ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Tatiyaṃ pāṭihirasaññakattherāpadānaṃ (433)
     [23] |23.26| Padumuttaro nāma jino    āhutīnaṃ paṭiggaho
                       vasīsatasahassehi                nagaraṃ pāvisī tadā.
         |23.27| Nagaraṃ pavisantassa               upasantassa tādino
                       rathiyā 1- paccuggamanādīsu  nigghoso āsi tāvade.
         |23.28| Buddhassa ānubhāvena         avajjitaaghaṭṭitā 2-
                       sayaṃ vīṇā pavajjanti           buddhassa pavisato puraṃ.
         |23.29| Buddhaseṭṭhaṃ namassāmi        padumuttaraṃ mahāmuniṃ
                       pāṭihirañca passitvā        tattha cittaṃ pasādayiṃ.
         |23.30| Aho buddho aho dhammo      aho no satthusampadā
                       acetanāpi turiyā               sayameva pavajjare.
         |23.31| Satasahasse ito kappe       yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
         |23.32| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |23.33| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |23.34| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. ratanāni pajjotiṃsu. Yu. ratanāni panādiṃsu. 2 Ma. bherivajjumaghaṭṭitā.
@Yu. bherivajjanaghaṭṭitā.
  Itthaṃ sudaṃ āyasmā pāṭihirasaññako thero imā gāthāyo abhāsitthāti.
                       Pāṭihirasaññakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 47-48. https://84000.org/tipitaka/english/roman_read.php?B=33&A=942              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=942              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=23              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]