ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Tatiyaṃ ekāsanadāyakattherāpadānaṃ (423)
     [13] |13.36| Himavantassa avidūre        kasiko 1- nāma pabbato
                        assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
          |13.37| Nārado nāma nāmena         kassapo iti maṃ vidū
                        suddhimaggaṃ gavesanto         vasāmi kasike tadā.
          |13.38| Padumuttaro nāma jino        sabbadhammāna pāragū
                        vivekakāmo sambuddho         āgañchi anilañjasā.
          |13.39| Vanagge gacchamānassa         disvā raṃsiṃ mahesino
                        kaṭṭhamañcaṃ paññāpetvā  ajinañca apatthariṃ.
          |13.40| Āsanaṃ paññāpetvāna     sīse katvāna añjaliṃ
                        somanassaṃ pavedetvā         idaṃ vacanamabraviṃ.
          |13.41| Sallakatto tuvaṃ dhīra             āturānaṃ tikicchako
                        mama rāgaparetassa 2-          tikicchaṃ dehi nāyaka.
          |13.42| Puññatthikā 3- ye passanti    buddhaseṭṭhaṃ tuvaṃ muni
                        dhuvatthasiddhiṃ papponti        etesaṃ ajaro bhave.
          |13.43| Na me deyyaṃ 4- tava atthi    pavattaphalabhojahaṃ
                        idaṃ me āsanaṃ atthi           nisīda kaṭṭhamañcake.
          |13.44| Nisīdi tattha bhagavā             achambhitova kesarī
                        muhuttaṃ vītināmetvā         idaṃ vacanamabravi.
@Footnote: 1 Ma. gosito. Yu. kosiko. 2 Ma. Yu. rogaparetassa. 3 Ma. Yu.
@kallatthikā. 4 Ma. deyyadhammo atthi.
          |13.45| Vissaṭṭho hohi mā bhāyi     laddho jotiraso tayā
                         yaṃ tuyhaṃ patthitaṃ sabbaṃ        paripūressatāsanaṃ 1-.
          |13.46| Na 2- thokaṃ sukataṃ puññaṃ     puññakkhette anuttare
                        sakkā uddharituṃ attā        yassa cittaṃ sunīhitaṃ 3-.
          |13.47| Iminā āsanadānena        cetanāpaṇidhīhi ca
                        kappasatasahassāni            vinipātaṃ na gacchati.
          |13.48| Paññāsakkhattuṃ devindo   devarajjaṃ karissati
                        asītikkhattuṃ rājā ca           cakkavatti bhavissati.
          |13.49| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                        sabbattha sukhito hutvā       saṃsāre saṃsarissati.
          |13.50| Idaṃ vatvāna sambuddho        jalajuttamanāmako
                        nabhaṃ abbhuggami dhīro           haṃsarājāva ambare.
          |13.51| Hatthiyānaṃ assayānaṃ          sarathaṃ sandamānikaṃ
                        labhāmi sabbamevetaṃ           ekāsanassidaṃ phalaṃ.
          |13.52| Kānanaṃ pavisitvāna            yadā icchāmi āsanaṃ
                        mama saṅkappamaññāya       pallaṅko upatiṭṭhati.
          |13.53| Vārimajjhagato santo         yadā icchāmi āsanaṃ
                        mama saṅkappamaññāya       pallaṅko upatiṭṭhati.
           |13.54| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                         pallaṅkasatasahassāni        parivārenti maṃ sadā.
@Footnote: 1 Ma. Yu. paripūrissatināgate. 2 Ma. na moghaṃ taṃ kataṃ tuyhaṃ. Yu. na thokaṃ taṃ
@kataṃ tuyhaṃ. 3 Ma. Yu. paṇīhitaṃ.
          |13.55| Duve bhave saṃsarāmi              devatte atha mānuse
                        duve kule ca jāyāmi           khattiye cāpi brāhmaṇe.
          |13.56| Ekāsanaṃ daditvāna           puññakkhette anuttare
                        dhammapallaṅkamaññāya 1-  viharāmi anāsavo.
          |13.57| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          ekāsanassidaṃ phalaṃ.
          |13.58| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |13.59| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
          |13.60| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.
             Ekāsanadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 28-30. https://84000.org/tipitaka/english/roman_read.php?B=33&A=551              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=551              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=13&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=13              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]