ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [791]  Katame  dhammā  kilesā  dasa  kilesavatthūni  lobho  doso
moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ.
     [792]   Tattha   katamo   lobho  yo  rāgo  sārāgo  anunayo
anurodho    nandī    nandīrāgo   cittassa   sārāgo   icchā   mucchā
ajjhosānaṃ   gedho   paligedho   saṅgo   paṅko  ejā  māyā  janikā
sañjananī   sibbinī   jālinī   saritā   visattikā   suttaṃ   visaṭā  āyūhanī
dutiyā   paṇidhi   bhavanetti   vanaṃ   vanatho   santhavo   sineho  apekkhā
paṭibandhu   āsā   āsiṃsanā   āsiṃsitattaṃ   rūpāsā  saddāsā  gandhāsā
rasāsā   phoṭṭhabbāsā   lābhāsā  dhanāsā  puttāsā  jīvitāsā  jappā
pajappā   abhijappā   jappā   jappanā  jappitattaṃ  loluppaṃ  loluppāyanā
loluppāyitattaṃ    puñcikatā    sādhukamyatā    adhammarāgo    visamalobho
nikanti     nikāmanā     patthanā    pihanā    sampatthanā    kāmataṇhā
bhavataṇhā      vibhavataṇhā     rūpataṇhā     arūpataṇhā     nirodhataṇhā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā    ogho    yogo    gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ
Chādanaṃ    bandhanaṃ   upakkileso   anusayo   pariyuṭṭhānaṃ   latā   vevicchaṃ
dukkhamūlaṃ   dukkhanidānaṃ   dukkhappabhavo   mārapāso   mārabalisaṃ   māravisayo
taṇhānadī     taṇhājālaṃ     taṇhāgaddulaṃ     taṇhāsamuddo     abhijjhā
lobho akusalamūlaṃ ayaṃ vuccati lobho.
     [793]   Tattha   katamo   doso   anatthaṃ  me  acarīti  āghāto
jāyati   anatthaṃ   me   caratīti  āghāto  jāyati  anatthaṃ  me  carissatīti
āghāto    jāyati   piyassa   me   manāpassa   anatthaṃ   acari   .pe.
Anatthaṃ   carati   .pe.   anatthaṃ   carissatīti  āghāto  jāyati  appiyassa
me   amanāpassa   atthaṃ   acari   .pe.   atthaṃ   carati   .pe.  atthaṃ
carissatīti   āghāto   jāyati   aṭṭhāne   vā   pana  āghāto  jāyati
yo   evarūpo   cittassa  āghāto  paṭighāto  paṭighaṃ  paṭivirodho  kopo
pakopo     sampakopo     doso    padoso    sampadoso    cittassa
byāpatti     manopadoso     kodho    kujjhanā    kujjhitattaṃ    doso
dūsanā    dūsitattaṃ    byāpatti    byāpajjanā   byāpajjitattaṃ   virodho
paṭivirodho     caṇḍikkaṃ     asuropo    anattamanatā    cittassa    ayaṃ
vuccati doso.
     [794]   Tattha   katamo   moho   dukkhe   aññāṇaṃ  dukkhasamudaye
aññāṇaṃ   dukkhanirodhe   aññāṇaṃ   dukkhanirodhagāminiyā  paṭipadāya  aññāṇaṃ
pubbante      aññāṇaṃ      aparante     aññāṇaṃ     pubbantāparante
aññāṇaṃ     idappaccayatāpaṭiccasamuppannesu     dhammesu    aññāṇaṃ    yaṃ
Evarūpaṃ    aññāṇaṃ    adassanaṃ    anabhisamayo    ananubodho   asambodho
appaṭivedho   asaṅgāhanā  apariyogāhanā  asamapekkhanā  appaccavekkhaṇā
appaccakkhakammaṃ          dummejjhaṃ         bālyaṃ         asampajaññaṃ
moho  pamoho  sammoho  avijjā  avijjogho avijjāyogo avijjānusayo
avijjāpariyuṭṭhānaṃ      avijjālaṅgī      moho      akusalamūlaṃ     ayaṃ
vuccati moho.
