ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                  Paṭhamo dīpaṅkarabuddhavaṃso
     [2] |2.1| Kappe ca satasahasse             caturo ca asaṅkhiye
                amaraṃ nāma nagaraṃ                     dassaneyyaṃ manoramaṃ.
       |2.2| Dasahi saddehi avivittaṃ             annapānasamāyutaṃ
                hatthisaddaṃ assasaddaṃ              bherisaṅkharathāni ca.
       |2.3| Khādatha pīvatha ceva                     annapānena ghositaṃ
                nagaraṃ sabbaṅgasampannaṃ            sabbakammamupāgataṃ.
       |2.4| Sattaratanasampannaṃ                  nānājanasamākulaṃ
                samiddhaṃ devanagaraṃva                   āvāsaṃ puññakamminaṃ.
       |2.5| Nagare amaravatiyā                    sumedho nāma brāhmaṇo
                anekakoṭisanniccayo              pahūtadhanadhaññavā.
       |2.6| Ajjhāyiko mantadharo              tiṇṇaṃ vedāna pāragū
                lakkhaṇe itihāse ca                saddhamme pāramiṃ gato.
       |2.7| Rahogato nisīditvā                 evaṃ cintesihantadā
                dukkho punabbhavo nāma            sarīrassa pabhedanaṃ.
    1- |2.8| [sammohaṃ maraṇaṃ dukkhaṃ             jarāya abhimadditaṃ]
                    jātidhammo jarādhammo         byādhidhammo cahantadā
                    ajaraṃ amaraṃ khemaṃ                   pariyesissāmi nibbutiṃ.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
       |2.9| Yannūnimaṃ pūtikāyaṃ                   nānākuṇapapūritaṃ
                chaḍḍayitvāna gaccheyyaṃ           anapekkho anatthiko.
       |2.10| Atthi hehiti so maggo          na so sakkā na hetuye
                   pariyesissāmi taṃ maggaṃ          bhavato parimuttiyā.
       |2.11| Yathāpi dukkhe vijjante          sukhaṃ nāmapi vijjati
                   evaṃ bhave vijjamāne              vibhavo icchitabbako.
       |2.12| Yathāpi uṇhe vijjante         aparaṃ vijjati sītalaṃ
                   evaṃ tividhaggi vijjante          nibbānaṃ icchitabbakaṃ.
       |2.13| Yathāpi pāpe vijjante          kalyāṇamapi vijjati
                   evameva jāti vijjante         ajāti icchitabbakaṃ.
       |2.14| Yathā gūthagato puriso              taḷākaṃ disvāna pūritaṃ
                   na gavesati [1]- taḷākaṃ         na doso taḷākassa so.
       |2.15| Evaṃ kilesamaladhovanaṃ              vijjante amatantaḷe
                   na gavesati taḷākaṃ                 na doso amatantaḷe.
       |2.16| Yathā arīhi pariruddho              vijjante gamanaṃpathe
                   na palāyati so puriso            na doso añjasassa so.
       |2.17| Evaṃ kilesapariruddho               vijjamāne sive pathe
                   na gavesati taṃ maggaṃ                na doso sivamañjase.
       |2.18| Yathā byādhiko puriso            vijjamāne tikicchake
                   na tikicchāpeti taṃ byādhiṃ       na so doso tikicchake.
@Footnote: 1 Ma. Yu. taṃ. ito paraṃ īdisameva.
       |2.19| Evaṃ kilesabyādhīhi               dukkhito paripīḷito
                   na gavesati ācariyaṃ                na so doso vināyake.
       |2.20| 1- [yannūnimaṃ pūtikāyaṃ          nānākuṇapapūritaṃ
                   chaḍḍayitvāna gaccheyyaṃ        anapekkho anatthiko].
       |2.21| Yathāpi kuṇapaṃ puriso              kaṇṭhe bandhaṃ jigucchiyaṃ
                  mocayitvāna gaccheyya           sukhī serī sayaṃ vasī.
       |2.22| Tathevimaṃ pūtikāyaṃ                  nānākuṇapasañcayaṃ
                   chaḍḍayitvāna gaccheyyaṃ        anapekkho anatthiko.
       |2.23| Yathā ussāsaṭhānamhi 2-      karīsaṃ naranāriyo
                   chaḍḍayitvāna gacchanti         anapekkhā anatthikā.
       |2.24| Evamevāhaṃ imaṃ kāyaṃ            nānākuṇapapūritaṃ
                   chaḍḍayitvāna gacchissaṃ         vaccaṃ katvā yathā kuṭiṃ.
       |2.25| Yathāpi jajjaraṃ nāvaṃ               paluttaṃ 3- udakagāhiniṃ
                   sāmikā 4- chaḍḍayitvāna    anapekkhā anatthikā.
       |2.26| Evamevāhaṃ imaṃ kāyaṃ            navacchiddaṃ dhuvassavaṃ
                   chaḍḍayitvāna gacchissaṃ         jiṇṇanāvaṃva sāmikā.
       |2.27| Yathā puriso corehi               gacchanto bhaṇḍamādiya
                   bhaṇḍacchedabhayaṃ disvā         chaḍḍayitvāna gacchati.
       |2.28| Evameva ayaṃ kāyo               mahācorasamo viya
                   pahāyimaṃ gamissāmi              kusalacchedanā bhayā.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi. 2 Ma. Yu. uccāraṭṭhānamhi. 3 Ma. Yu. paluggaṃ.
