃ apāpuṇiṃ.
      |138.244| Atītaṃ nānvāgameyya        nappaṭikaṅkhe anāgataṃ
                          yadatītampahīnantaṃ           appattañca anāgataṃ.
      |138.245| Paccuppannañca yo dhammaṃ  tattha tattha vipassati
                          asaṃhiraṃ asaṅkuppaṃ            taṃ viddhā anubrūhaye.
      |138.246| Ajjeva kiccamātappaṃ        ko jaññā maraṇaṃ suve
                          na hi no saṅgarantena        mahāsenena maccunā.
      |138.247| Evaṃ vihārimātāpiṃ            ahorattamatanditaṃ
                          taṃ ve bhaddekarattoti        santo ācikkhate muni.
      |138.248| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |138.249| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. vārayī taṃ. Yu. dhārayiṃ te. 2 Ma. kāsaṃ. Yu. dabbaṃ.
      |138.250| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā lomasatiyo thero imā gāthāyo abhāsitthāti.
                                Lomasatiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 243-246. https://84000.org/tipitaka/english/roman_read.php?B=33&A=4881              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=4881              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=138&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=138              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7073              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7073              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]