     [795]  Tattha  katamo  māno  seyyohamasmīti  māno sadisohamasmīti
māno      hīnohamasmīti      māno     yo     evarūpo     māno
maññanā     maññitattaṃ     uṇṇati     uṇṇāmo    dhajo    sampaggāho
ketukamyatā cittassa ayaṃ vuccati māno.
     [796]   Tattha   katamā   diṭṭhi  sassato  lokoti  vā  asassato
lokoti   vā   antavā   lokoti   vā   anantavā   lokoti  vā  taṃ
jīvaṃ   taṃ   sarīranti   vā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   vā   hoti
tathāgato   parammaraṇāti   vā   na   hoti   tathāgato  parammaraṇāti  vā
hoti   ca   na   ca  hoti  tathāgato  parammaraṇāti  vā  neva  hoti  na
na   hoti   tathāgato   parammaraṇāti  vā  yā  evarūpā  diṭṭhi  diṭṭhigataṃ
diṭṭhigahanaṃ        diṭṭhikantāro       diṭṭhivisūkāyikaṃ       diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ  titthāyatanaṃ  vipariyesaggāho  ayaṃ  vuccati  diṭṭhi .
Sabbāpi micchādiṭṭhi diṭṭhi.
     [797]   Tattha   katamā   vicikicchā   satthari   kaṅkhati   vicikicchati
dhamme    kaṅkhati    vicikicchati    saṅghe    kaṅkhati   vicikicchati   sikkhāya
kaṅkhati    vicikicchati   pubbante   kaṅkhati   vicikicchati   aparante   kaṅkhati
vicikicchati  pubbantāparante  kaṅkhati vicikicchati idappaccayatāpaṭiccasamuppannesu
dhammesu      kaṅkhati      vicikicchati      yā     evarūpā     kaṅkhā
kaṅkhāyanā    kaṅkhāyitattaṃ    vimati   vicikicchā   dveḷhakaṃ   dvedhāpatho
saṃsayo     anekaṃsagāho     āsappanā    parisappanā    apariyogāhanā
thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā.
     [798]   Tattha   katamaṃ  thīnaṃ  yā  cittassa  akalyatā  akammaññatā
olīyanā   sallīyanā   līnaṃ   līyanā   līyitattaṃ   thīnaṃ   thīyanā   thīyitattaṃ
cittassa idaṃ vuccati thīnaṃ.
     [799]   Tattha   katamaṃ   uddhaccaṃ  yaṃ  cittassa  uddhaccaṃ  avūpasamo
cetaso vikkhepo bhantattaṃ cittassa idaṃ vuccati uddhaccaṃ.
     [800]   Tattha   katamaṃ   ahirikaṃ   yaṃ  na  hiriyati  hiriyitabbena  na
hiriyati    pāpakānaṃ    akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ   vuccati
ahirikaṃ.
     [801]  Tattha  katamaṃ  anottappaṃ  yaṃ  na ottappati ottappitabbena
na     ottappati     pāpakānaṃ    akusalānaṃ    dhammānaṃ    samāpattiyā
idaṃ vuccati anottappaṃ.
                   Ime dhammā kilesā.
     [802]  Katame  dhammā  nokilesā  te  dhamme ṭhapetvā avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nokilesā.
     [803]  Katame  dhammā  saṅkilesikā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho    ime    dhammā    saṅkilesikā   .   katame   dhammā
asaṅkilesikā   apariyāpannā   maggā   ca   maggaphalāni   ca   asaṅkhatā
ca dhātu ime dhammā asaṅkilesikā.
     [804]   Katame    dhammā   saṅkiliṭṭhā  tīṇi  akusalamūlāni  lobho
doso   moho   tadekaṭṭhā   ca   kilesā  taṃsampayutto  vedanākkhandho
.pe.    viññāṇakkhandho    taṃsamuṭṭhānaṃ   kāyakammaṃ   vacīkammaṃ   manokammaṃ
ime  dhammā  saṅkiliṭṭhā  .  katame  dhammā  asaṅkiliṭṭhā  kusalābyākatā
dhammā     kāmāvacarā     rūpāvacarā     arūpāvacarā    apariyāpannā
vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca   rūpaṃ   asaṅkhatā
ca dhātu ime dhammā asaṅkiliṭṭhā.
