ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

                       Nikkhepakaṇḍaṃ
     [663]  Katame  dhammā  kusalā  tīṇi  kusalamūlāni  alobho  adoso
amoho    taṃsampayutto   vedanākkhandho   saññākkhandho   saṅkhārakkhandho
viññāṇakkhandho    taṃsamuṭṭhānaṃ    kāyakammaṃ    vacīkammaṃ   manokammaṃ   ime
dhammā   kusalā   .   katame  dhammā  akusalā  tīṇi  akusalamūlāni  lobho
doso   moho   tadekaṭṭhā   ca   kilesā  taṃsampayutto  vedanākkhandho
saññākkhandho       saṅkhārakkhandho      viññāṇakkhandho      taṃsamuṭṭhānaṃ
kāyakammaṃ   vacīkammaṃ  manokammaṃ  ime  dhammā  akusalā  .  katame  dhammā
abyākatā   kusalākusalānaṃ   dhammānaṃ   vipākā   kāmāvacarā  rūpāvacarā
arūpāvacarā   apariyāpannā  vedanākkhandho  saññākkhandho  saṅkhārakkhandho
viññāṇakkhandho   ye  ca  dhammā  kiriyā  neva  kusalā  nākusalā  na  ca
kammavipākā sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā abyākatā.
     [664]  Katame  dhammā sukhāyavedanāyasampayuttā sukhabhūmiyaṃ kāmāvacare
rūpāvacare  apariyāpanne  sukhaṃ  vedanaṃ  ṭhapetvā taṃsampayutto saññākkhandho
saṅkhārakkhandho  viññāṇakkhandho  ime  dhammā  sukhāyavedanāyasampayuttā .
Katame   dhammā   dukkhāyavedanāyasampayuttā  dukkhabhūmiyaṃ  kāmāvacare  dukkhaṃ
vedanaṃ     ṭhapetvā     taṃsampayutto    saññākkhandho    saṅkhārakkhandho
viññāṇakkhandho     ime     dhammā     dukkhāyavedanāyasampayuttā   .
Katame     dhammā     adukkhamasukhāyavedanāyasampayuttā     adukkhamasukhabhūmiyaṃ
kāmāvacare   rūpāvacare   arūpāvacare  apariyāpanne  adukkhamasukhaṃ  vedanaṃ
ṭhapetvā   taṃsampayutto   saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho
ime dhammā adukkhamasukhāyavedanāyasampayuttā.
     [665]   Katame  dhammā  vipākā  kusalākusalānaṃ  dhammānaṃ  vipākā
kāmāvacarā    rūpāvacarā   arūpāvacarā   apariyāpannā   vedanākkhandho
saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho     ime    dhammā
vipākā   .   katame   dhammā   vipākadhammadhammā   kusalākusalā   dhammā
kāmāvacarā    rūpāvacarā   arūpāvacarā   apariyāpannā   vedanākkhandho
.pe.   viññāṇakkhandho   ime   dhammā   vipākadhammadhammā   .   katame
dhammā   nevavipākanavipākadhammadhammā   ye   ca   dhammā   kiriyā   neva
kusalā   nākusalā   na   ca   kammavipākā   sabbañca  rūpaṃ  asaṅkhatā  ca
dhātu ime dhammā nevavipākanavipākadhammadhammā.
     [666]  Katame  dhammā  upādinnupādāniyā  sāsavā  kusalākusalānaṃ
dhammānaṃ      vipākā      kāmāvacarā     rūpāvacarā     arūpāvacarā
vedanākkhandho     .pe.    viññāṇakkhandho    yañca    rūpaṃ    kammassa
katattā    ime    dhammā    upādinnupādāniyā   .   katame   dhammā
anupādinnupādāniyā  sāsavā  kusalākusalā  dhammā  kāmāvacarā rūpāvacarā
arūpāvacarā   vedanākkhandho   .pe.   viññāṇakkhandho   ye  ca  dhammā
kiriyā   neva   kusalā   nākusalā   na  ca  kammavipākā  yañca  rūpaṃ .
