ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                           Navamo nāradabuddhavaṃso
     [10] |10.1| Padumassa aparena           sambuddho dipaduttamo
                    nārado nāma nāmena         asamo appaṭipuggalo.
        |10.2| So buddho cakkavattissa      jeṭṭho dayitaoraso
                    āmuttamaṇyābharaṇo 3-   uyyānaṃ upasaṅkami.
        |10.3| Tatthāsi rukkho 4- vipulo     abhirūpo brahā 5- suci
                   tamajjhapatvā nisīdi            mahāsoṇassa heṭṭhato.
        |10.4| Tattha ñāṇavaruppajji          anantaṃ vajirūpamaṃ
                   tena vicini saṅkhāre              ukkujjamavakujjataṃ 6-.
        |10.5| Tattha sabbakilesāni           asesamabhivāhayi
                   pāpuṇi kevalaṃ bodhiṃ             buddhañāṇe 7- ca cuddasa.
@Footnote: 1 Ma. Yu. sesake anusāsitvā. 2 Ma. vaddhapattaṃva. Yu. vuḍḍhaṃ pattaṃva.
@3 Ma. āmukkamālābharaṇo. Yu. āmuttamalayābharaṇo. 4 Ma. Yu. yasavipulo.
@5 Yu. brahmā. 6 Ma. Yu. ... kujjakaṃ. 7 Yu. buddhañāṇañca.
        |10.6| Pāpuṇitvāna sambodhiṃ        dhammacakkaṃ pavattayi
                   koṭisatasahassānaṃ              paṭhamābhisamayo ahu.
        |10.7| Mahādoṇaṃ nāgarājaṃ           vinayanto mahāmuni
                   pāṭiheraṃ tadākāsi            dassayanto sadevake.
        |10.8| Tadā devamanussānaṃ            tamhi dhammappakāsane
                   navutikoṭisahassāni 1-       tariṃsu sabbasaṃsayaṃ.
        |10.9| Yamhi kāle mahāvīro          ovadi sakamatrajaṃ
                   asītikoṭisahassānaṃ            tatiyābhisamayo ahu.
        |10.10| Sannipātā tayo āsuṃ      nāradassa mahesino
                     koṭisatasahassānaṃ            paṭhamo āsi samāgamo.
        |10.11| Yadā buddho buddhaguṇaṃ      sanidānaṃ pakāsayi
                      navutikoṭisahassāni         samiṃsu vimalā tadā.
        |10.12| Yadā verocano nāgo       dānaṃ dadāti satthuno
                      tadā samiṃsu jinaputtā       asītisatasahassino 2-.
        |10.13| Ahantena samayena           jaṭilo uggatāpano
                      antalikkhacaro āsiṃ          pañcābhiññāsu pāragū.
        |10.14| Tadāpāhaṃ asamasamaṃ          sasaṅghaṃ saparijanaṃ
                      annapānena tappetvā   candanenābhipūjayiṃ.
        |10.15| Sopi maṃ tadā byākāsi    nārado lokanāyako
@Footnote: 1 Yu. ... sahassānaṃ. 2 Ma. Yu. ... siyo.
                     Aparimeyye ito kappe     buddho 1- loke bhavissati.
        |10.16| Ahu kapilavhayā rammā     nikkhamitvā tathāgato
                      padhānaṃ padahitvāna          katvā dukkarakārikaṃ.
        |10.17| Ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
                      tattha pāyāsaṃ paggayha     nerañjaramupehiti.
        |10.18| Nerañjarāya tīramhi         pāyāsaṃ adi so jino
                      paṭiyatta varamaggena         bodhimūlamhi ehiti.
        |10.19| Tato padakkhiṇaṃ katvā       bodhimaṇḍaṃ anuttaraṃ
                      assattharukkhamūlamhi         bujjhissati mahāyaso.
        |10.20| Imassa janikā mātā        māyā nāma bhavissati
                      pitā suddhodano nāma      ayaṃ hessati gotamo.
        |10.21| Anāsavā vītarāgā          santacittā samāhitā
                      kolito upatisso ca         aggā hessanti sāvakā
                      ānando nāmupaṭṭhāko   upaṭṭhissatimaṃ jinaṃ.
        |10.22| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                      anāsavā vītarāgā          santacittā samāhitā.
        |10.23| Bodhi tassa bhagavato          assatthoti pavuccati
                      citto ca hatthāḷavako      aggā hessantupaṭṭhakā.
        |10.24| Nandamātā ca uttarā     aggā hessantupaṭṭhikā
                       āyu vassasataṃ tassa         gotamassa yasassino.