     [805]   Katame   dhammā   kilesasampayuttā   tehi  dhammehi  ye
dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho   ime
dhammā   kilesasampayuttā   .   katame   dhammā   kilesavippayuttā  tehi
dhammehi   ye  dhammā  vippayuttā  vedanākkhandho  .pe.  viññāṇakkhandho
Sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā kilesavippayuttā.
     [806]   Katame   dhammā  kilesācevasaṅkilesikāca  teva  kilesā
kilesācevasaṅkilesikāca   .   katame  dhammā  saṅkilesikācevanocakilesā
tehi  dhammehi  ye  dhammā  saṅkilesikā  te  dhamme  ṭhapetvā avasesā
sāsavā     kusalākusalābyākatā    dhammā    kāmāvacarā    rūpāvacarā
arūpāvacarā    rūpakkhandho    .pe.    viññāṇakkhandho    ime   dhammā
saṅkilesikācevanocakilesā.
     [807]   Katame   dhammā   kilesācevasaṅkiliṭṭhāca  teva  kilesā
kilesācevasaṅkiliṭṭhāca   .   katame   dhammā   saṅkiliṭṭhācevanocakilesā
tehi  dhammehi  ye  dhammā  saṅkiliṭṭhā te dhamme ṭhapetvā vedanākkhandho
.pe. Viññāṇakkhandho ime dhammā saṅkiliṭṭhācevanocakilesā.
     [808]    Katame   dhammā   kilesācevakilesasampayuttāca   lobho
mohena   kilesocevakilesasampayuttoca   moho   lobhena   kilesoceva-
kilesasampayuttoca     doso    mohena    kilesocevakilesasampayuttoca
moho dosena kilesocevakilesasampayuttoca
māno     mohena    kilesocevakilesasampayuttoca    moho    mānena
kilesocevakilesasampayuttoca      diṭṭhi      mohena      kilesoceva-
kilesasampayuttāca     moho    diṭṭhiyā    kilesocevakilesasampayuttoca
Vicikicchā       mohena       kilesocevakilesasampayuttāca      moho
vicikicchāya   kilesocevakilesasampayuttoca   thīnaṃ   mohena   kilesoceva-
kilesasampayuttañca     moho     thīnena    kilesocevakilesasampayuttoca
uddhaccaṃ mohena kilesocevakilesasampayuttañca
moho    uddhaccena    kilesocevakilesasampayuttoca    ahirikaṃ   mohena
kilesocevakilesasampayuttañca      moho     ahirikena     kilesoceva-
kilesasampayuttoca    anottappaṃ   mohena   kilesocevakilesasampayuttañca
moho anottappena kilesocevakilesasampayutto ca
     {808.1}  lobho  uddhaccena  kilesocevakilesasampayuttoca uddhaccaṃ
lobhena   kilesocevakilesasampayuttañca   doso  uddhaccena  kilesoceva-
kilesasampayuttoca    uddhaccaṃ    dosena    kilesocevakilesasampayuttañca
moho    uddhaccena    kilesocevakilesasampayuttoca   uddhaccaṃ   mohena
kilesocevakilesasampayuttañca    māno   uddhaccena    kilesocevakilesa-
sampayuttoca    uddhaccaṃ   mānena   kilesocevakilesasampayuttañca   diṭṭhi
uddhaccena   kilesocevakilesasampayuttāca  uddhaccaṃ  diṭṭhiyā  kilesoceva-
kilesasampayuttañca   vicikicchā   uddhaccena   kilesocevakilesasampayuttāca
uddhaccaṃ    vicikicchāya    kilesocevakilesasampayuttañca   thīnaṃ   uddhaccena
kilesocevakilesasampayuttañca  uddhaccaṃ  thīnena  kilesocevakilesasampayuttañca
ahirikaṃ       uddhaccena      kilesocevakilesasampayuttañca      uddhaccaṃ
Ahirikena     kilesocevakilesasampayuttañca     anottappaṃ     uddhaccena
kilesocevakilesasampayuttañca     uddhaccaṃ     anottappena     kileso-
cevakilesasampayuttañca
     {808.2}   lobho  ahirikena  kilesocevakilesasampayuttoca  ahirikaṃ
lobhena   kilesocevakilesasampayuttañca   doso   ahirikena  kilesoceva-
kilesasampayuttoca     ahirikaṃ    dosena    kilesocevakilesasampayuttañca
