ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                          Aṭṭhamaṃ yasodharātheriyāpadānaṃ (28)
                                                        [1]-
     [168] |168.315| Purakkhatā bhikkhunīhi    satehi sahassehi sā 2-
                          mahiddhikā mahāpaññā   sambuddhaṃ upasaṅkamiṃ.
       |168.316| Sambuddhaṃ abhivādetvā     satthuno cakkalakkhaṇe
                          nisinnā ekamantamhi     idaṃ vacanamabraviṃ.
       |168.317| Aṭṭhasattativassāhaṃ         pacchimā 3- vattayi vayā
                          pabbhāramhi anuppattā  ārocemi mahāmuniṃ.
       |168.318| Paripakko vayo mayhaṃ        parittaṃ mama 4- jīvitaṃ
                          pahāya vo gamissāmi       kataṃ me saraṇamattano.
       |168.319| Vayamhi 5- pacchime kāle maraṇaṃ uparuddhati
                          ajja rattiṃ mahāvīra          pāpuṇissāmi nibbutiṃ.
       |168.320| Natthi jāti jarā byādhi     maraṇañca mahāmune
                          ajarāmarābhayapuraṃ 6-        gamissāmi asaṅkhataṃ.
       |168.321| Yāvatā parisā nāma        samupāsanti 7- satthuno
                          aparādhaṃ pajānanti          khamantaṃ sammukhā mune.
@Footnote: 1 Ma. ekasmiṃ samaye ramme .pe. nikkhamitvā sakassamā.
@2 Yu. saha pañcahi. 3 Ma. pacchimo vattate vayo. Yu. pacchimo vattati vayo.
@4 Yu. ala. 5 Yu. vayo ca. 6 Ma. Yu. ajarāmaraṇaṃ pūraṃ. 7 Yu. samupāyāti.
       |168.322| Saṃsaritvā 1- ca saṃsāre     khalitañce mamantayi 2-
                          ārocemi 3- mahāvīra      aparādhaṃ khamassu me.
       |168.323| Iddhiñcāpi nidassehi     mama sāsanakārike
                          parisānañca sabbāsaṃ      kaṅkhaṃ chindassu sāsane 4-.
       |168.324| Yasodharā ahaṃ vīra             agāre te pajāpati
                          sākiyamhi kule jātā      itthīaṅge 5- patiṭṭhitā.
       |168.325| Thīnaṃ satasahassānaṃ           navutīnaṃ chaḷuttari
                          agāre te ahaṃ vīra            pāmokkhā sabbamissarā.
       |168.326| Rūpācāraguṇūpetā           yobbanaṭṭhāpi 6- sabbadā
                          sabbā maṃ apacāyanti      devatā viya mānusā.
       |168.327| Kaññāsahassapamukhā 7-  sakyaputtanivesane
                          samānasukhadukkhā tā        devatā viya nandane.
       |168.328| Kāmadhātumatikkantā 8- paṇḍitā 9- rūpadhātuyā
                          rūpena sadisā natthi          ṭhapetvā lokanāyakaṃ.
       |168.329| Sambuddhaṃ abhivādetvā    iddhiṃ dassesi satthuno
                          nekā nānāvidhākārā     mahāiddhīpi dassayi.
       |168.330| Cakkavāḷasamaṃ kāyaṃ          sīsaṃ uttarato kuru
                          ubho pakkhā duve dīpā      jambūdīpaṃ sarīrato.
       |168.331| Dakkhiṇañca saraṃ piñchaṃ      nānāsākhā tu pattakā
                          candañca sūriyañcakkhī      merupabbatato sikhaṃ.
@Footnote: 1 Yu. saṃsarantañca. 2 Yu. tvaṃ mayi. 3 Yu. āroceva. 4 Ma. yāvatā.
@5 Yu. itthī atho. 6 Ma. Yu. yobbanaṭṭhā piyaṃ vadā. 7 Ma. Yu. ...satasahassa....
