ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Pañcamaṃ nandātheriyāpadānaṃ (25)
     [165] |165.166| Padumuttaro nāma jino   sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |165.167| Ovādako viññāpako     tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
@Footnote: 1 Yu. dibbacakkhukinaṃ
       |165.168| Anukampako kāruṇiko      hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe  pañcasīle patiṭṭhahi 1-.
       |165.169| Evaṃ nirākulaṃ āsi           suññataṃ titthiyehi ca
                          vicittaṃ arahantehi           vasībhūtehi tādibhi.
       |165.170| Ratanānaṭṭhapaññāsaṃ       uggato 2- so mahāmuni
                          kañcanagghiyasaṅkāso       dvattiṃsavaralakkhaṇo.
       |165.171| Vassasatasahassāni           āyu vijjati 3- tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
       |165.172| Tadāhaṃ haṃsavatiyaṃ              jātā seṭṭhikule ahu
                          nānāratanapajjote         mahāsukhasamappitā.
       |165.173| Upetvā taṃ mahāvīraṃ         assosiṃ dhammadesanaṃ
                          amataṃ paramassādaṃ            paramatthaṃ nivedakaṃ.
       |165.174| Tadā nimantayitvāna       sasaṅghaṃ lokanāyakaṃ 4-
                          datvā tassa mahādānaṃ     pasannā sehi pāṇibhi.
       |165.175| Jhāyinīnaṃ bhikkhunīnaṃ          aggaṭṭhānaṃ apatthayiṃ
                          nipacca sirasā vīraṃ             sasaṅghaṃ lokanāyakaṃ.
       |165.176| Tadā adantadamako          tilokasaraṇo pabhū
                          byākāsi narasundharo 5-   lacchasetaṃ supatthitaṃ.
       |165.177| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
@Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. uggato va mahāmuni.
@3 Yu. tiṭṭhati. 4 Yu. tibhavantagaṃ. 5 Ma. narasārathi. Yu. narasaddūlo.
       |165.178| Tassa dhammesu dāyādā    orasā dhammanimmitā
                          nandāti nāma nāmena     hessati satthusāvikā.
       |165.179| Taṃ sutvā muditā hutvā    yāvajīvaṃ tadā jinaṃ
                          mettacittā paricariṃ          paccayehi vināyakaṃ.
       |165.180| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |165.181| Tato cutā yāmamagaṃ          tatohaṃ tusitaṃ gatā 1-
                          tato ca nimmānaratiṃ          vasavattipuraṃ gatā.
       |165.182| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                          tattha tattheva rājūnaṃ         mahesittamakārayiṃ.
       |165.183| Tato cutā manussatte      rājūnaṃ cakkavattinaṃ
                          maṇḍalīnañca rājūnaṃ        mahesittamakārayiṃ.
       |165.184| Sampattiṃ anubhotvāna      devesu manujesu ca
                          sabbattha sukhitā hutvā     nekakappesu saṃsariṃ.
       |165.185| Pacchime bhavasampatte       purasmiṃ 2- kapilavhaye
                          rañño suddhodanassāhaṃ   dhītā āsiṃ aninditā.
       |165.186| Raṃsiriva 3- rūpiniṃ disvā      nanditaṃ āsi taṃ kulaṃ
                          tena nandāti me nāmaṃ     sundarā 4- pavarā ahaṃ.
       |165.187| Yuvatīnañca sabbāsaṃ        kalyāṇīti ca vissutā
                          tasmiṃpi nagare ramme         ṭhapetvā taṃ yasodharaṃ.
@Footnote: 1 Yu. agaṃ. 2 suramme. 3 Ma. Yu. siriyā .... 4 Ma. Yu. sundaraṃ pavaraṃ ahuṃ.
       |165.188| Jeṭṭho bhātā tilokaggo  pacchimo 1- arahā tathā
                          ekakinī 2- gahaṭṭhāhaṃ      mātuyā paricoditā.
       |165.189| Sākiyamhi kule jātā      putte buddhānujā tuvaṃ
                          nandenapi vinā bhūtā       agāre kiṃ nu lacchasi 3-.
       |165.190| Jarāvasānaṃ yobbaññaṃ     rūpaṃ asucisammataṃ
                          rogantamapicārogyaṃ         jīvitaṃ maraṇantikaṃ.
       |165.191| Idaṃpi te subhaṃ rūpaṃ             sasikantaṃ 4- manoharaṃ
                          bhūsanānaṃ 5- alaṅkāraṃ      sirisaṅketasannibhaṃ.
       |165.192| Pūjitaṃ lokasāraṃva              nayanānaṃ rasāyanaṃ
                          puññānaṃ kittijananaṃ       okkākakulanandanaṃ.
       |165.193| Na cireneva kālena           jarā samabhibhossati 6-
                          pahāya 7- gehaṃ gārayhaṃ   cara dhammamanindite.
       |165.194| Sutvāhaṃ mātu vacanaṃ         pabbajiṃ anagāriyaṃ
                          dehena na tu cittena        rūpayobbanalolitā 8-.
       |165.195| Mahatā ca payattena         jhānajjhena saraṃ mamaṃ
                          kātuñca vadate mātā      na cāhaṃ tattha ussukā.
       |165.196| Tato mahākāruṇiko         disvā maṃ kamalānanaṃ 9-
                          nibbindanatthaṃ rūpasmiṃ      mama cakkhupathe jino.
       |165.197| Sakena ānubhāvena          itthiṃ māpesi sobhanaṃ 10-
                          dassanīyaṃ suruciraṃ               mamatopi surūpiniṃ.