Kammassa    katattā   ime   dhammā   anupādinnupādāniyā   .   katame
dhammā   anupādinnānupādāniyā   apariyāpannā   maggā  ca  maggaphalānica
asaṅkhatā ca dhātu ime dhammā anupādinnānupādāniyā.
     [667]   Katame   dhammā   saṅkiliṭṭhasaṅkilesikā  tīṇi  akusalamūlāni
lobho  doso  moho  tadekaṭṭhā  ca  kilesā taṃsampayutto vedanākkhandho
.pe.      viññāṇakkhandho      taṃsamuṭṭhānaṃ      kāyakammaṃ     vacīkammaṃ
manokammaṃ    ime   dhammā   saṅkiliṭṭhasaṅkilesikā   .   katame   dhammā
asaṅkiliṭṭhasaṅkilesikā    sāsavā   kusalābyākatā   dhammā   kāmāvacarā
rūpāvacarā    arūpāvacarā    rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   ime  dhammā  asaṅkiliṭṭhasaṅkilesikā .
Katame        dhammā       asaṅkiliṭṭhāsaṅkilesikā       apariyāpannā
maggā    ca   maggaphalāni   ca   asaṅkhatā   ca   dhātu   ime   dhammā
asaṅkiliṭṭhāsaṅkilesikā.
     [668]    Katame   dhammā   savitakkasavicārā   savitakkasavicārabhūmiyaṃ
kāmāvacare  rūpāvacare  apariyāpanne  vitakkavicāre ṭhapetvā taṃsampayutto
vedanākkhandho      .pe.      viññāṇakkhandho      ime      dhammā
savitakkasavicārā  .  katame dhammā avitakkavicāramattā avitakkavicāramattabhūmiyaṃ
rūpāvacare      apariyāpanne     vicāraṃ     ṭhapetvā     taṃsampayutto
vedanākkhandho  .pe.  viññāṇakkhandho  ime  dhammā avitakkavicāramattā.
Katame    dhammā    avitakkāvicārā    avitakkāvicārabhūmiyaṃ   kāmāvacare
Rūpāvacare  arūpāvacare  apariyāpanne vedanākkhandho .pe. Viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā avitakkāvicārā.
     [669]  Katame  dhammā  pītisahagatā  pītibhūmiyaṃ kāmāvacare rūpāvacare
apariyāpanne     pītiṃ     ṭhapetvā     taṃsampayutto     vedanākkhandho
.pe.   viññāṇakkhandho   ime   dhammā   pītisahagatā  .  katame  dhammā
sukhasahagatā    sukhabhūmiyaṃ    kāmāvacare   rūpāvacare   apariyāpanne   sukhaṃ
ṭhapetvā   taṃsampayutto   saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho
ime    dhammā    sukhasahagatā    .   katame   dhammā   upekkhāsahagatā
upekkhābhūmiyaṃ    kāmāvacare    rūpāvacare   arūpāvacare   apariyāpanne
upekkhaṃ     ṭhapetvā    taṃsampayutto    saññākkhandho    saṅkhārakkhandho
viññāṇakkhandho ime dhammā upekkhāsahagatā.
     [670]   Katame   dhammā   dassanenapahātabbā   tīṇi  saññojanāni
sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.
     [671]   Tattha   katamā   sakkāyadiṭṭhi   idha  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ   adassāvī   sappurisadhammassa  akovido  sappurisadhamme  avinīto
rūpaṃ    attato    samanupassati   rūpavantaṃ   vā   attānaṃ   attani   vā
rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ  attato  samanupassati  vedanāvantaṃ
vā   attānaṃ   attani   vā   vedanaṃ   vedanāya   vā  attānaṃ  saññaṃ
attato   samanupassati   saññāvantaṃ   vā   attānaṃ   attani   vā  saññaṃ
Saññāya   vā   attānaṃ   saṅkhāre   attato   samanupassati  saṅkhāravantaṃ
vā   attānaṃ  attani  vā  saṅkhāre  saṅkhāresu  vā  attānaṃ  viññāṇaṃ
attato   samanupassati   viññāṇavantaṃ   vā  attānaṃ  attani  vā  viññāṇaṃ
viññāṇasmiṃ   vā   attānaṃ   yā   evarūpā   diṭṭhi  diṭṭhigataṃ  diṭṭhigahanaṃ
diṭṭhikantāro    diṭṭhivisūkāyikaṃ    diṭṭhivipphanditaṃ    diṭṭhisaññojanaṃ   gāho
paṭiggāho    abhiniveso   parāmāso   kummaggo   micchāpatho   micchattaṃ
titthāyatanaṃ vipariyesaggāho ayaṃ vuccati sakkāyadiṭṭhi.