@8 Ma. ...atikkamma. 9 Ma. Yu. saṇṭhitā.
        |168.332| Cakkavāḷagiriṃ tuṇḍaṃ        jambūrukkhaṃ samūlakaṃ
                            vījamānā upāgantvā   vandate lokanāyakaṃ.
       |168.333| Hatthivaṇṇaṃ tathevassaṃ       pabbataṃ jalajantathā 1-
                           candañca suriyaṃ meruṃ         sakkavaṇṇañca dassayi.
       |168.334| Yasodharā ahaṃ vīra             pāde vandāmi cakkhuma
                           sahassalokadhātūnaṃ          phullapaddhena 2- chādayi.
       |168.335| Brahmavaṇṇañca māpetvā   dhammaṃ desesi suññataṃ
                           yasodharā ahaṃ vīra             pāde vandāmi cakkhuma.
       |168.336| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī homi mahāmune.
       |168.337| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā     natthi dāni punabbhavo.
       |168.338| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mayhaṃ mahāvīra       uppannaṃ tava santike.
       |168.339| Buddhānaṃ 3- lokanāthānaṃ  saṅgamaṃ te sudassitaṃ 4-
                          adhikāraṃ bahuṃ mayhaṃ           tuyhatthāya mahāmune.
       |168.340| Yaṃ mayhaṃ purimaṃ 5- kammaṃ    kusalaṃ sarase mune
                          tuyhatthāya mahāvīra        puññaṃ upacitaṃ mayā.
       |168.341| Abhabbaṭṭhāne vajjitvā   vārayitvā anācaraṃ
                          tuyhatthāya mahāvīra        sañcattaṃ 6- jīvitaṃ mayā.
@Footnote: 1 Ma. jaladhiṃ. 2 Yu. phullapaccena chādayiṃ. 3 Ma. Yu. pubbānaṃ. 4 Ma. nidassitaṃ.
@5 Ma. pūritaṃ. 6 Yu. samattaṃ.
      |168.342| Nekakoṭisahassāni          bhariyatthāyadāsi maṃ
                          na tattha vimanā homi       tuyhatthāya mahāmune.
      |168.343| Nekakoṭisahassāni          upakārāyadāsi maṃ
                          na tattha vimanā homi       tuyhatthāya mahāmune.
      |168.344| Nekakoṭisahassāni          bhojanatthāyadāsi maṃ
                          na tattha vimanā homi       tuyhatthāya mahāmune.
      |168.345| Nekakoṭisahassāni          jīvitāni pariccajiṃ
                         bhayamokkhaṃ karissanti        dadāmi 1- mama jīvitaṃ
      |168.346| aṅgagate alaṅkāre          vatthe nānāvidhe bahū
                         itthībhaṇḍe na guyhāmi    tuyhatthāya mahāmune.
      |168.347| Dhanadhaññapariccāgaṃ          gāmāni nigamāni ca
                          khettaṃ puttā ca dhītā ca   paricattaṃ 2- mahāmuni.
      |168.348| Hatthī assaṃ gavañcāpi      dāsiyo paricārikā
                         tuyhatthāya mahāvīra        paricattā asaṅkhayā.
      |168.349| Yaṃ mayhaṃ paṭimantesi        dānaṃ dassāmi yācake
                         vimanaṃ me na passāmi        dadato dānamuttamaṃ.
      |168.350| Nānāvidhaṃ bahuṃ dukkhaṃ         saṃsāre ca bahuvidhe
                         tuyhatthāya mahāvīra         anubhuttaṃ 3- asaṅkhayaṃ.
      |168.351| Sukhappattānumodāmi       na ca dukkhesu dummanā
                         sabbattha tusitā homi      tuyhatthāya mahāmuni.
@Footnote: 1 Yu. cajāmi. 2 Ma. Yu. pariccattā. 3 Yu. pariccattaṃ.
      |168.352| Anumaggena sambuddho      yaṃ dhammaṃ abhinīhari
                         anubhotvā sukhadukkhaṃ         patto bodhiṃ mahāmuni.
      |168.353| Brahmadevañca sambuddhaṃ   gotamaṃ lokanāyakaṃ
                         aññesaṃ lokanāthānaṃ      saṅgamante bahuṃ mayā.
      |168.354| Adhikāraṃ bahuṃ mayhaṃ           tuyhatthāya mahāmuni
                         gavesantī 1- buddhadhammaṃ   ahante paricārikā.
      |168.355| Kappasatasahasse ca          caturo ca asaṅkhaye
                         dīpaṅkaro mahāvīro           uppajji lokanāyako.