@4 Ma. Yu. sāmī chaḍḍetvā gacchanti.
       |2.29| Evāhaṃ cintayitvāna            nekakoṭisataṃ dhanaṃ
                   nāthānāthānaṃ datvāna        himavantaṃ upāgamiṃ.
       |2.30| Himavantassāvidūre               dhammiko nāma pabbato
                   assamo sukato mayhaṃ           paṇṇasālā sumāpitā.
       |2.31| Caṅkamaṃ tattha māpesiṃ             pañcadosavivajjitaṃ
                   aṭṭhaguṇasamupetaṃ                 abhiññābalamāhariṃ.
       |2.32| Sāṭakaṃ pajahiṃ tattha               navadosamupāgataṃ
                   vākacīraṃ nivāsesiṃ                 dvādasaguṇamupāgataṃ.
       |2.33| Aṭṭhadosasamākiṇṇaṃ            pajahiṃ paṇṇasālakaṃ
                   upāgamiṃ rukkhamūlaṃ                 guṇehi 1- dasahupāgataṃ.
       |2.34| Vāpitaṃ ropitaṃ dhaññaṃ             pajahiṃ niravasesato
                   anekaguṇasampannaṃ              pavattaphalamādayiṃ.
       |2.35| Tatthappadhānaṃ padahiṃ              nisajjaṭṭhānacaṅkame
                   abbhantaramhi sattāhe        abhiññābalapāpuṇiṃ.
       |2.36| Evaṃ me siddhipattassa           vasībhūtassa sāsane
                   dīpaṅkaro nāma jino             uppajji lokanāyako.
       |2.37| Uppajjante ca jāyante       bujjhante dhammadesane
                   caturo nimitte nāddasaṃ        jhānaratisamappito.
       |2.38| Paccantadesavisaye                nimantetvā tathāgataṃ
                   tassa āgamanaṃ maggaṃ             sodhenti tuṭṭhamānasā.
@Footnote: 1 Ma. Yu. guṇe.
       |2.39| Ahantena samayena                nikkhamitvā sakassamā
                   dhunanto vākacīrāni              gacchāmi ambare tadā.
       |2.40| Vedajātaṃ janaṃ disvā              tuṭṭhahaṭṭhaṃ pamoditaṃ
                   orohitvāna gaganā            manusse pucchi tāvade.
       |2.41| Tuṭṭhahaṭṭho pamudito             vedajāto mahājano
                   kassa sodhiyatī 1- maggo       añjasaṃ vaṭumāyanaṃ.
       |2.42| Te me puṭṭhā viyākaṃsu           buddho loke anuttaro
                   dīpaṅkaro nāma jino             uppajji lokanāyako
       |2.43| tassa sodhiyate 2- maggo       añjasaṃ vaṭumāyanaṃ.
                   Buddhoti mama 3- sutvāna      pīti uppajji tāvade
       |2.44| buddho buddhoti kathayanto      somanassaṃ pavedayiṃ.
                   Tattha ṭhatvā vicintesiṃ           tuṭṭho saṃviggamānaso
       |2.45| idha vījāni ropissaṃ                khaṇo ve mā upaccagā.
                   Yadi buddhassa sodhetha            ekokāsaṃ dadātha me
       |2.46| ahaṃpi sodhayissāmi               añjasaṃ vaṭumāyanaṃ.
                   Adaṃsu te mamokāse 4-         sodhetuṃ añjasaṃ tadā
       |2.47| buddho buddhoti cintento     maggaṃ sodhemahantadā.
                   Aniṭṭhite mamokāse            dīpaṅkaro mahāmuni
       |2.48| catūhi satasahassehi               chaḷabhiññehi tādihi
                   khīṇāsavehi vimalehi             paṭipajji añjasaṃ jino.