     [672]  Tattha  katamā  vicikicchā  satthari  kaṅkhati  vicikicchati  dhamme
kaṅkhati   vicikicchati   saṅghe  kaṅkhati  vicikicchati  sikkhāya  kaṅkhati  vicikicchati
pubbante  kaṅkhati  vicikicchati  aparante  kaṅkhati  vicikicchati  pubbantāparante
kaṅkhati       vicikicchati      idappaccayatāpaṭiccasamuppannesu      dhammesu
kaṅkhati   vicikicchati  yā  evarūpā  kaṅkhā  kaṅkhāyanā  kaṅkhāyitattaṃ  vimati
vicikicchā   dveḷhakaṃ   dvedhāpatho   saṃsayo   anekaṃsagāho   āsappanā
parisappanā    apariyogāhanā    thambhitattaṃ   cittassa   manovilekho   ayaṃ
vuccati vicikicchā.
     [673]    Tattha    katamo    sīlabbataparāmāso   ito   bahiddhā
samaṇabrāhmaṇānaṃ   sīlena   suddhi   vatena  suddhi  sīlabbatena  suddhīti  yā
evarūpā    diṭṭhi    diṭṭhigataṃ   diṭṭhigahanaṃ   diṭṭhikantāro   diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ   diṭṭhisaññojanaṃ   gāho  paṭiggāho  abhiniveso  parāmāso
kummaggo     micchāpatho     micchattaṃ     titthāyatanaṃ    vipariyesaggāho
Ayaṃ vuccati sīlabbataparāmāso.
     [674]  Imāni  tīṇi  saññojanāni tadekaṭṭhā ca kilesā taṃsampayutto
vedanākkhandho        .pe.        viññāṇakkhandho        taṃsamuṭṭhānaṃ
kāyakammaṃ   vacīkammaṃ   manokammaṃ   ime   dhammā   dassanenapahātabbā .
Katame   dhammā   bhāvanāyapahātabbā   avaseso   lobho  doso  moho
tadekaṭṭhā  ca  kilesā  taṃsampayutto  vedanākkhandho .pe. Viññāṇakkhandho
taṃsamuṭṭhānaṃ     kāyakammaṃ     vacīkammaṃ     manokammaṃ     ime    dhammā
bhāvanāyapahātabbā   .   katame  dhammā  nevadassanenanabhāvanāyapahātabbā
kusalābyākatā     dhammā     kāmāvacarā    rūpāvacarā    arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nevadassanenanabhāvanāyapahātabbā.
     [675]  Katame  dhammā  dassanenapahātabbahetukā  tīṇi  saññojanāni
sakkāyadiṭṭhi     vicikicchā    sīlabbataparāmāso    .    tattha    katamā
sakkāyadiṭṭhi  .pe.  ayaṃ  vuccati  sakkāyadiṭṭhi  .  tattha  katamā vicikicchā
.pe. Ayaṃ vuccati vicikicchā.
     {675.1}   Tattha   katamo  sīlabbataparāmāso  .pe.  ayaṃ  vuccati
sīlabbataparāmāso   .  imāni  tīṇi  saññojanāni  tadekaṭṭhā  ca  kilesā
taṃsampayutto    vedanākkhandho    .pe.    viññāṇakkhandho    taṃsamuṭṭhānaṃ
kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā dassanenapahātabbahetukā.
