ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [689]   Katame  dhammā  hetū  tayo  kusalahetū  tayo  akusalahetū
tayo  abyākatahetū  vā  kāmāvacarahetū cha rūpāvacarahetū cha arūpāvacarahetū
cha apariyāpannahetū.
     [690]  Tattha  katame  tayo  kusalahetū  alobho adoso amoho.
Tattha   katamo   alobho  yo  alobho  alubbhanā  alubbhitattaṃ  asārāgo
asārajjanā   asārajjitattaṃ   anabhijjhā   alobho   kusalamūlaṃ  ayaṃ  vuccati
alobho   .   tattha   katamo  adoso  yo  adoso  adūsanā  adūsitattaṃ
metti   mettāyanā   mettāyitattaṃ  anuddā  anuddāyanā  anuddāyitattaṃ
hitesitā    anukampā    abyāpādo   abyāpajjo   adoso   kusalamūlaṃ
ayaṃ   vuccati   adoso   .   tattha   katamo   amoho   dukkhe   ñāṇaṃ
dukkhasamudaye   ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā  paṭipadāya
ñāṇaṃ    pubbante    ñāṇaṃ   aparante   ñāṇaṃ   pubbantāparante   ñāṇaṃ
idappaccayatāpaṭiccasamuppannesu     dhammesu     ñāṇaṃ    yā    evarūpā
Paññā     pajānanā     vicayo    pavicayo    dhammavicayo    sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    ayaṃ    vuccati    amoho   .
Ime tayo kusalahetū.
     [691]  Tattha  katame  tayo  akusalahetū  lobho  doso  moho.
Tattha   katamo   lobho   yo   rāgo   sārāgo   anunayo   anurodho
nandī    nandīrāgo   cittassa   sārāgo   icchā   mucchā   ajjhosānaṃ
gedho   paligedho   saṅgo   paṅko   ejā   māyā   janikā  sañjananī
sibbinī   jālinī   saritā   visattikā   suttaṃ   visaṭā   āyūhanī   dutiyā
paṇidhi   bhavanetti   vanaṃ   vanatho   santhavo   sineho  apekkhā  paṭibandhu
āsā   āsiṃsanā   āsiṃsitattaṃ   rūpāsā   saddāsā  gandhāsā  rasāsā
phoṭṭhabbāsā   lābhāsā   dhanāsā  puttāsā  jīvitāsā  jappā  pajappā
abhijappā    jappā    jappanā    jappitattaṃ    loluppaṃ    loluppāyanā
loluppāyitattaṃ    puñcikatā    sādhukamyatā    adhammarāgo    visamalobho
nikanti     nikāmanā     patthanā    pihanā    sampatthanā    kāmataṇhā
bhavataṇhā      vibhavataṇhā     rūpataṇhā     arūpataṇhā     nirodhataṇhā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
Dhammataṇhā    ogho    yogo    gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ
chādanaṃ    bandhanaṃ   upakkileso   anusayo   pariyuṭṭhānaṃ   latā   vevicchaṃ
dukkhamūlaṃ   dukkhanidānaṃ   dukkhappabhavo   mārapāso   mārabalisaṃ   māravisayo
taṇhānadī     taṇhājālaṃ     taṇhāgaddulaṃ     taṇhāsamuddo     abhijjhā
lobho akusalamūlaṃ ayaṃ vuccati lobho.
     {691.1}  Tattha  katamo  doso  anatthaṃ me acarīti āghāto jāyati
anatthaṃ   me  caratīti  āghāto  jāyati  anatthaṃ  me  carissatīti  āghāto
jāyati  piyassa  me  manāpassa  anatthaṃ  acari  .pe.  anatthaṃ  carati .pe.
Anatthaṃ   carissatīti   āghāto   jāyati  appiyassa  me  amanāpassa  atthaṃ
acari  .pe.  atthaṃ  carati  .pe. Atthaṃ carissatīti āghāto jāyati aṭṭhāne
vā  pana  āghāto  jāyati  yo  evarūpo  cittassa  āghāto  paṭighāto
paṭighaṃ     paṭivirodho     kopo     pakopo     sampakopo     doso
padoso    sampadoso    cittassa    byāpatti    manopadoso    kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa ayaṃ vuccati doso.