      |168.356| Paccantadesavisaye           nimantetvā tathāgataṃ
                         tassa āgamanaṃ maggaṃ         sodhenti tuṭṭhamānasā.
      |168.357| Tena kālena so āsi       sumedho nāma brāhmaṇo
                         maggañca paṭiyādesi       āyato sabbadassino.
      |168.358| Tena kālenahaṃ āsiṃ         kaññā brāhmaṇasambhavā
                         sumittā nāma nāmena     upagañchiṃ samāgamaṃ.
      |168.359| Aṭṭha uppalahatthāni       pūjanatthāya satthuno
                         ādāya janassa majjhe     addasaṃ isimuttamaṃ 2-.
      |168.360| Cirānugataṃ dayitaṃ 3-          atikkantaṃ 4- manoharaṃ
                         disvā tadā amaññissaṃ   saphalaṃ jīvitaṃ mama.
      |168.361| Parakkamantaṃ saphalaṃ            addasaṃ isino tadā
                         pubbakammena sambuddhe   cittañcāpi pasīdi me.
@Footnote: 1 Ma. gavesato. Yu. gavesantā. 2 Ma. Yu. isimuggataṃ. 3 Yu. dassitaṃ. 4 Yu.
@paṭikkantaṃ.
      |168.362| Bhiyyo cittaṃ pasādesiṃ      ise udaggamānase 1-
                         deyyaṃ aññaṃ na passāmi  demi pupphāni te ise.
      |168.363| Pañca hatthā tava hontu   tayo hontu mamaṃ ise
                         tena saddhiṃ samā hontu     bodhitthāya 2- tava ise.
                                            Catutthaṃ bhāṇavāraṃ.
      |168.364| Isi gahetvā pupphāni     āgacchantaṃ mahāyasaṃ
                         pūjesi janassa majjhe        bodhitthāya mahāisiṃ.
      |168.365| Passitvā janassa majjhe  dīpaṅkaramahāmuni
                         viyākāsi mahāvīro          isimuggatamānasaṃ.
      |168.366| Aparimeyye ito kappe    dīpaṅkaramahāmuni
                         mama kammaṃ viyākāsi         ujubhāvaṃ mahāmuni.
      |168.367| Samacittā samakammā       samakārī bhavissati
                         piyā hessati kammena      tuyhatthāya mahāise.
      |168.368| Sudassanā supiyā ca         manāpā 3- piyavādinī
                         tassa dhammesu dāyādā    viharissati 4- iddhikā.
      |168.369| Yathāpi bhaṇḍasāmuggaṃ      anurakkhanti sāmino
                         evaṃ kusaladhammānaṃ           anurakkhissate ayaṃ.
      |168.370| Tassa taṃ 5- anukampanti   pūrayissati pāramī
                         sīhova pañjaraṃ hitvā 6-   pāpuṇissati bodhiyaṃ.
@Footnote: 1 Ma. Yu. uggatamānase. 2 Ma. bodhatthāya. Yu. bodhanatthāya. ito paraṃ īdisameva.
@3 Yu. manasā. 4 Yu. piyā hessatiṃ iddhikā. 5 Ma. te. 6 Ma. bhetvā.
@Yu. hetvā.
      |168.371| Aparimeyye ito kappe    yaṃ maṃ buddho viyākari
                         taṃ vācaṃ anumodantī         evaṃkārī bhaviṃ ahaṃ.
      |168.372| Tassa kammassa sukatassa   tattha cittaṃ pasādayiṃ
                         devamānusakaṃ yoniṃ           anubhotvā asaṅkhayaṃ.
      |168.373| Sukhadukkhaṃ anubhotvāna 1- devesu mānusesu ca
                         pacchime bhavasampatte       ajāyiṃ sākiye kule.
      |168.374| Rūpavatī bhogavatī               yasasīlavatī tato
                         sabbaṅgasampadā homi     kulesu patisakkatā 2-.
      |168.375| Lābhasilokasakkāraṃ          lokadhammasamāgamaṃ
                         cittañca dukkhitaṃ natthi     vasāmi akutobhayā.
      |168.376| Vuttaṃ hetaṃ bhagavatā          rañño antepure tadā
                         khattiyānaṃ pure vīra           upakārañca 3- niddisi.
      |168.377| Upakārā ca yā nārī        yā ca nārī sukhe dukkhe
                         atthakkhāyī ca yā nārī     yā nārī cānukampikā.
      |168.378| Pañcakoṭisatā buddhā     navakoṭisatāni ca
                          etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ.
      |168.379| Adhikāraṃ mahā 4- mayhaṃ    mahārāja 5- suṇohi me
                          ekādasakoṭisatā         honti 6- lokagganāyakā.
      |168.380| Etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
@Footnote: 1 Ma. sukhadukkhenubhotvāhaṃ. Yu. sukhadukkhenubhotvāna. 2 Ma. abhisakkatā. Yu.