     {675.2}     Tīṇi     saññojanāni     sakkāyadiṭṭhi    vicikicchā
Sīlabbataparāmāso    ime    dhammā    dassanenapahātabbā    tadekaṭṭho
lobho   doso   moho  ime  dhammā  dassanenapahātabbahetū  tadekaṭṭhā
ca    kilesā    taṃsampayutto   vedanākkhandho   .pe.   viññāṇakkhandho
taṃsamuṭṭhānaṃ     kāyakammaṃ     vacīkammaṃ     manokammaṃ     ime    dhammā
dassanenapahātabbahetukā.
     {675.3}   Katame   dhammā   bhāvanāyapahātabbahetukā   avaseso
lobho   doso   moho  ime  dhammā  bhāvanāyapahātabbahetū  tadekaṭṭhā
ca    kilesā    taṃsampayutto   vedanākkhandho   .pe.   viññāṇakkhandho
taṃsamuṭṭhānaṃ     kāyakammaṃ     vacīkammaṃ     manokammaṃ     ime    dhammā
bhāvanāyapahātabbahetukā.
     {675.4}   Katame   dhammā  nevadassanenanabhāvanāyapahātabbahetukā
te  dhamme  ṭhapetvā  avasesā  kusalākusalābyākatā  dhammā kāmāvacarā
rūpāvacarā   arūpāvacarā   apariyāpannā   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho  sabbañca  rūpaṃ  asaṅkhatā  ca  dhātu  ime
dhammā nevadassanenanabhāvanāyapahātabbahetukā.
     [676]   Katame   dhammā   ācayagāmino   sāsavā   kusalākusalā
dhammā   kāmāvacarā   rūpāvacarā   arūpāvacarā   vedanākkhandho  .pe.
Viññāṇakkhandho    ime    dhammā   ācayagāmino   .   katame   dhammā
apacayagāmino    cattāro    maggā    apariyāpannā    ime    dhammā
apacayagāmino    .    katame    dhammā    nevācayagāminonāpacayagāmino
kusalākusalānaṃ   dhammānaṃ   vipākā   kāmāvacarā  rūpāvacarā  arūpāvacarā
Apariyāpannā    vedanākkhandho    .pe.    viññāṇakkhandho    ye   ca
dhammā   kiriyā   neva   kusalā  nākusalā  na  ca  kammavipākā  sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nevācayagāminonāpacayagāmino.
     [677]   Katame  dhammā  sekkhā  cattāro  maggā  apariyāpannā
heṭṭhimāni    ca    tīṇi   sāmaññaphalāni   ime   dhammā   sekkhā  .
Katame    dhammā    asekkhā    upariṭṭhimaṃ   arahattaphalaṃ   ime   dhammā
asekkhā    .   katame   dhammā   nevasekkhānāsekkhā   te   dhamme
ṭhapetvā  avasesā  kusalākusalābyākatā  dhammā  kāmāvacarā  rūpāvacarā
arūpāvacarā    vedanākkhandho   .pe.   viññāṇakkhandho   sabbañca   rūpaṃ
asaṅkhatā ca dhātu ime dhammā nevasekkhānāsekkhā.
     [678]   Katame   dhammā  parittā  sabbeva  kāmāvacarā  kusalā-
kusalābyākatā    dhammā   rūpakkhandho   .pe.   viññāṇakkhandho   ime
dhammā   parittā   .  katame  dhammā  mahaggatā  rūpāvacarā  arūpāvacarā
kusalābyākatā     dhammā    vedanākkhandho    .pe.    viññāṇakkhandho
ime   dhammā   mahaggatā   .  katame  dhammā  appamāṇā  apariyāpannā
maggā    ca   maggaphalāni   ca   asaṅkhatā   ca   dhātu   ime   dhammā
appamāṇā.
     [679]   Katame  dhammā  parittārammaṇā  paritte  dhamme  ārabbha
ye   uppajjanti  cittacetasikā  dhammā  ime  dhammā  parittārammaṇā .