@Footnote: 1 Yu. majjhimo. 2 Ma. Yu. ekākinī. 3 Ma. ... nu acchasi. Yu. ... na
@acchasi. 4 Yu. passa kantaṃ .... 5 Yu. maṃ bhūsanaṃ alaṅkāraṃ. 6 Ma. samadhisessati.
@Yu. samadhihessati. 7 Ma. Yu. vihāya gehaṃ kāruññe. 8 Ma. Yu. ...lāḷitā.
@9 Ma. Yu. kāmalālasaṃ. 10 Ma. Yu. sobhiniṃ.
       |165.198| Tamahaṃ vimhitā disvā      ativimhitadehiniṃ 1-
                          cintayiṃ saphalaṃ meti            nettalābhañca mānusaṃ.
       |165.199| Tamahaṃ ehi subhaṇe 2-      yenattho taṃ vadehi me
                          kulante nāmagottañca    vada me yadi te piyaṃ.
       |165.200| Na pañhakālo 3- subhaṇe  ucchaṅge maṃ nivesaya 4-
                          sīdantiva mamaṅgāni          pasuppaya 5- muhuttakaṃ.
       |165.201| Tato sīsaṃ mamaṅke sā        katvā sayi susobhaṇā 6-
                          tassā lalāte 7- patitā  luddhā paramadāruṇā.
       |165.202| Saha tassā nipātena       pīḷakā upapajjatha
                          pagghariṃsu pabhinnā ca         kuṇapā pubbalohitā.
       |165.203| Sambhinnaṃ 8- vadanañcāpi  kuṇapapūtigandhikaṃ 9-
                          uddhumātaṃ vinīlañca         sabbañcāpi 10- sarīrakaṃ.
       |165.204| Sā pavedhitasabbaṅgī         nissasantī mahuṃ mahuṃ
                          vedayantī sakaṃ dukkhaṃ          karuṇaṃ paridevayi.
       |165.205| Dukkhena dukkhitā homi      phusayantī ca vedanā
                          mahādukkhe nimuggamhi     saraṇaṃ hohi me sakhī.
       |165.206| Kuhiṃ vadanasobhante          kuhinte tuṅganāsikā
                          tambabimbavaroṭṭhante     vadanante kuhiṃ gataṃ.
       |165.207| Kuhiṃ sasinibhaṃ vaṇṇaṃ           kambugivā kuhiṃ gatā
                          dāmāmālañca te kaṇṇaṃ   vevaṇṇaṃ samupāgataṃ.
@Footnote: 1 Yu. avinicchitadehiniṃ. 2 Ma. Yu. subhage. ito paraṃ īdisameva. 3 Ma. vañcakālo.
@4 Ma. nivāsaya. 5 Yu. passayissaṃ. 6 Ma. Yu. sulocanā. 7 Ma. Yu.
@nalāte. 8 Ma. pabhinnaṃ. 9 Ma. ...gandhanaṃ. 10 Ma. pubbañcāpi.
       |165.208| Makulapadumākārā 1-      kalasāva 2- payodharā
                          pabhinnā pūtikuṇapā        duṭṭhagandhajamāgatā 3-.
       |165.209| Vedimajjhā 4- puthussoṇi  suṇāva nītakibbisā
                          jātā amajjhabharitā        aho rūpaṃ asassataṃ.
       |165.210| Sabbaṃ sarīrasañjātaṃ         pūtigandhaṃ bhayānakaṃ
                          susānamiva jegucchaṃ 5-      ramante yattha bāliyā 6-.
       |165.211| Tadā mahākāruṇiko        bhātā me lokanāyako
                          disvā saṃviggacittaṃ maṃ       imā gāthā abhāsatha.
       |165.212| Āturaṃ kuṇapaṃ pūtiṃ            passa nande samussayaṃ
                          asubhāya cittaṃ bhāvehi      ekaggaṃ susamāhitaṃ.
       |165.213| Yathā idaṃ tathā etaṃ         yathā etaṃ tathā idaṃ
                          duggandhaṃ pūtikaṃ vāti         bālānaṃ abhinanditaṃ.
       |165.214| Evametaṃ avekkhanti         rattindivamatanditā
                          tato sakāya paññāya      abhinibbijja dakkhasi.
       |165.215| Tatohaṃ āsi 7- saṃviggā   sutvā gāthā subhāsitā
                          tatraṭṭhitāvahaṃ santī        arahattaṃ apāpuṇiṃ.
       |165.216| Yattha yattha nisinnāhaṃ      tadā jhānaparāyanā
                          jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ.
       |165.217| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
@Footnote: 1 Ma. Yu. makuḷakhārakākārā. 2 Ma. kalikāva. 3 Ma. duṭṭhagandhittamāgatā.
@Yu. ...gandhitavamāgatā. 4 Ma. vedimajjhāva susussoṇī. 5 Ma. bībhacchaṃ.
@6 Ma. Yu. bālisā. 7 Ma. atisaṃviggā.
       |165.218| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
       |165.219| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                     Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo
                                                 abhāsitthāti.
                                     Nandātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 342-348. https://84000.org/tipitaka/english/roman_read.php?B=33&A=6967              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=6967              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=165&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=176              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=165              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]