moho  ahirikena  kilesocevakilesasampayuttoca ahirikaṃ mohena kilesoceva-
kilesasampayuttañca    māno    ahirikena    kilesocevakilesasampayuttoca
ahirikaṃ mānena kilesocevakilesasampayuttañca diṭṭhi ahirikena
     {808.3}  kilesocevakilesasampayuttāca ahirikaṃ diṭṭhiyā kilesoceva-
kilesasampayuttañca    vicikicchā   ahirikena   kilesocevakilesasampayuttāca
ahirikaṃ  vicikicchāya  kilesocevakilesasampayuttañca  thīnaṃ  ahirikena  kileso-
cevakilesasampayuttañca      ahirikaṃ      thīnena      kilesocevakilesa-
sampayuttañca     uddhaccaṃ     ahirikena     kilesocevakilesasampayuttañca
ahirikaṃ      uddhaccena      kilesocevakilesasampayuttañca     anottappaṃ
ahirikena      kilesocevakilesasampayuttañca     ahirikaṃ     anottappena
kilesocevakilesasampayuttañca
     {808.4}    lobho   anottappena   kilesocevakilesasampayuttoca
anottappaṃ       lobhena      kilesocevakilesasampayuttañca      doso
anottappena          kilesocevakilesasampayuttoca         anottappaṃ
dosena kilesocevakilesasampayuttañca moho
Anottappena     kilesocevakilesasampayuttoca     anottappaṃ    mohena
kilesocevakilesasampayuttañca      māno     anottappena     kileso-
cevakilesasampayuttoca      anottappaṃ      mānena      kilesoceva-
kilesasampayuttañca    diṭṭhi   anottappena   kilesocevakilesasampayuttāca
anottappaṃ            diṭṭhiyā           kilesocevakilesasampayuttañca
vicikicchā     anottappena    kilesocevakilesasampayuttāca    anottappaṃ
vicikicchāya      kilesocevakilesasampayuttañca      thīnaṃ     anottappena
kilesocevakilesasampayuttañca     anottappaṃ     thīnena     kilesoceva-
kilesasampayuttañca   uddhaccaṃ   anottappena  kilesocevakilesasampayuttañca
anottappaṃ           uddhaccena          kilesocevakilesasampayuttañca
ahirikaṃ     anottappena     kilesocevakilesasampayuttañca     anottappaṃ
ahirikena    kilesocevakilesasampayuttañca    ime    dhammā    kilesā-
cevakilesasampayuttāca    .    katame    dhammā   kilesasampayuttāceva-
nocakilesā   tehi   dhammehi   ye   dhammā   sampayuttā  te  dhamme
ṭhapetvā    vedanākkhandho    .pe.    viññāṇakkhandho   ime   dhammā
kilesasampayuttācevanocakilesā.
     [809]  Katame  dhammā  kilesavippayuttā  saṅkilesikā tehi dhammehi
ye   dhammā   vippayuttā   sāsavā  kusalābyākatā  dhammā  kāmāvacarā
rūpāvacarā    arūpāvacarā   rūpakkhandho   .pe.   viññāṇakkhandho   ime
dhammā  kilesavippayuttā  saṅkilesikā  .  katame  dhammā  kilesavippayuttā
Asaṅkilesikā   apariyāpannā   maggā   ca  maggaphalāni  ca  asaṅkhatā  ca
dhātu ime dhammā kilesavippayuttā asaṅkilesikā.
                              -----------



             The Pali Tipitaka in Roman Character Volume 34 page 310-319. https://84000.org/tipitaka/english/roman_read.php?B=34&A=6220              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=34&A=6220              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=791&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=791              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11044              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11044              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]