ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Pañcamaṃ pañcadīpadāyikātheriyāpadānaṃ (15)
     [155] |155.60| Nagare haṃsavatiyā         cārikā 1- āsahaṃ tadā
                        ārāmena 2- vihārena        carāmi kusalatthikā.
       |155.61| Kāḷapakkhamhi divase            addasaṃ bodhimuttamaṃ
                        tattha cittaṃ pasādetvā       bodhimūle nisīdahaṃ.
       |155.62| Garucittaṃ upaṭṭhetvā           sire katvāna añjaliṃ
                        somanassaṃ pavedetvā         evaṃ cintesi tāvade.
       |155.63| Yadi buddho amitaguṇo         asamappaṭipuggalo
                        dassetu pāṭihīraṃ me           bodhi obhāsatu ayaṃ.
       |155.64| Saha āvajjite mayhaṃ            bodhi pajjali tāvade
                        sabbasovaṇṇamayā āsi    disā sabbā virocati.
       |155.65| Sattarattindivaṃ tattha           bodhimūle nisīdahaṃ
                        sattame divase patte          dīpapūjaṃ akāsahaṃ.
       |155.66| Āsanaṃ parivāretvā            pañca dīpāni pajjaluṃ
                        yāva udeti suriyo               dīpā me pajjaluṃ tadā.
       |155.67| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |155.68| Tattha me sukataṃ byamhaṃ         pañcadīpāti 3- vuccati
                        saṭṭhiyojanamubbedhaṃ            tiṃsayojanavitthataṃ.
@Footnote: 1 Po. carīti. Ma. Yu. cārikī. 2 Po. Ma. ca ārāmaṃ. 3 Yu. pañcadīpīti.
       |155.69| Asaṅkheyyāni dīpāni         parivāre jaliṃsu me
                        yāvatā devabhavanaṃ             dīpālokena jotati.
       |155.70| Pubbamukhā 1- nisīditvā    yadi icchāmi passituṃ
                        uddhaṃ adho ca tiriyaṃ             sabbaṃ passāmi cakkhunā.
       |155.71| Yāvatā abhikaṅkhāmi           daṭṭhuṃ sukatadukkaṭaṃ 2-
                        tattha āvaraṇaṃ natthi          rukkhesu pabbatesu 3- vā.
       |155.72| Asītidevarājūnaṃ                 mahesittamakārayiṃ
                        satānaṃ cakkavattīnaṃ            mahesittamakārayiṃ.
       |155.73| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                        dīpasatasahassāni              parivāre jalanti me.
       |155.74| Devalokā cavitvāna           uppajjiṃ mātukucchiyaṃ
                        mātu kucchigataṃ 4- santaṃ     akkhi me na nimīlati.
       |155.75| Dīpasatasahassāni              puññakammasamaṅgino 5-
                        jalanti sūtikāgehe           pañcadīpānidaṃ phalaṃ.
       |155.76| Pacchime bhavasampatte         mānasaṃ vinivattayiṃ
                        ajarāmaraṃ sītibhāvaṃ             nibbānaṃ passayiṃ ahaṃ.
       |155.77| Jātiyā sattavassāhaṃ        arahattaṃ apāpuṇiṃ
                        upasampādayi buddho         pañcadīpānidaṃ 6- phalaṃ.
       |155.78| Maṇḍape rukkhamūle vā        suññāgāre vasantiyā
                        sadā pajjalate dīpaṃ           pañcadīpānidaṃ phalaṃ.
@Footnote: 1 Ma. parammukhā .  2 Ma. Yu. sugataduggate .  3 Po. padaresu.
@4 Ma. mātukucchigatāsantī .  5 Ma. ...samaṅgitā. Yu. ...samaṅginā.
@6 Po. Ma. guṇapaññāya gotamo.
       |155.79| Dibbacakkhu visuddhaṃ me         samādhikusalā ahaṃ
                        abhiññāpāramippattā    pañcadīpānidaṃ phalaṃ.
       |155.80| Sabbavositavosānā          katakiccā anāsavā
                        pañcadīpā mahāvīra           pāde vandāmi cakkhuma.
       |155.81| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi         pañcadīpānidaṃ phalaṃ.
       |155.82| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
       |155.83| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |155.84| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                        Pañcadīpadāyikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 277-279. https://84000.org/tipitaka/english/roman_read.php?B=33&A=5564              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=5564              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=155&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=166              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=155              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]