@Footnote: 1-2 Ma. Yu. sodhīyati. 3 Ma. vacanaṃ. 4 Ma. Yu. mamokāsaṃ.
       |2.49| Paccuggamanā vattanti          vajjanti bheriyo bahū
                   āmoditā naramarū                sādhukāraṃ pavattayuṃ.
       |2.50| Devā manusse passanti         manussā 1- passanti devatā
                   ubhopi te pañjalikā            anuyanti tathāgataṃ.
       |2.51| Devā dibbehi turiyehi          manussā mānusakehi 2- ca
                   ubhopi te vajjayantā           anuyanti tathāgataṃ.
       |2.52| Dibbaṃ mandāravaṃ pupphaṃ           padumaṃ pārichattakaṃ
                   disodisaṃ okiranti 3-           ākāse nabhagā 4- marū.
       |2.53| Dibbaṃ candanacuṇṇañca        varagandhañca kevalaṃ
                   disodisaṃ okiranti 3-           ākāse nabhagā 4- marū.
       |2.54| Campakaṃ salaḷaṃ nīpaṃ                 nāgapunnāgaketakaṃ
                   dīsodisaṃ okiranti 3-           bhūmitalagatā narā.
       |2.55| Kese muñcitvāhaṃ tattha         vākacīraṃ ca cammakaṃ
                   kalale pattharitvāna              avakujjo nipajjahaṃ.
       |2.56| Akkamitvāna maṃ buddho          saha sissehi gacchatu
                   mā naṃ kalalaṃ 5- akkamittha     hitāya me bhavissati.
       |2.57| Paṭhaviyaṃ nipannassa                evaṃ me āsi cetaso
                   icchamāno ahaṃ ajja            kilese jhāpaye mama.
       |2.58| Kiṃ me aññātavesena           dhammaṃ sacchikatenidha
                   sabbaññutaṃ pāpuṇitvā       mutto 6- moce sadevake.
@Footnote: 1 Ma. Yu. manussāpi ca devatā. 2 Ma. mānusehi ca. 3 Ma. Yu. ukkhipanti.
@4 Ma. ākāsanabhagatā. 5 Ma. Yu. kalale. 6 Ma. Yu. buddho hessaṃ ....
       |2.59| Kiṃ me ekena tiṇṇena          purisena thāmadassinā
                   sabbaññutaṃ pāpuṇitvā      santāressaṃ sadevake 1-.
       |2.60| Iminā me adhikārena            katena purisuttame
                   sabbaññutaṃ pāpuṇāmi 2-   tāremi janataṃ bahuṃ.
       |2.61| Saṃsārasotaṃ chinditvā            viddhaṃsetvā tayo bhave
                   dhammanāvaṃ samāruyha             santāressaṃ sadevake.
       |2.62| Dīpaṅkaro lokavidū                 āhutīnaṃ paṭiggaho
                   ussīsake maṃ ṭhatvāna             idaṃ vacanamabravi.
       |2.63| Passatha imaṃ tāpasaṃ                jaṭilaṃ uggatāpanaṃ
                   aparimeyye ito kappe        buddho loke bhavissati.
       |2.64| Ahu 3- kapilavhayā rammā     nikkhamitvā tathāgato
                   padhānaṃ padahitvāna              katvā dukkarakārikaṃ 4-.
       |2.65| Ajapālarukkhamūlasmiṃ              nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha         nerañjaramupehiti.
       |2.66| Nerañjarāya tīramhi              pāyāsaṃ adi 5- so jino
                   paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |2.67| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi             bujjhissati mahāyaso.
       |2.68| Imassa janikā mātā            māyā nāma bhavissati
                   pitā suddhodano nāma          ayaṃ hessati gotamo.
@Footnote: 1 Ma. sadevakaṃ. ito paraṃ īdisameva. 2 Ma. pāpuṇitvā. 3 Yu. atha.
@4 Yu. ... kāriyaṃ. 5 Ma. ada. Yu. ādā.
       |2.69| Kolito upatisso ca              aggā hessanti sāvakā
                   anāsavā vītarāgā 1-          santacittā samāhitā
                   ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
       |2.70| Khemā uppalavaṇṇā ca         aggā hessanti sāvikā
                   anāsavā vītarāgā               santacittā samāhitā.
       |2.71| Bodhi tassa bhagavato               assatthoti pavuccati
                   citto ca hatthāḷavako           aggā hessantupaṭṭhakā.
       |2.72| Nandamātā ca uttarā          aggā hessantupaṭṭhikā
                   āyu 2- vassasataṃ tassa         gotamassa 3- yasassino.
       |2.73| Idaṃ sutvāna vacanaṃ                asamassa mahesino
                   amoditā naramarū                  buddhavījaṅkuro 4- ayaṃ.
       |2.74| Ukkuṭṭhisaddā vattanti        apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |2.75| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                   anāgatamhi addhāne           hessāma sammukhā imaṃ.
       |2.76| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ 5- gahetvāna   uttaranti mahānadiṃ.
       |2.77| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne           hessāma sammukhā imaṃ.
@Footnote: 1 Yu. vītamalā. ito paraṃ īdisameva. 2-3 Ma. Yu. idaṃ pādadvayaṃ natthi.