Katame    dhammā   mahaggatārammaṇā   mahaggate   dhamme   ārabbha   ye
Uppajjanti   cittacetasikā   dhammā   ime   dhammā  mahaggatārammaṇā .
Katame   dhammā   appamāṇārammaṇā   appamāṇe   dhamme   ārabbha  ye
uppajjanti cittacetasikā dhammā ime dhammā appamāṇārammaṇā.
     [680]   Katame   dhammā  hīnā  tīṇi  akusalamūlāni  lobho  doso
moho   tadekaṭṭhā   ca   kilesā   taṃsampayutto  vedanākkhandho  .pe.
Viññāṇakkhandho    taṃsamuṭṭhānaṃ    kāyakammaṃ    vacīkammaṃ   manokammaṃ   ime
dhammā   hīnā   .   katame   dhammā   majjhimā  sāsavā  kusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho   ime   dhammā   majjhimā   .   katame   dhammā  paṇītā
apariyāpannā   maggā   ca   maggaphalāni   ca  asaṅkhatā  ca  dhātu  ime
dhammā paṇītā.
     [681]  Katame  dhammā  micchattaniyatā  pañca  kammāni ānantarikāni
yā   ca   micchādiṭṭhi   niyatā   ime  dhammā  micchattaniyatā  .  katame
dhammā   sammattaniyatā   cattāro   maggā   apariyāpannā  ime  dhammā
sammattaniyatā  .  katame  dhammā  aniyatā  te  dhamme ṭhapetvā avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā aniyatā.
     [682]   Katame   dhammā   maggārammaṇā  ariyamaggaṃ  ārabbha  ye
uppajjanti   cittacetasikā   dhammā   ime   dhammā   maggārammaṇā  .
Katame   dhammā   maggahetukā   ariyamaggasamaṅgissa   maggaṅgāni  ṭhapetvā
taṃsampayutto    vedanākkhandho   .pe.   viññāṇakkhandho   ime   dhammā
maggahetukā   .   ariyamaggasamaṅgissa   sammādiṭṭhi   maggo   ceva  hetu
ca    sammādiṭṭhiṃ    ṭhapetvā    taṃsampayutto    vedanākkhandho   .pe.
Viññāṇakkhandho    ime    dhammā   maggahetukā   .   ariyamaggasamaṅgissa
alobho    adoso   amoho   ime   dhammā   maggahetū   taṃsampayutto
vedanākkhandho   .pe.   viññāṇakkhandho   ime  dhammā  maggahetukā .
Katame    dhammā    maggādhipatino    ariyamaggaṃ   adhipatiṃ   karitvā   ye
uppajjanti   cittacetasikā   dhammā   ime   dhammā   maggādhipatino  .
Ariyamaggasamaṅgissa   vīmaṃsādhipateyyaṃ   maggaṃ   bhāvayantassa  vīmaṃsaṃ  ṭhapetvā
taṃsampayutto    vedanākkhandho   .pe.   viññāṇakkhandho   ime   dhammā
maggādhipatino.
     [683]   Katame   dhammā   uppannā   ye  dhammā  jātā  bhūtā
sañjātā    nibbattā   abhinibbattā   pātubhūtā   uppannā   samuppannā
uṭṭhitā     samuṭṭhitā    uppannā    uppannaṃsena    saṅgahitā    rūpā
vedanā   saññā   saṅkhārā   viññāṇaṃ   ime   dhammā   uppannā  .
Katame   dhammā   anuppannā   ye   dhammā  ajātā  abhūtā  asañjātā
anibbattā     anabhinibbattā    apātubhūtā    anuppannā    asamuppannā
anuṭṭhitā    asamuṭṭhitā    anuppannā   anuppannaṃsena   saṅgahitā   rūpā
vedanā   saññā   saṅkhārā   viññāṇaṃ   ime   dhammā   anuppannā .
Katame   dhammā  uppādino  kusalākusalānaṃ  dhammānaṃ  avipakkavipākānaṃ  1-
vipākā     kāmāvacarā     rūpāvacarā    arūpāvacarā    apariyāpannā
vedanākkhandho   .pe.   viññāṇakkhandho   yañca   rūpaṃ  kammassa  katattā
uppajjissati ime dhammā uppādino.
