ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                     Sattamaṃ aḍḍhakāsītheriyāpadānaṃ (37)
     [177] |177.169| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |177.170| Tadāhaṃ pabbajitvāna      tassa buddhassa sāsane
                          saṃvutā pāṭimokkhamhi     indriyesu ca pañcasu.
       |177.171| Mattaññū nīcaāsane      yuttā jāgariyepica 1-
                          vasantī yuttayogāhaṃ 2-   bhikkhuniṃ vigatāsavaṃ.
       |177.172| Akkosiṃ duṭṭhacittāhaṃ     gaṇiketi sakiṃ tadā
                          teneva pāpakammena        nirayamhi apaccisaṃ.
@Footnote: 1 Yu. jāgariyesuca. 2 Po. dhuttayogāhaṃ.
       |177.173| Teneva 1- kammasesena    ajāyiṃ gaṇikākule
                          bahusovaparādhīnā 2-       pacchimāya ca jātiyā.
       |177.174| Kāsiseṭṭhikule jātā      brahmacariyaphalenahaṃ 3-
                          accharā viya devesu          ahosiṃ rūpasampadā.
       |177.175| Disvāna 4- dassanīyaṃ maṃ   giribbajapuruttame
                          gaṇikatte nivesesuṃ          akkosanaphalena me 5-.
       |177.176| Sāhaṃ suṇitvāna saddhammaṃ  buddhaseṭṭhassa bhāsitaṃ 6-
                          pubbavāsanasampannā     pabbajiṃ anagāriyaṃ.
       |177.177| Tadupasampadatthāya 7-    gacchantī 8- jinasantikaṃ
                          magge dhutte ṭhite disvā 9- labhiṃ dūtopasampadaṃ.
       |177.178| Sabbakammaṃ parikkhīṇaṃ       puññapāpaṃ tatheva ca
                          sabbasaṃsāramuttiṇṇā    gaṇikattañca khepitaṃ.
       |177.179| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |177.180| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |177.181| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |177.182| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
@Footnote: 1 Ma. tena kammāvasesena. 2 Yu. ...parādhitā. 3 Ma. brahmacārībalenahaṃ.
@4 Yu. disvātidassanīyaṃ. 5 Ma. ...balena me. 6 Ma. Yu. buddhaseṭṭhena desitaṃ.
@7 Yu. tadāpasampadatthāya. 8 Yu. gacchantaṃ. 9 Ma. sutvā.
       |177.183| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |177.184| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ aḍḍhakāsikā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Aḍḍhakāsītheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 394-396. https://84000.org/tipitaka/english/roman_read.php?B=33&A=8102              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=8102              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=177&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=188              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=177              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]