@4 Ma. buddhavījaṃ kira ayaṃ. 5 Ma. Yu. ... titthe.
       |2.78| Dīpaṅkaro lokavidū                 āhutīnaṃ paṭiggaho
                   mama kammaṃ pakittetvā          dakkhiṇapādamuddhari.
       |2.79| Ye tattha āsuṃ jinaputtā        sabbe padakkhiṇamakaṃsu maṃ
                   devā manussā asurā yakkhā 1- abhivādetvāna pakkamuṃ.
       |2.80| Dassanaṃ me atikkante           sasaṅghe lokanāyake
                   sayanā vuṭṭhahitvāna             pallaṅkaṃ ābhujiṃ tadā.
       |2.81| Sukhena sukhito homi                pāmojjena pamodito
                   pītiyā ca abhissanno           pallaṅkaṃ ābhujiṃ tadā.
       |2.82| Pallaṅkena nisīditvā            evaṃ cintesihaṃ tadā
                   vasībhūto ahaṃ jhāne              abhiññāpāramiṅgato 2-.
       |2.83| Sahassiyamhi lokamhi            isayo natthi me samā
                   asamo iddhidhammesu             alabhiṃ īdisaṃ sukhaṃ.
       |2.84| Pallaṅkābhujane mayhaṃ           dasasahassādhivāsino
                   mahānādaṃ pavattesuṃ             dhuvaṃ buddho bhavissasi.
       |2.85| Yā pubbe bodhisattānaṃ        pallaṅkavaramābhuje
                   nimittāni padissanti           tāni ajja padissare.
       |2.86| Sītaṃ byāpagataṃ 3- hoti         uṇhañca upasammati
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
       |2.87| Dasasahassī lokadhātu              nissaddā hoti nirākulā
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. abhiññāsu. 3 Ma. byapagataṃ.
       |2.88| Mahāvātā na vāyanti           na sandanti savantiyo
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
       |2.89| Thalajā jalajā 1- pupphā        sabbe pupphanti tāvade
                   tepajja pupphitā sabbe        dhuvaṃ buddho bhavissasi.
       |2.90| Latā vā yadivā rukkhā           phalaṃ dhārenti tāvade
                   tepajja phalitā sabbe           dhuvaṃ buddho bhavissasi.
       |2.91| Ākāsaṭṭhā ca bhummaṭṭhā      ratanā jotanti tāvade
                   tepajja ratanā jotanti          dhuvaṃ buddho bhavissasi.
       |2.92| Mānussikā ca dibbā ca        turiyā vajjanti tāvade
                   tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
       |2.93| Vicittapupphā gaganā             abhivassanti tāvade
                   tepi ajja padissanti            dhuvaṃ buddho bhavissasi.
       |2.94| Mahāsamuddo ābhujati           dasasahassī pakampati
                   tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
       |2.95| Niraye dasasahassā                aggī nibbanti tāvade
                   tepajja nibbutā aggī         dhuvaṃ buddho bhavissasi.
       |2.96| Vimalo hoti suriyo                 sabbā dissanti tārakā
                   tepi ajja padissanti            dhuvaṃ buddho bhavissasi.
       |2.97| Anovuṭṭhena udakaṃ                 mahiyā ubbhijji tāvade
                   taṃpajjubbhijjate mahiyā         dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. dakajā.
       |2.98| Tārāgaṇā virocanti             nakkhattā gaganamaṇḍale
                   visākhā candimāyuttā         dhuvaṃ buddho bhavissasi.
       |2.99| Vilāsayā darīsayā                 nikkhamanti sakāsayā
                   tepajja āsayā chuddhā         dhuvaṃ buddho bhavissasi.
       |2.100| Na hoti arati sattānaṃ         santuṭṭhā honti tāvade
                     tepajja sabbe santuṭṭhā    dhuvaṃ buddho bhavissasi.
       |2.101| Rogā tanūpasammanti           jighacchā ca vinassati
                     tānipajja padissanti          dhuvaṃ buddho bhavissasi.
       |2.102| Rāgo tadā tanu hoti          doso moho vinassati
                     tepajja vigatā sabbe         dhuvaṃ buddho bhavissasi.
       |2.103| Bhayaṃ tadā na bhavati               ajjapetaṃ padissati
                     tena liṅgena jānāma          dhuvaṃ buddho bhavissasi.
       |2.104| Rajonuddhaṃsati uddhaṃ              ajjapetaṃ padissati
                     tena liṅgena jānāma          dhuvaṃ buddho bhavissasi.
       |2.105| Aniṭṭhagandho pakkamati        dibbagandho pavāyati
                     sopajja vāyati gandho         dhuvaṃ buddho bhavissasi.
       |2.106| Sabbe devā padissanti      ṭhapetvā ca arūpino
                     tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
       |2.107| Yāvatā nirayā nāma           sabbe dissanti tāvade
                     tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
       |2.108| Kuṭā 1- kavāṭā selā ca    na hontāvaraṇā tadā
                     ākāsabhūtā tepajja          dhuvaṃ buddho bhavissasi.