@atisakkatā. 3 Yu. upakāratthañca. 4 Yu. sadā. ito paraṃ īdisameva.
@5 Ma. dhammarājā. ito paraṃ īdisameva. 6 Ma. buddhā dvādasakoṭiyo.
      |168.381| Vīsakoṭisatā buddhā        tiṃsakoṭisatāni ca
                          etesaṃ devadevānaṃ         mahādānaṃ pavattayiṃ.
      |168.382| Adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me
                          cattāḷīsakoṭisatā         pañcakoṭisatāni 1- ca.
      |168.383| Etesaṃ devadevānaṃ           mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me.
      |168.384| Saṭṭhikoṭisatā buddhā      sattatikoṭisatāni ca
                          etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ.
      |168.385| Adhikāraṃ mahā mayhaṃ          mahārāja suṇohi me
                          asītikoṭisatā buddhā     navutikoṭisatāni ca.
      |168.386| Etesaṃ devadevānaṃ           mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me.
      |168.387| Koṭisatasahassāni            honti lokagganāyakā
                          etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ.
      |168.388| Adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me
                          navakoṭisahassāni          apare lokanāyakā.
      |168.389| Etesaṃ devadevānaṃ           mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me.
      |168.390| Koṭisatasahassāni           pañcāsīti mahesinaṃ
                          pañcāsītikoṭisatā        sattavīsati koṭiyo 2-.
@Footnote: 1 Ma. Yu. paññāsakoṭisatāni ca. 2 Ma. sattatiṃsā ca koṭiyo. Yu. sattatisahassakoṭiyo.
      |168.391| Etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
      |168.392| Paccekabuddhā vītarāgā 1- aṭṭhamatthakakoṭiyo 2-
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
      |168.393| Khīṇāsavā vītamalā          asaṅkheyyā buddhasāvakā
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
      |168.394| Evaṃ dhammesu ciṇṇānaṃ     sadā saddhammacārino
                          dhammacārī sukhaṃ seti          asmiṃ loke paramhi ca.
      |168.395| Dhammañcare sucaritaṃ           na taṃ duccaritaṃ care
                          dhammacārī sukhaṃ seti          asmiṃ loke paramhi ca.
      |168.396| Nibbinditvāna saṃsāre     pabbajiṃ anagāriyaṃ
                          sahassaparivārena            pabbajitvā akiñcanā.
      |168.397| Agāraṃ vijahitvāna            pabbajiṃ anagāriyaṃ
                          aḍḍhamāse asampatte  catusaccaṃ apāpuṇiṃ.
      |168.398| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                          upanenti bahūneke 3-    sāgareyeva 4- ummiyo.
      |168.399| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāmi anāsavā.
      |168.400| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. dhūtarāgā. 2 Ma. aṭṭhaṭṭhamakakoṭiyo. Yu. aṭṭhaaṭṭhamakoṭiyo. 3 Ma. bahū
@janā. 4 Yu. sāgarasseva.
      |168.401| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
      |168.402| Evaṃ bahuvidhaṃ dukkhaṃ             sampattiṃ ca bahubbidhaṃ
                          visuddhabhāvasampattā       labhāmi sabbasampadā.
      |168.403| Yo 1- dadāti sakattānaṃ  puññatthāya mahesino
                          sahāyasampadā honti     nibbānapadamasaṅkhataṃ.
      |168.404| Parikkhīṇaṃ atītañca          paccuppannaṃ anāgataṃ
                          sabbakammaṃ mamaṃ khīṇaṃ       pāde vandāmi cakkhumāti.
                      Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo
                                                abhāsitthāti.
                                 Yasodharātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 358-367. https://84000.org/tipitaka/english/roman_read.php?B=33&A=7305              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=7305              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=168&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=179              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=168              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]