ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Pañcamo revatabuddhavaṃso
     [6] |6.1| Sumanassa aparena                revato nāma nāyako
                anupamo asadiso                  atulo uttamo jino.
       |6.2| Sopi dhammaṃ pakāsesi              brahmunā abhiyācito
                khandhadhātuvavatthānaṃ                appavattaṃ bhavābhave.
       |6.3| Tassābhisamayā tīṇi               ahesuṃ dhammadesane
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |6.4| Yadā arindamaṃ rājaṃ                vinesi revato muni
                tadā koṭisahassānaṃ              dutiyābhisamayo ahu.
       |6.5| Sattāhaṃ paṭisallānā            vuṭṭhahitvā narāsabho
                koṭisataṃ naramarūnaṃ                   vinesi uttame phale.
@Footnote: 1 Ma. Yu. asadiso. 2 Ma. atulāni.
       |6.6| Sannipātā tayo āsuṃ            revatassa mahesino
                khīṇāsavānaṃ vimalānaṃ              suvimuttāna tādinaṃ.
       |6.7| Atikantagaṇanapathā 1-           paṭhamā 2- ye samāgatā
                koṭisatasahassānaṃ                 dutiyo āsi samāgamo.
       |6.8| Yo 3- so paññāya asamo     tassa cakkānuvattako
                so tadā byādhiko 4- āsi     patto jīvitasaṃsayaṃ.
       |6.9| Tassa gilānapucchāya              ye tadā upagatā muniṃ 5-
                koṭisatasahassānaṃ 6-             tatiyo āsi samāgamo.
       |6.10| Ahaṃ tena samayena                atidevo nāma brāhmaṇo
                  upagantvā revataṃ buddhaṃ        saraṇaṃ tassa gañchahaṃ.
       |6.11| Tassa sīlaṃ samādhiñca            paññāguṇamanuttaraṃ 7-
                  thomayitvā yathāthāmaṃ 8-       uttariyaṃ adāsahaṃ.
       |6.12| Sopi maṃ buddho byākāsi      revato lokanāyako
                  aparimeyye ito kappe        ayaṃ buddho bhavissati.
       |6.13| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                  padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |6.14| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                  tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |6.15| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                  paṭiyattavaramaggena              bodhimūlamhi ehiti.
@Footnote: 1 Ma. atikkantā gaṇanapathaṃ. Yu. atikkantā gaṇanapathā. 2 Ma. paṭhamaṃ.
@3 Ma. yopi. 4 Ma. Yu. byādhito. 5 Ma. Yu. munī. 6 Ma. Yu. koṭisahassā
@arahanto. 7 Ma. ...manuttamaṃ. Yu. ...varuttamaṃ. 8 Yu. yathāthomaṃ.
       |6.16| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                  assattharukkhamūlamhi             bujjhissati mahāyaso.
       |6.17| Imassa janikā mātā           māyā nāma bhavissati
                  pitā suddhodano nāma          ayaṃ hessati gotamo.
       |6.18| Anāsavā vītarāgā              santacittā samāhitā
                  kolito upatisso ca             aggā hessanti sāvakā
                  ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |6.19| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                  anāsavā vītarāgā              santacittā samāhitā.
       |6.20| Bodhi tassa bhagavato              assatthoti pavuccati
                  citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |6.21| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                  āyu vassasataṃ tassa              gotamassa yasassino.
       |6.22| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                  āmoditā naramarū                buddhavījaṅkuro ayaṃ.
       |6.23| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                  katañjalī namassanti            dasasahassī sadevakā.
       |6.24| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                  anāgatamhi addhāne           hessāma sammukhā imaṃ.
       |6.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                  heṭṭhātitthaṃ gahetvāna        uttaranti mahānadiṃ.
       |6.26| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                  anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |6.27| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                  uttariṃ vattamadhiṭṭhāsiṃ           dasapāramipūriyā.
       |6.28| Tadāpi taṃ buddhadhammaṃ           saritvā anubrūhayiṃ
                  āharissāmi taṃ dhammaṃ           yaṃ mayhaṃ abhipatthitaṃ.
       |6.29| Nagaraṃ sudhaññakaṃ 1- nāma      vipulo nāma khattiyo
                  vipulā nāma janikā              revatassa mahesino.
       |6.30| Chabbassasahassāni 2-         agāraṃ ajjhāvasi so
                  sudassano ca 3- ratanagghi      āveḷo ca vibhūsito
                  puññakammābhinibbattā     tayo pāsādamuttamā.
       |6.31| Tettiṃsasatasahassāni 4-      nāriyo samalaṅkatā
                  sudassanā nāma nārī 5-       varuṇo nāma atrajo.
       |6.32| Nimitte caturo disvā           rathayānena nikkhami
                  anūnasattamāsāni               padhānaṃ padahī jino.
       |6.33| Brahmunā yācito santo     revato lokanāyako
                  vattacakko mahāvīro             varuṇārāme vasī 6- jino.
@Footnote: 1 Ma. sudhaññavatī. 2 Ma. cha ca vassasahassāni. Yu. chabbassasatasahassāni.
@3 Ma. casaddo natthi. 4 Ma. tettiṃsa ca sahassāni. Yu. tettiṃsasahassāni.
@5 Yu. devī. 6 Ma. sirighare. Yu. sirighaṇe.
       |6.34| Varuṇo brahmadevo ca           ahesuṃ aggasāvakā
                   sambhavo nāmupaṭṭhāko        revatassa mahesino.
       |6.35| Bhaddā ceva subhaddā ca        ahesuṃ aggasāvikā
                   sopi buddho asamasamo         nāgamūle abujjhatha.
       |6.36| Varuṇo 1- ca sarabho ca           ahesuṃ aggupaṭṭhakā
                   pālā 2- ca upapālā ca     ahesuṃ aggupaṭṭhikā.
       |6.37| Uccattanena so buddho        asītihatthamuggato
                   obhāsesi 3- disā sabbā  indaketuva uggato.
       |6.38| Tassa sarīre nibbattā          pabhāmālā anuttarā
                   divā vā yadivā rattiṃ           samantā pharati 4- yojanaṃ.
       |6.39| Saṭṭhivassasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |6.40| Dassayitvā buddhabalaṃ           amataṃ loke pakāsayi 5-
                   nibbāsi anupādāno         yathaggupādānasaṅkhayā.
       |6.41| So ca kāyo ratananibho          so ca dhammo asādiso
                   sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |6.42| Revato yasadharo buddho           nibbuto so mahāpuñño 6-
                   dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                    Revatabuddhavaṃso pañcamo.
@Footnote: 1 Ma. Yu. padumo kuñjaro ceva. 2 Ma. Yu. sirimā ceva yasavatī. 3 Ma. Yu.
@obhāseti. 4 Yu. phari. 5 Ma. Yu. pakāsayaṃ. 6 Ma. mahāpure. Yu. mahāmuni.



             The Pali Tipitaka in Roman Character Volume 33 page 453-457. https://84000.org/tipitaka/english/roman_read.php?B=33&A=9317              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=9317              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=197              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=186              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5256              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5256              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]