       |2.109| Cuti ca upapatti ca               khaṇe tasmiṃ na vijjati
                     tāni ajja padissanti         dhuvaṃ buddho bhavissasi.
       |2.110| 2- [ime nimittā dissanti   sambodhatthāya pāṇinaṃ]
                     daḷhaṃ paggayha viriyaṃ           mā nivatta abhikkama
                     mayaṃpetaṃ vijānāma              dhuvaṃ buddho bhavissasi.
       |2.111| Buddhassa vacanaṃ sutvā          dasasahassīna cūbhayaṃ
                     tuṭṭhahaṭṭho pamodito         evaṃ cintesihantadā.
       |2.112| Advejjhavacanā buddhā       amoghavacanā jinā
                     vitathaṃ natthi buddhānaṃ           dhuvaṃ buddho bhavāmihaṃ.
       |2.113| Yathā khittaṃ nabhe leṇḍaṃ 3-  dhuvaṃ patati bhūmiyaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.114| [vitathaṃ natthi buddhānaṃ          dhuvaṃ buddho bhavāmihaṃ]
                     yathāpi sabbasattānaṃ         maraṇaṃ dhuvasassataṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
                                                   [4]-
       |2.115| Yathā rattikkhaye patte        suriyuggamanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.116| Yathā nikkhantasayanassa        sīhassa nadanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
@Footnote: 1 Ma. Yu. kuḍḍā. 2 Ma. Yu. ime pāṭhā natthi. 3 Ma. Yu. leḍḍu.
@4 Ma. vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ. ito paraṃ īdisameva.
       |2.117| Yathā āpannasattānaṃ        bhāramoropanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.118| Handa buddhakare dhamme        vicināmi itocito
                     uddhaṃ adho dasadisā            yāvatā dhammadhātuyā.
       |2.119| Vicinanto tadā dakkhiṃ         paṭhamaṃ dānapāramiṃ
                     pubbakehi mahesīhi            anuciṇṇaṃ mahāpathaṃ.
       |2.120| Imaṃ tvaṃ paṭhamaṃ tāva             daḷhaṃ katvā samādiya
                     dānapāramitaṃ gaccha             yadi bodhiṃ pattumicchasi.
       |2.121| Yathāpi kumbho sampuṇṇo   yassa kassaci adhokato
                     vamate udakaṃ nissesaṃ           na tattha parirakkhati.
       |2.122| Tatheva yācake disvā          hīnamukkaṭṭhamajjhime
                     dadāhi dānaṃ nissesaṃ          kumbho viya adhokato.
       |2.123| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.124| Vicinanto tadā dakkhiṃ          dutiyaṃ sīlapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.125| Imaṃ tvaṃ dutiyaṃ tāva             daḷhaṃ katvā samādiya
                     sīlapāramitaṃ gaccha               yadi bodhiṃ pattumicchasi.
       |2.126| Yathāpi cāmarī 1- vālaṃ        kismiñci paṭilaggitaṃ
                     upeti maraṇaṃ tattha              na vikopeti vāladhiṃ.
@Footnote: 1 Ma. Yu. camarī. ito paraṃ īdisameva.
       |2.127| Tatheva catūsu bhūmīsu               sīlāni paripūraya
                     parirakkha sabbadā sīlaṃ         cāmarī viya vāladhiṃ.
       |2.128| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.129| Vicinanto tadā dakkhiṃ          tatiyaṃ nekkhammapāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.130| Imaṃ tvaṃ tatiyaṃ tāva             daḷhaṃ katvā samādiya
                     nekkhammapāramitaṃ gaccha       yadi bodhiṃ pattumicchasi.
       |2.131| Yathā aṭṭaghare 1- puriso    ciraṃ vuṭṭho dukkhaddito
                     na tattha rāgaṃ abhijaneti       muttiṃyeva gavesati.
       |2.132| Tatheva tvaṃ sabbabhave           passa aṭṭaghare 2- viya
                     nekkhammābhimukho hohi        bhavato parimuttiyā.
       |2.133| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi          ye dhammā bodhipācanā.
       |2.134| Vicinanto tadā dakkhiṃ          catutthaṃ paññāpāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.135| Imaṃ tvaṃ catutthaṃ tāva           daḷhaṃ katvā samādiya
                     paññāpāramitaṃ gaccha         yadi bodhiṃ pattumicchasi.
       |2.136| Yathāpi bhikkhu bhikkhanto       hīnamukkaṭṭhamajjhime
                     kulāni na vivajjanto           evaṃ labhati yāpanaṃ.