@Footnote: 1 Ma. Yu. ayaṃ buddho bhavissati.
        |10.25| Idaṃ sutvāna vacanaṃ           assamassa mahesino
                      āmoditā naramarū           buddhavījaṅkuro ayaṃ.
        |10.26| Ukkuṭṭhisaddā vattanti   apphoṭenti hasanti ca
                      katañjalī namassanti        dasasahassī sadevakā.
        |10.27| Yadimassa lokanāthassa      virajjhissāma sāsanaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |10.28| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                      heṭṭhā titthaṃ gahetvāna   uttaranti mahānadiṃ.
        |10.29| Evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne        hessāma sammukhā imaṃ.
        |10.30| Tassāhaṃ vacanaṃ sutvā        bhiyyo hāsetvāna mānasaṃ
                      adhiṭṭhahiṃ vattaṃ uggaṃ         dasapāramipūriyā.
        |10.31| Nagaraṃ dhaññavatī nāma        sudevo nāma khattiyo
                      anomā nāma janikā        nāradassa mahesino.
        |10.32| Navavassasahassāni           agāraṃ ajjhāvasi so
                      jito vijitābhirāmo           tayo pāsādamuttamā.
        |10.33| Ticattāri sahassāni         nāriyo samalaṅkatā
                      vijitasenā nāma sā nārī   nanduttaro nāma atrajo.
        |10.34| Nimitte caturo disvā        padasā gamanena nikkhami
                      sattāhaṃ padhānacāraṃ         acari purisuttamo 1-.
@Footnote: 1 Yu. lokanāyako.
        |10.35| Brahmunā yācito santo  nārado lokanāyako
                      vattacakko mahāvīro         dhanañjuyyānamuttame.
        |10.36| Bhaddasālo jitamitto       ahesuṃ aggasāvakā
                      vāseṭṭho nāmupaṭṭhāko   nāradassa mahesino.
        |10.37| Uttarā phaggunī ceva         ahesuṃ aggasāvikā
                      bodhi tassa bhagavato           mahāsoṇoti vuccati.
        |10.38| Uggarindo vasabho ca         ahesuṃ aggupaṭṭhakā
                      indavarī 1- ca gaṇḍī ca     ahesuṃ aggupaṭṭhikā.
        |10.39| Aṭṭhāsītiratanāni            accuggato mahāmuni
                      kañcanagghikasaṅkāso       dasasahassī virocati 2-.
        |10.40| Tassa byāmappabhākāyo 3- niddhāvati disodisaṃ
                      nirantaraṃ divā rattiṃ           yojanaṃ pharate sadā 4-.
        |10.41| Na keci tena samayena         samantā yojane janā
                      ukkā padīpe ujjalenti   buddharaṃsīhi otthatā.
        |10.42| Navutivassasahassāni         āyu vijjati tāvade
                      tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
        |10.43| Yathā uḷubhi gaganaṃ             vicittaṃ upasobhati
                      tatheva sāsanaṃ tassa           arahantehi sobhati.
        |10.44| Saṃsārasotaṃ tāraṇāya        sesake paṭipannake
@Footnote: 1 Ma. indāvarī ca vaṇḍī ca. Yu. indāvarī ca caṇḍī ca. 2 Yu. virocatha.
@3 Ma. Yu. ... kāyā. 4 Yu. disā.
                     Dhammasetuṃ daḷhaṃ katvā      nibbuto so narāsabho.
        |10.45| Sopi buddho asamasamo      tepi khīṇāsavā atulatejā
                      sabbaṃ samantarahitaṃ            nanu rittā sabbasaṅkhārāti.
        |10.46| Nārado jinavusabho             nibbuto sudassane pure
                      tatheva thūpavaro 1-             catuyojanamuggatoti.
                                   Nāradabuddhavaṃso navamo.



             The Pali Tipitaka in Roman Character Volume 33 page 471-476. https://84000.org/tipitaka/english/roman_read.php?B=33&A=9691              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=9691              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=10&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=201              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=190              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5908              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5908              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]