     {691.2}   Tattha   katamo   moho  dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe    aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ       pubbante       aññāṇaṃ       aparante       aññāṇaṃ
pubbantāparante         aññāṇaṃ         idappaccayatāpaṭiccasamuppannesu
dhammesu      aññāṇaṃ      yaṃ      evarūpaṃ      aññāṇaṃ     adassanaṃ
Anabhisamayo     ananubodho     asambodho    appaṭivedho    asaṅgāhanā
apariyogāhanā     asamapekkhanā     appaccavekkhaṇā     appaccakkhakammaṃ
dummejjhaṃ   bālyaṃ   asampajaññaṃ   moho   pamoho   sammoho   avijjā
avijjogho   avijjāyogo   avijjānusayo  avijjāpariyuṭṭhānaṃ  avijjālaṅgī
moho akusalamūlaṃ ayaṃ vuccati moho. Ime tayo akusalahetū.
     [692]  Tattha  katame  tayo  abyākatahetū  kusalānaṃ  vā  dhammānaṃ
vipākato   kiriyābyākatesu   vā   dhammesu   alobho  adoso  amoho
ime tayo abyākatahetū.
     [693]  Tattha  katame  nava  kāmāvacarahetū  tayo  kusalahetū  tayo
akusalahetū   tayo   abyākatahetū   ime  nava  kāmāvacarahetū  .  tattha
katame   cha   rūpāvacarahetū   tayo  kusalahetū  tayo  abyākatahetū  ime
cha   rūpāvacarahetū  .  tattha  katame  cha  arūpāvacarahetū  tayo  kusalahetū
tayo abyākatahetū ime cha arūpāvacarahetū.
     [694]  Tattha  katame  cha  apariyāpannahetū  tayo  kusalahetū  tayo
abyākatahetū   ime   cha   apariyāpannahetū   .   tattha   katame  tayo
kusalahetū   alobho   adoso   amoho  .  tattha  katamo  alobho  yo
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā   alobho   kusalamūlaṃ   ayaṃ   vuccati  alobho  .  tattha  katamo
adoso    yo    adoso   adūsanā   adūsitattaṃ   .pe.   abyāpādo
abyāpajjo   adoso   kulasamūlaṃ  ayaṃ  vuccati  adoso  .  tattha  katamo
Amoho    dukkhe    ñāṇaṃ    dukkhasamudaye   ñāṇaṃ   dukkhanirodhe   ñāṇaṃ
dukkhanirodhagāminiyā    paṭipadāya    ñāṇaṃ    pubbante   ñāṇaṃ   aparante
ñāṇaṃ      pubbantāparante      ñāṇaṃ     idappaccayatāpaṭiccasamuppannesu
dhammesu   ñāṇaṃ   yā   evarūpā   paññā   pajānanā   vicayo  pavicayo
dhammavicayo     sallakkhaṇā     upalakkhaṇā     paccupalakkhaṇā     paṇḍiccaṃ
kosallaṃ    nepuññaṃ    vebhabyā    cintā    upaparikkhā   bhūrī   medhā
pariṇāyikā    vipassanā    sampajaññaṃ    patodo    paññā    paññindriyaṃ
paññābalaṃ   paññāsatthaṃ   paññāpāsādo   paññāāloko   paññāobhāso
paññāpajjoto         paññāratanaṃ         amoho        dhammavicayo
sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati   amoho   .   ime   tayo  kusalahetū  .  tattha  katame  tayo
abyākatahetū   kusalānaṃ   dhammānaṃ   vipākato  alobho  adoso  amoho
ime tayo abyākatahetū. Ime cha apariyāpannahetū.
                    Ime dhammā hetū.
     [695]   Katame  dhammā  nahetū  te  dhamme  ṭhapetvā  avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nahetū.
     [696]   Katame   dhammā   sahetukā  tehi  dhammehi  ye  dhammā
sahetukā    vedanākkhandho    .pe.    viññāṇakkhandho   ime   dhammā
Sahetukā   .   katame   dhammā   ahetukā  tehi  dhammehi  ye  dhammā
ahetukā    vedanākkhandho    .pe.    viññāṇakkhandho   sabbañca   rūpaṃ
asaṅkhatā ca dhātu ime dhammā ahetukā.