@Footnote: 1-2 Ma. Yu. andghare.
       |2.137| Tatheva tvaṃ sabbakālaṃ          paripucchanto budhaṃ janaṃ
                     paññāpāramitaṃ gantvā     sambodhiṃ pāpuṇissasi.
       |2.138| Nahete ettakāyeva           buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.139| Vicinanto tadā dakkhiṃ          pañcamaṃ viriyapāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.140| Imaṃ tvaṃ pañcamaṃ tāva          daḷhaṃ katvā samādiya
                     viriyapāramitaṃ gaccha              yadi bodhiṃ pattumicchasi.
       |2.141| Yathāpi sīho migarājā         nisajjaṭṭhānacaṅkame
                     alīnaviriyo hoti                paggahitamano sadā.
       |2.142| Tatheva tvaṃ sabbabhave           paggayha viriyaṃ daḷhaṃ
                     viriyapāramitaṃ gantvā          sambodhiṃ pāpuṇissasi.
       |2.143| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.144| Vicinanto tadā dakkhiṃ          chaṭṭhamaṃ khantipāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.145| Imaṃ tvaṃ chaṭṭhamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha advejjhamanaso         sambodhiṃ pāpuṇissasi.
       |2.146| Yathāpi paṭhavī nāma              suciṃpi asuciṃpi ca
                     sabbaṃ sahati nikkhepaṃ           na karoti paṭighaddayaṃ.
       |2.147| Tatheva tvaṃpi sabbesaṃ           sammānāvamānakkhamo
                     khantipāramitaṃ gantvā         sambodhiṃ pāpuṇissasi.
       |2.148| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi          ye dhammā bodhipācanā.
       |2.149| Vicinanto tadā dakkhiṃ          sattamaṃ saccapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.150| Imaṃ tvaṃ sattamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha advejjhavacano         sambodhiṃ pāpuṇissasi.
       |2.151| Yathāpi osadhi nāma            tulābhūtā sadevake
                     samaye utuvasse vā            na vokkamati vīthito.
       |2.152| Tatheva tvaṃpi saccesu            mā vokkamasi vīthito
                     saccapāramitaṃ gantvā         sambodhiṃ pāpuṇissasi.
       |2.153| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.154| Vicinanto tadā dakkhiṃ          aṭṭhamaṃ adhiṭṭhānapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.155| Imaṃ tvaṃ aṭṭhamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha tvaṃ niccalo hutvā     sambodhiṃ pāpuṇissasi
       |2.156| yathāpi pabbato selo        acalo supatiṭṭhito
                     na kampati bhūsavātehi          sakaṭṭhāneva tiṭṭhati.
       |2.157| Tatheva tvaṃ adhiṭṭhāne          sabbadā acalo bhava
                     adhiṭṭhānapāramitaṃ 1- gantvā  sambodhiṃ pāpuṇissasi.
       |2.158| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.159| Vicinanto tadā dakkhiṃ          navamaṃ mettāpāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.160| Imaṃ tvaṃ navamaṃ tāva             daḷhaṃ katvā samādiya
                     mettāya asamo hohi         yadi bodhiṃ pattumicchasi.
       |2.161| Yathāpi udakaṃ nāma             kalyāṇe pāpake jane
                     samaṃ pharati sītena                pavāheti rajomalaṃ.
       |2.162| Tatheva tvaṃ hitāhite            samaṃ mettāya bhāvaya
                     mettāpāramitaṃ gantvā      sambodhiṃ pāpuṇissasi.
       |2.163| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.164| Vicinanto tadā dakkhiṃ          dasamaṃ upekkhāpāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.165| Imaṃ tvaṃ dasamaṃ tāva            daḷhaṃ katvā samādiya
                     tulābhūto daḷho hutvā      sambodhiṃ pāpuṇissasi.
       |2.166| Yathāpi paṭhavī nāma              nikkhittaṃ asuciṃ suciṃ
                     upekkhati ubhopete            kodhānunaya vajjitā.
@Footnote: 1 Yu. ...pāramiṃ. ito paraṃ īdisameva.
       |2.167| Tatheva tvaṃ sukhadukkhe            tulābhūto sadā bhava
                     upekkhāpāramitaṃ gantvā    sambodhiṃ pāpuṇissasi.
       |2.168| Ettakāyeva te loke         ye dhammā bodhipācanā
                     taduddhaṃ natthi aññatra       daḷhaṃ tattha patiṭṭhahi.
       |2.169| Ime dhamme sammasato         sabhāvasarasalakkhaṇe
                     dhammatejena vasudhā             dasasahassī pakampatha.
       |2.170| Calati ravati paṭhavī                 ucchuyantaṃva pīḷitaṃ
                     telayantaṃ yathā cakkaṃ          evaṃ kampati medanī.
       |2.171| Yāvatā parisā āsi           buddhassa parivesane
                     pavedhamānā sā tattha         mucchitā seti bhūmiyaṃ.
       |2.172| Ghaṭānekasahassāni            kumbhīnañca satā bahū
                     sañcuṇṇamathitā tattha       aññamaññaṃ paghaṭṭitā.