     [684]   Katame   dhammā   atītā   ye  dhammā  atītā  niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā    atītaṃsena    saṅgahitā    rūpā   vedanā   saññā   saṅkhārā
viññāṇaṃ   ime   dhammā   atītā   .   katame   dhammā  anāgatā  ye
dhammā    ajātā    abhūtā    asañjātā    anibbattā   anabhinibbattā
apātubhūtā     anuppannā     asamuppannā     anuṭṭhitā     asamuṭṭhitā
anāgatā   anāgataṃsena   saṅgahitā   rūpā   vedanā   saññā  saṅkhārā
viññāṇaṃ   ime   dhammā   anāgatā   .   katame   dhammā  paccuppannā
ye    dhammā    jātā    bhūtā    sañjātā   nibbattā   abhinibbattā
pātubhūtā    uppannā    samuppannā   uṭṭhitā   samuṭṭhitā   paccuppannā
paccuppannaṃsena   saṅgahitā   rūpā   vedanā   saññā  saṅkhārā  viññāṇaṃ
ime dhammā paccuppannā.
     [685]   Katame   dhammā   atītārammaṇā  atīte  dhamme  ārabbha
ye   uppajjanti   cittacetasikā  dhammā  ime  dhammā  atītārammaṇā .
Katame    dhammā   anāgatārammaṇā   anāgate   dhamme   ārabbha   ye
@Footnote: 1 yuropiyamrammapotthakesu ayaṃ pāṭho na dissati.
Uppajjanti   cittacetasikā   dhammā   ime   dhammā  anāgatārammaṇā .
Katame   dhammā   paccuppannārammaṇā   paccuppanne  dhamme  ārabbha  ye
uppajjanti cittacetasikā dhammā ime dhammā paccuppannārammaṇā.
     [686]  Katame  dhammā  ajjhattā  ye  dhammā  tesaṃ tesaṃ sattānaṃ
ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā   upādinnā   rūpā  vedanā
saññā    saṅkhārā   viññāṇaṃ   ime   dhammā   ajjhattā   .   katame
dhammā   bahiddhā   ye   dhammā   tesaṃ   tesaṃ  parasattānaṃ  parapuggalānaṃ
ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā   upādinnā   rūpā  vedanā
saññā    saṅkhārā    viññāṇaṃ   ime   dhammā   bahiddhā   .   katame
dhammā ajjhattabahiddhā tadubhayaṃ ime dhammā ajjhattabahiddhā.
     [687]    Katame   dhammā   ajjhattārammaṇā   ajjhatte   dhamme
ārabbha    ye    uppajjanti    cittacetasikā   dhammā   ime   dhammā
ajjhattārammaṇā    .    katame    dhammā    bahiddhārammaṇā    bahiddhā
dhamme    ārabbha    ye    uppajjanti   cittacetasikā   dhammā   ime
dhammā    bahiddhārammaṇā    .   katame   dhammā   ajjhattabahiddhārammaṇā
ajjhattabahiddhā   dhamme   ārabbha  ye  uppajjanti  cittacetasikā  dhammā
ime dhammā ajjhattabahiddhārammaṇā.
     [688]    Katame   dhammā   sanidassanasappaṭighā   rūpāyatanaṃ   ime
dhammā    sanidassanasappaṭighā    .    katame   dhammā   anidassanasappaṭighā
cakkhāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ  kāyāyatanaṃ  saddāyatanaṃ
Gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ime  dhammā  anidassanasappaṭighā .
Katame         dhammā        anidassanāppaṭighā        vedanākkhandho
saññākkhandho      saṅkhārakkhandho     viññāṇakkhandho     yañca     rūpaṃ
anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ   asaṅkhatā   ca   dhātu  ime
dhammā anidassanāppaṭighā.
                         Tikaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 34 page 259-271. https://84000.org/tipitaka/english/roman_read.php?B=34&A=5204              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=34&A=5204              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=663&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=663              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10016              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10016              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]