     [697]  Katame  dhammā  hetusampayuttā  tehi  dhammehi  ye dhammā
sampayuttā    vedanākkhandho    .pe.   viññāṇakkhandho   ime   dhammā
hetusampayuttā   .   katame  dhammā  hetuvippayuttā  tehi  dhammehi  ye
dhammā   vippayuttā   vedanākkhandho   .pe.   viññāṇakkhandho   sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā hetuvippayuttā.
     [698]   Katame   dhammā   hetūcevasahetukāca   lobho   mohena
hetucevasahetukoca       moho       lobhena      hetucevasahetukoca
doso    mohena    hetucevasahetukoca   moho   dosena   hetuceva-
sahetukoca    alobho    adoso   amoho   te   aññamaññaṃ   hetū-
cevasahetukāca    ime    dhammā    hetūcevasahetukāca    .   katame
dhammā   sahetukācevanacahetū   tehi   dhammehi   ye   dhammā  sahetukā
te   dhamme   ṭhapetvā   vedanākkhandho   .pe.  viññāṇakkhandho  ime
dhammā sahetukācevanacahetū.
     [699]    Katame    dhammā    hetūcevahetusampayuttāca    lobho
mohena     hetucevahetusampayuttoca    moho    lobhena    hetuceva-
hetusampayuttoca      doso      mohena     hetucevahetusampayuttoca
moho     dosena     hetucevahetusampayuttoca     alobho    adoso
Amoho      te      aññamaññaṃ     hetūcevahetusampayuttāca     ime
dhammā   hetūcevahetusampayuttāca   .   katame   dhammā  hetusampayuttā-
cevanacahetū   tehi   dhammehi   ye   dhammā   sampayuttā  te  dhamme
ṭhapetvā    vedanākkhandho    .pe.    viññāṇakkhandho   ime   dhammā
hetusampayuttācevanacahetū.
     [700]  Katame  dhammā  nahetū  sahetukā  tehi dhammehi ye dhammā
nahetū    sahetukā    vedanākkhandho    .pe.   viññāṇakkhandho   ime
dhammā   nahetū   sahetukā   .  katame  dhammā  nahetū  ahetukā  tehi
dhammehi    ye    dhammā   nahetū   ahetukā   vedanākkhandho   .pe.
Viññāṇakkhandho   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu   ime   dhammā
nahetū ahetukā.
                       ---------
     [701]   Katame   dhammā   sappaccayā   pañcakkhandhā   rūpakkhandho
vedanākkhandho    saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   ime
dhammā   sappaccayā   .   katame   dhammā   appaccayā  asaṅkhatā  dhātu
ime dhammā appaccayā.
     [702]   Katame   dhammā  saṅkhatā  yeva  te  dhammā  sappaccayā
teva   te   dhammā   saṅkhatā  .  katame  dhammā  asaṅkhatā  yo  eva
so dhammo appaccayo so eva so dhammo asaṅkhato.
     [703]   Katame   dhammā   sanidassanā   rūpāyatanaṃ   ime  dhammā
Sanidassanā    .    katame    dhammā   anidassanā   cakkhāyatanaṃ   .pe.
Phoṭṭhabbāyatanaṃ     vedanākkhandho     .pe.    viññāṇakkhandho    yañca
rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ   asaṅkhatā   ca   dhātu
ime dhammā anidassanā.
     [704]  Katame  dhammā  sappaṭighā  cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
ime     dhammā     sappaṭighā     .    katame    dhammā    appaṭighā
vedanākkhandho   .pe.   viññāṇakkhandho   yañca  rūpaṃ  anidassanaṃ  appaṭighaṃ
dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu ime dhammā appaṭighā.
     [705]  Katame  dhammā  rūpino  cattāro  ca  mahābhūtā  catunnaṃ ca
mahābhūtānaṃ   upādāya   rūpaṃ   ime   dhammā  rūpino  .  katame  dhammā
arūpino    vedanākkhandho    .pe.    viññāṇakkhandho    asaṅkhatā   ca
dhātu ime dhammā arūpino.
     [706]   Katame   dhammā   lokiyā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho   ime   dhammā   lokiyā  .  katame  dhammā  lokuttarā
apariyāpannā   maggā   ca   maggaphalāni   ca  asaṅkhatā  ca  dhātu  ime
dhammā lokuttarā.