       |2.173| Ubbhiggā tasitā bhītā       bhantā byathitamānasā 1-
                     mahājanā samāgamma          dīpaṅkaramupāgamuṃ.
       |2.174| Kiṃ bhavissati lokassa            kalyāṇaṃ atha pāpakaṃ
                     sabbo upadduto loko      taṃ vinodehi cakkhumā.
       |2.175| Tesaṃ tadā saññāpesi       dīpaṅkaro mahāmuni
                     visaṭṭhā hotha mā bhātha       imasmiṃ paṭhavikampane.
       |2.176| Yamahaṃ ajja byākāsiṃ         buddho loke bhavissati
                     eso sammasatī dhammaṃ          pubbakaṃ jinasevitaṃ.
@Footnote: 1 Ma. byāthita.... Yu. byādhita....
       |2.177| Tassa sammasato dhammaṃ         buddhabhūmimasesato
                     tenāyaṃ kampatī 1- paṭhavī     dasasahassī sadevake.
       |2.178| Buddhassa vacanaṃ sutvā          mano nibbāti tāvade
                     sabbe maṃ upasaṅkamma         punapi abhivandisuṃ.
       |2.179| Samādayitvā buddhaguṇaṃ       daḷhaṃ katvāna mānasaṃ
                     dīpaṅkaraṃ namassitvā           āsanā vuṭṭhahiṃ tadā.
       |2.180| Dibbaṃ mānussikaṃ pupphaṃ       devā mānusakā ubho
                     samokiranti pupphehi           vuṭṭhahantassa āsanā.
       |2.181| Vedayanti ca te sotthiṃ         devā mānusakā ubho
                     mahantaṃ patthitaṃ tuyhaṃ          taṃ labhassu yathicchitaṃ.
       |2.182| Sabbītiyo vivajjantu           soko 2- rogo vivajjatu 3-
                     mā te bhavatvantarāyo        phussa khippaṃ bodhimuttamaṃ.
       |2.183| Yathā samaye sampatte         pupphanti pupphino dumā
                     tatheva tvaṃ mahāvīra              buddhañāṇena pupphasi.
       |2.184| Yathā ye keci sambuddhā      pūrayuṃ dasapāramiṃ
                     tatheva tvaṃ mahāvīra              pūraya dasapāramiṃ.
       |2.185| Yathā ye keci sambuddhā      bodhimaṇḍamhi bujjhare
                     tatheva tvaṃ mahāvīra              bujjhassu jinabodhiyaṃ.
       |2.186| Yathā ye keci sambuddhā      dhammacakkaṃ pavattayuṃ
                     tatheva tvaṃ mahāvīra              dhammacakkaṃ pavattaya.
@Footnote: 1 Ma. Yu. kampitā. 2 Yu. sabbarogo. 3 Ma. vinassatu.
       |2.187| Puṇṇamāyaṃ yathā cando      paripuṇṇo 1- virocati
                     tatheva tvaṃ puṇṇamano         viroca dasasahassiyaṃ.
       |2.188| Rāhumutto yathā suriyo        tāpena atirocati
                     tatheva lokā muñcitvā       viroca siriyā tuvaṃ.
       |2.189| Yathā yā kāci nadiyo          osaranti mahodadhiṃ
                     evaṃ sadevakā lokā            osaranti tavantike.
       |2.190| Tehi thutippasattho so         dasadhamme samādiya
                     te dhamme paripūrento          pavanaṃ pāvisī tadā.
                                       Sumedhakathā niṭṭhitā.
       |2.191| Tadā te bhojayitvāna         sasaṅghaṃ lokanāyakaṃ
                     upagañchuṃ saraṇaṃ tassa         dīpaṅkarassa satthuno.
       |2.192| Saraṇāgamane kañci            nivesesi tathāgato
                     kañci pañcasu sīlesu          sīle dasavidhe paraṃ.
       |2.193| Kassaci deti sāmaññaṃ        caturo phalamuttame
                     kassaci asame dhamme           deti so paṭisambhidā.
       |2.194| Kassaci varasamāpattiyo       aṭṭha deti narāsabho
                     tisso kassaci vijjāyo       chaḷabhiññā pavecchati.
       |2.195| Tena yogena janakāyaṃ          ovadati mahāmuni
                     tena vitthārikaṃ āsi            lokanāthassa sāsanaṃ.
