ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Aṭṭhamaṃ sattauppalamālikātheriyāpadānaṃ (8)
     [148] |148.71| Nagare aruṇavatiyā    aruṇo 2- nāma khattiyo
                        tassa rañño ahaṃ bhariyā     nagulaṃ pādayāmahaṃ.
@Footnote: 1 Ma. Yu. sudinnaṃ me dānavaraṃ. 2 Yu. aruṇavā.
       |148.72| Satta mālā gahetvāna       uppalā 1- devagandhikā
                        nisajja pāsādavare             evaṃ cintesi tāvade.
       |148.73| Kiṃ me imāhi mālāhi          sirasā ropitāhi me
                        varaṃ me buddhaseṭṭhassa          ñāṇamhi abhiropitaṃ.
       |148.74| Sambuddhaṃ paṭimānentī        dvārāsanne nisīdahaṃ
                        yadā ehiti 2- sambuddho    pūjayissaṃ mahāmuniṃ.
       |148.75| Kakudho vilasantova               migarājāva kesarī
                        bhikkhusaṅghena sahito            āgacchi vīthiyā jino.
       |148.76| Buddhassa raṃsiṃ disvāna          haṭṭhā saṃviggamānasā
                        dvāraṃ apāpuṇitvāna         buddhaseṭṭhaṃ apūjayiṃ.
       |148.77| Satta uppalapupphāni          suvitthiṇṇāni 3- ambare
                        chādiṃ 4- karontā buddhassa  matthake dhārayanti te.
       |148.78| Udaggacittā sumanā           vedajātā katañjalī
                        tattha cittaṃ pasādetvā       tāvatiṃsaṃ agañchahaṃ.
       |148.79| Mahānelassa chādanaṃ           dhārenti mama muddhani
                        dibbagandhaṃ pavāyati 5-       sattuppalānidaṃ phalaṃ.
       |148.80| Kadāci nīyamānāya             ñātisaṅghena me tadā
                        yāvatā parisā mayhaṃ           mahānelaṃ dharīyati.
       |148.81| Sattatidevarājūnaṃ                mahesittaṃ akārayiṃ
                        sabbattha issarā hutvā      saṃsarāmi bhavābhave.
@Footnote: 1 Yu. uppalī. 2 Yu. etiha. 3 Ma. parikiṇṇāni. Yu. paritthiṇṇāni.
@4 Ma. chadiṃ. 5 Ma. Yu. pavāyāmi.
       |148.82| Tesaṭṭhicakkavattīnaṃ             mahesittaṃ akārayiṃ
                        sabbe maṃ anuvattanti         ādeyyavacanā ahaṃ.
       |148.83| Uppalasseva me vaṇṇo       gandho ceva pavāyati
                        duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
       |148.84| Iddhipādesu kusalā             bojjhaṅgabhāvanāratā
                        abhiññāpāramippattā      buddhapūjāyidaṃ phalaṃ.
       |148.85| Satipaṭṭhānakusalā               samādhijhānagocarā
                        sammappadhānamanuyuttā      buddhapūjāyidaṃ phalaṃ.
       |148.86| Viriyaṃ me dhuradhorayhaṃ              yogakkhemādhivāhanaṃ
                        sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
       |148.87| Ekattiṃse ito kappe          yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
       |148.88| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |148.89| Svāgataṃ vata me āsi            mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |148.90| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ sattauppalamālikā bhikkhunī imā gāthāyo abhāsitthāti.
                           Sattauppalamālikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 262-264. https://84000.org/tipitaka/english/roman_read.php?B=33&A=5271              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=5271              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=148&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=159              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=148              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]