     [707]   Katame   dhammā  kenaciviññeyyā  kenacinaviññeyyā  ye
te   dhammā   cakkhuviññeyyā  na  te  dhammā  sotaviññeyyā  ye  vā
pana   te   dhammā  sotaviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
Te   dhammā   cakkhuviññeyyā   na   te   dhammā   ghānaviññeyyā  ye
vā   pana   te  dhammā  ghānaviññeyyā  na  te  dhammā  cakkhuviññeyyā
ye   te  dhammā  cakkhuviññeyyā  na  te  dhammā  jivhāviññeyyā  ye
vā   pana  te  dhammā  jivhāviññeyyā  na  te  dhammā  cakkhuviññeyyā
ye   te   dhammā  cakkhuviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā pana te dhammā kāyaviññeyyā na te dhammā cakkhuviññeyyā
     {707.1} ye te dhammā sotaviññeyyā na te dhammā ghānaviññeyyā
ye  vā  pana  te  dhammā  ghānaviññeyyā  na  te dhammā sotaviññeyyā
ye   te  dhammā  sotaviññeyyā  na  te  dhammā  jivhāviññeyyā  ye
vā   pana  te  dhammā  jivhāviññeyyā  na  te  dhammā  sotaviññeyyā
ye   te   dhammā  sotaviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā   pana   te  dhammā  kāyaviññeyyā  na  te  dhammā  sotaviññeyyā
ye   te   dhammā  sotaviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
vā pana te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā
     {707.2} ye te dhammā ghānaviññeyyā na te dhammā jivhāviññeyyā
ye  vā  pana  te  dhammā  jivhāviññeyyā  na te dhammā ghānaviññeyyā
ye   te   dhammā  ghānaviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā   pana   te  dhammā  kāyaviññeyyā  na  te  dhammā  ghānaviññeyyā
ye   te   dhammā  ghānaviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
vā pana te dhammā cakkhuviññeyyā na te dhammā ghānaviññeyyā
     {707.3} Ye te dhammā ghānaviññeyyā na te dhammā sotaviññeyyā
ye  vā  pana  te  dhammā  sotaviññeyyā  na  te dhammā ghānaviññeyyā
ye   te  dhammā  jivhāviññeyyā  na  te  dhammā  kāyaviññeyyā  ye
vā   pana  te  dhammā  kāyaviññeyyā  na  te  dhammā  jivhāviññeyyā
ye   te  dhammā  jivhāviññeyyā  na  te  dhammā  cakkhuviññeyyā  ye
vā   pana  te  dhammā  cakkhuviññeyyā  na  te  dhammā  jivhāviññeyyā
ye   te  dhammā  jivhāviññeyyā  na  te  dhammā  sotaviññeyyā  ye
vā   pana  te  dhammā  sotaviññeyyā  na  te  dhammā  jivhāviññeyyā
ye te dhammā jivhāviññeyyā na te dhammā ghānaviññeyyā
     {707.4}  ye  vā  pana  te  dhammā ghānaviññeyyā na te dhammā
jivhāviññeyyā   ye   te   dhammā   kāyaviññeyyā   na  te  dhammā
cakkhuviññeyyā  ye  vā  pana  te  dhammā  cakkhuviññeyyā  na te dhammā
kāyaviññeyyā   ye   te   dhammā   kāyaviññeyyā   na   te  dhammā
sotaviññeyyā  ye  vā  pana  te  dhammā  sotaviññeyyā  na te dhammā
kāyaviññeyyā   ye   te   dhammā   kāyaviññeyyā   na   te  dhammā
ghānaviññeyyā  ye  vā  pana  te  dhammā  ghānaviññeyyā  na te dhammā
kāyaviññeyyā   ye   te   dhammā   kāyaviññeyyā   na   te  dhammā
jivhāviññeyyā  ye  vā  pana  te  dhammā jivhāviññeyyā na te dhammā
kāyaviññeyyā ime dhammā kenaciviññeyyā kenacinaviññeyyā.



             The Pali Tipitaka in Roman Character Volume 34 page 271-280. https://84000.org/tipitaka/english/roman_read.php?B=34&A=5450              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=34&A=5450              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=689&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=689              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10453              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10453              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]