@Footnote: 1 Ma. Yu. parisuddho.
       |2.196| Mahāhanūsabhakkhandho           dīpaṅkarasanāmako
                     bahū jane tārayati               parimoceti duggatiṃ.
       |2.197| Bodhaneyyajanaṃ disvā          satasahassepi yojane
                     khaṇena upagantvāna          bodheti taṃ mahāmuni.
       |2.198| Paṭhamābhisamaye buddho         koṭisatamabodhayi
                     dutiyābhisamaye nātho          navutikoṭimabodhayi.
       |2.199| Yadā ca devabhavanamhi          buddho dhammamadesayi
                     navuti koṭi sahassānaṃ          tatiyābhisamayo ahu.
       |2.200| Sannipātā tayo āsuṃ        dīpaṅkarassa satthuno
                     koṭi satasahassānaṃ            paṭhamo āsi samāgamo.
       |2.201| Puna nāradakūṭamhi              pavivekagate jine
                     khīṇāsavā vītamalā             samiṃsu satakoṭiyo.
       |2.202| Yamhi kāle mahāvīro          sudassanasiluccaye
                     navutikoṭisahassehi            pavāresi mahāmuni.
       |2.203| Ahaṃ tena samayena               jaṭilo uggatāpano
                     antalikkhamhi caraṇo          pañcābhiññāsu pāragū.
       |2.204| Dasa vīsa sahassānaṃ             dhammābhisamayo ahu
                     ekadvinnaṃ abhisamayo         gaṇanāto asaṅkhiyo.
       |2.205| Vitthārikaṃ bahujaññaṃ           iddhaṃ phītaṃ ahū tadā
                     dīpaṅkarassa bhagavato            sāsanaṃ suvisodhitaṃ.
       |2.206| Cattāri satasahassāni         chaḷabhiññā mahiddhikā
                     dīpaṅkaraṃ lokaviduṃ                parivārenti sabbadā.
       |2.207| Ye keci tena samayena          jahanti mānusambhavaṃ
                     appattamānasā sekkhā     garahitā bhavanti te.
       |2.208| Supupphitaṃ pāvacanaṃ              arahantehi tādihi
                     khīṇāsavehi vimalehi            upasobhati sabbadā.
       |2.209| Nagaraṃ rammavatī nāma            sudevo 1- nāma khattiyo
                     sumedhā nāma janikā           dīpaṅkarassa satthuno.
       |2.210| Dasavassasahassāni             agāraṃ ajjhāvasī 2- jino
                     haṃsā koñcā māyurākkhya 3- tayo pāsādamuttamā.
       |2.211| Tīṇi satasahassāni              nāriyo samalaṅkatā
                     padumā nāma sā nārī         usabhakkhandho nāma atrajo.
       |2.212| Nimitte caturo disvā          hatthiyānena nikkhami
                     anūnadasamāsāni               padhānaṃ padahī jino.
       |2.213| Padhānacāraṃ caritvāna          abujjhi mānasā muni
                     brahmunā yācito santo    dīpaṅkaro mahāmuni.
       |2.214| Vattacakko 4- mahāvīro      nandārāme 5- vasī jino
                     nisinno sirisamūlamhi          akāsi titthiyamaddanaṃ.
       |2.215| Sumaṅgalo ca tisso ca          ahesuṃ aggasāvakā
                     sāgato nāmupaṭṭhāko        dīpaṅkarassa satthuno.
@Footnote: 1 Yu. sumedho nāma. 2 Ma. Yu. ajjhā so vasi. 3 Ma. Yu. mayūrā ca.
@4 Ma. Yu. vatti cakkaṃ. ito paraṃ īdisameva. 5 Ma. Yu. sirīghare.
       |2.216| Nandā ceva sunandā ca       ahesuṃ aggasāvikā
                     bodhi tassa bhagavato            pipphalīti pavuccati.
       |2.217| Tapussa bhallikā nāma         ahesuṃ aggupaṭṭhakā
                     sirimā soṇā upaṭṭhikā     dīpaṅkarassa satthuno.
       |2.218| Asītihatthamubbedho            dīpaṅkaro mahāmuni
                     sobhati dīparukkhova              sālarājāva phullito.
       |2.219| Pabhā niddhāvatī tassa          samantā dasayojane
                     satasahassavassāni             āyu tassa mahesino.
       |2.220| Tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ
                     jotayitvāna saddhammaṃ         santāretvā mahājanaṃ.
       |2.221| Jalitvā aggikkhandhova        nibbuto so sasāvako
                     sā ca iddhi so ca yaso        tāni ca pādesu cakkaratanāni.
       |2.222| Sabbaṃ samantarahitaṃ             nanu rittā sabbasaṅkhārāti
                     dīpaṅkaro jino satthā          nandārāmamhi nibbuto.
                     Tattheva tassa jinathūpo         chattiṃsubbedhayojano.
       |2.223| Pattacīvaraṃ 1- parikkhāraṃ       paribhogañca satthuno
                     bodhimūle tadā thūpo            tiyojanasamuggato.
                                      Dīpaṅkarabuddhavaṃso paṭhamo.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 33 page 416-438. https://84000.org/tipitaka/english/roman_read.php?B=33&A=8538              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=8538              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=2&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=193              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=182              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=3893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=3893              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]